Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
etacchrutvā mahārāja dhṛtarāṣṭro'mbikāsutaḥ |
abravītsaṃjayaṃ sūtaṃ śokavyākulacetanaḥ || 1 ||
[Analyze grammar]

duṣpraṇītena me tāta manasābhiplutātmanaḥ |
hataṃ vaikartanaṃ śrutvā śoko marmāṇi kṛntati || 2 ||
[Analyze grammar]

kṛtāstraparamāḥ śalye duḥkhapāraṃ titīrṣavaḥ |
kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ || 3 ||
[Analyze grammar]

saṃjaya uvāca |
hataḥ śāṃtanavo rājandurādharṣaḥ pratāpavān |
hatvā pāṇḍavayodhānāmarbudaṃ daśabhirdinaiḥ || 4 ||
[Analyze grammar]

tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān |
nihatya yudhi durdharṣaḥ paścādrukmaratho hataḥ || 5 ||
[Analyze grammar]

hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā |
ardhaṃ nihatya sainyasya karṇo vaikartano hataḥ || 6 ||
[Analyze grammar]

viviṃśatirmahārāja rājaputro mahābalaḥ |
ānartayodhāñśataśo nihatya nihato raṇe || 7 ||
[Analyze grammar]

atha putro vikarṇaste kṣatravratamanusmaran |
kṣīṇavāhāyudhaḥ śūraḥ sthito'bhimukhataḥ parān || 8 ||
[Analyze grammar]

ghorarūpānparikleśānduryodhanakṛtānbahūn |
pratijñāṃ smaratā caiva bhīmasenena pātitaḥ || 9 ||
[Analyze grammar]

vindānuvindāvāvantyau rājaputrau mahābalau |
kṛtvā nasukaraṃ karma gatau vaivasvatakṣayam || 10 ||
[Analyze grammar]

sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai |
vaśe tiṣṭhanti vīrasya yaḥ sthitastava śāsane || 11 ||
[Analyze grammar]

akṣauhiṇīrdaśaikāṃ ca nirjitya niśitaiḥ śaraiḥ |
arjunena hato rājanmahāvīryo jayadrathaḥ || 12 ||
[Analyze grammar]

tathā duryodhanasutastarasvī yuddhadurmadaḥ |
vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ || 13 ||
[Analyze grammar]

tathā dauḥśāsanirvīro bāhuśālī raṇotkaṭaḥ |
draupadeyena vikramya gamito yamasādanam || 14 ||
[Analyze grammar]

kirātānāmadhipatiḥ sāgarānūpavāsinām |
devarājasya dharmātmā priyo bahumataḥ sakhā || 15 ||
[Analyze grammar]

bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā |
dhanaṃjayena vikramya gamito yamasādanam || 16 ||
[Analyze grammar]

tathā kauravadāyādaḥ saumadattirmahāyaśāḥ |
hato bhūriśravā rājañśūraḥ sātyakinā yudhi || 17 ||
[Analyze grammar]

śrutāyurapi cāmbaṣṭhaḥ kṣatriyāṇāṃ dhanurdharaḥ |
carannabhītavatsaṃkhye nihataḥ savyasācinā || 18 ||
[Analyze grammar]

tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ |
duḥśāsano mahārāja bhīmasenena pātitaḥ || 19 ||
[Analyze grammar]

yasya rājangajānīkaṃ bahusāhasramadbhutam |
sudakṣiṇaḥ sa saṃgrāme nihataḥ savyasācinā || 20 ||
[Analyze grammar]

kosalānāmadhipatirhatvā bahuśatānparān |
saubhadreṇa hi vikramya gamito yamasādanam || 21 ||
[Analyze grammar]

bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ |
citrasenastava suto bhīmasenena pātitaḥ || 22 ||
[Analyze grammar]

madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ |
asicarmadharaḥ śrīmānsaubhadreṇa nipātitaḥ || 23 ||
[Analyze grammar]

samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ |
vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ || 24 ||
[Analyze grammar]

abhimanyorvadhaṃ smṛtvā pratijñāmapi cātmanaḥ |
dhanaṃjayena vikramya gamito yamasādanam || 25 ||
[Analyze grammar]

nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ |
viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātitaḥ || 26 ||
[Analyze grammar]

śalyaputrastu vikrāntaḥ sahadevena māriṣa |
hato rukmaratho rājanbhrātā mātulajo yudhi || 27 ||
[Analyze grammar]

rājā bhagīratho vṛddho bṛhatkṣatraśca kekayaḥ |
parākramantau vikrāntau nihatau vīryavattarau || 28 ||
[Analyze grammar]

bhagadattasuto rājankṛtaprajño mahābalaḥ |
śyenavaccaratā saṃkhye nakulena nipātitaḥ || 29 ||
[Analyze grammar]

pitāmahastava tathā bāhlikaḥ saha bāhlikaiḥ |
bhīmasenena vikramya gamito yamasādanam || 30 ||
[Analyze grammar]

jayatsenastathā rājañjārāsaṃdhirmahābalaḥ |
māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā || 31 ||
[Analyze grammar]

putraste durmukho rājanduḥsahaśca mahārathaḥ |
gadayā bhīmasenena nihatau śūramāninau || 32 ||
[Analyze grammar]

durmarṣaṇo durviṣaho durjayaśca mahārathaḥ |
kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam || 33 ||
[Analyze grammar]

sacivo vṛṣavarmā te sūtaḥ paramavīryavān |
bhīmasenena vikramya gamito yamasādanam || 34 ||
[Analyze grammar]

nāgāyutabalo rājā nāgāyutabalo mahān |
sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā || 35 ||
[Analyze grammar]

vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ |
śūrasenāśca vikrāntāḥ sarve yudhi nipātitāḥ || 36 ||
[Analyze grammar]

abhīṣāhāḥ kavacinaḥ praharanto madotkaṭāḥ |
śibayaśca rathodārāḥ kaliṅgasahitā hatāḥ || 37 ||
[Analyze grammar]

gokule nityasaṃvṛddhā yuddhe paramakovidāḥ |
śreṇayo bahusāhasrāḥ saṃśaptakagaṇāśca ye |
te sarve pārthamāsādya gatā vaivasvatakṣayam || 38 ||
[Analyze grammar]

syālau tava mahārāja rājānau vṛṣakācalau |
tvadarthe saṃparākrāntau nihatau savyasācinā || 39 ||
[Analyze grammar]

ugrakarmā maheṣvāso nāmataḥ karmatastathā |
śālvarājo mahārāja bhīmasenena pātitaḥ || 40 ||
[Analyze grammar]

oghavāṃśca mahārāja bṛhantaḥ sahito raṇe |
parākramantau mitrārthe gatau vaivasvatakṣayam || 41 ||
[Analyze grammar]

tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtirviśāṃ pate |
nihato gadayā rājanbhīmasenena saṃyuge || 42 ||
[Analyze grammar]

tathā rājā maheṣvāso jalasaṃdho mahābalaḥ |
sumahatkadanaṃ kṛtvā hataḥ sātyakinā raṇe || 43 ||
[Analyze grammar]

alāyudho rākṣasendraḥ kharabandhurayānagaḥ |
ghaṭotkacena vikramya gamito yamasādanam || 44 ||
[Analyze grammar]

rādheyāḥ sūtaputrāśca bhrātaraśca mahārathāḥ |
kekayāḥ sarvaśaścāpi nihatāḥ savyasācinā || 45 ||
[Analyze grammar]

mālavā madrakāścaiva draviḍāścogravikramāḥ |
yaudheyāśca lalitthāśca kṣudrakāścāpyuśīnarāḥ || 46 ||
[Analyze grammar]

māvellakāstuṇḍikerāḥ sāvitrīputrakāñcalāḥ |
prācyodīcyāḥ pratīcyāśca dākṣiṇātyāśca māriṣa || 47 ||
[Analyze grammar]

pattīnāṃ nihatāḥ saṃghā hayānāmayutāni ca |
rathavrajāśca nihatā hatāśca varavāraṇāḥ || 48 ||
[Analyze grammar]

sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ |
kālena mahatā yattāḥ kule ye ca vivardhitāḥ || 49 ||
[Analyze grammar]

te hatāḥ samare rājanpārthenākliṣṭakarmaṇā |
anye tathāmitabalāḥ parasparavadhaiṣiṇaḥ || 50 ||
[Analyze grammar]

ete cānye ca bahavo rājānaḥ sagaṇā raṇe |
hatāḥ sahasraśo rājanyanmāṃ tvaṃ paripṛcchasi |
evameṣa kṣayo vṛttaḥ karṇārjunasamāgame || 51 ||
[Analyze grammar]

mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ |
yathā kṛṣṇena nihato muro raṇanipātitaḥ |
kārtavīryaśca rāmeṇa bhārgaveṇa hato yathā || 52 ||
[Analyze grammar]

sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ |
raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam || 53 ||
[Analyze grammar]

tathārjunena nihato dvairathe yuddhadurmadaḥ |
sāmātyabāndhavo rājankarṇaḥ praharatāṃ varaḥ || 54 ||
[Analyze grammar]

jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ |
tīrṇaṃ tatpāṇḍavai rājanyatpurā nāvabudhyase || 55 ||
[Analyze grammar]

ucyamāno mahārāja bandhubhirhitakāṅkṣibhiḥ |
tadidaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam || 56 ||
[Analyze grammar]

putrāṇāṃ rājyakāmānāṃ tvayā rājanhitaiṣiṇā |
ahitānīva cīrṇāni teṣāṃ te phalamāgatam || 57 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ākhyātā māmakāstāta nihatā yudhi pāṇḍavaiḥ |
nihatānpāṇḍaveyānāṃ māmakairbrūhi saṃjaya || 58 ||
[Analyze grammar]

saṃjaya uvāca |
kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ |
sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ || 59 ||
[Analyze grammar]

samaḥ kirīṭinā saṃkhye vīryeṇa ca balena ca |
satyajitsatyasaṃdhena droṇena nihato raṇe || 60 ||
[Analyze grammar]

tathā virāṭadrupadau vṛddhau sahasutau nṛpau |
parākramantau mitrārthe droṇena nihatau raṇe || 61 ||
[Analyze grammar]

yo bāla eva samare saṃmitaḥ savyasācinā |
keśavena ca durdharṣo baladevena cābhibhūḥ || 62 ||
[Analyze grammar]

sa eṣa kadanaṃ kṛtvā mahadraṇaviśāradaḥ |
parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ |
aśaknuvadbhirbībhatsumabhimanyurnipātitaḥ || 63 ||
[Analyze grammar]

taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam |
dauḥśāsanirmahārāja saubhadraṃ hatavānraṇe || 64 ||
[Analyze grammar]

bṛhantastu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ |
duḥśāsanena vikramya gamito yamasādanam || 65 ||
[Analyze grammar]

maṇimāndaṇḍadhāraśca rājānau yuddhadurmadau |
parākramantau mitrārthe droṇena vinipātitau || 66 ||
[Analyze grammar]

aṃśumānbhojarājastu sahasainyo mahārathaḥ |
bhāradvājena vikramya gamito yamasādanam || 67 ||
[Analyze grammar]

citrāyudhaścitrayodhī kṛtvā tau kadanaṃ mahat |
citramārgeṇa vikramya karṇena nihatau yudhi || 68 ||
[Analyze grammar]

vṛkodarasamo yuddhe dṛḍhaḥ kekayajo yudhi |
kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ || 69 ||
[Analyze grammar]

janamejayo gadāyodhī pārvatīyaḥ pratāpavān |
durmukhena mahārāja tava putreṇa pātitaḥ || 70 ||
[Analyze grammar]

rocamānau naravyāghrau rocamānau grahāviva |
droṇena yugapadrājandivaṃ saṃpreṣitau śaraiḥ || 71 ||
[Analyze grammar]

nṛpāśca pratiyudhyantaḥ parākrāntā viśāṃ pate |
kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam || 72 ||
[Analyze grammar]

purujitkuntibhojaśca mātulaḥ savyasācinaḥ |
saṃgrāmanirjitāṃllokāngamito droṇasāyakaiḥ || 73 ||
[Analyze grammar]

abhibhūḥ kāśirājaśca kāśikairbahubhirvṛtaḥ |
vasudānasya putreṇa nyāsito dehamāhave || 74 ||
[Analyze grammar]

amitaujā yudhāmanyuruttamaujāśca vīryavān |
nihatya śataśaḥ śūrānparairvinihatau raṇe || 75 ||
[Analyze grammar]

kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa |
droṇena parameṣvāsau gamitau yamasādanam || 76 ||
[Analyze grammar]

śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ |
lakṣmaṇena hato rājaṃstava pautreṇa bhārata || 77 ||
[Analyze grammar]

sucitraścitradharmā ca pitāputrau mahārathau |
pracarantau mahāvīryau droṇena nihatau raṇe || 78 ||
[Analyze grammar]

vārdhakṣemirmahārāja kṛtvā kadanamāhave |
bāhlikena mahārāja kauraveṇa nipātitaḥ || 79 ||
[Analyze grammar]

dhṛṣṭaketurmahārāja cedīnāṃ pravaro rathaḥ |
kṛtvā nasukaraṃ karma gato vaivasvatakṣayam || 80 ||
[Analyze grammar]

tathā satyadhṛtistāta kṛtvā kadanamāhave |
pāṇḍavārthe parākrānto gamito yamasādanam || 81 ||
[Analyze grammar]

putrastu śiśupālasya suketuḥ pṛthivīpate |
nihatya śātravānsaṃkhye droṇena nihato yudhi || 82 ||
[Analyze grammar]

tathā satyadhṛtirvīro madirāśvaśca vīryavān |
sūryadattaśca vikrānto nihato droṇasāyakaiḥ || 83 ||
[Analyze grammar]

śreṇimāṃśca mahārāja yudhyamānaḥ parākramī |
kṛtvā nasukaraṃ karma gato vaivasvatakṣayam || 84 ||
[Analyze grammar]

tathaiva yudhi vikrānto māgadhaḥ paravīrahā |
bhīṣmeṇa nihato rājanyudhyamānaḥ parākramī || 85 ||
[Analyze grammar]

vasudānaśca kadanaṃ kurvāṇo'tīva saṃyuge |
bhāradvājena vikramya gamito yamasādanam || 86 ||
[Analyze grammar]

ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ |
hatā droṇena vikramya yanmāṃ tvaṃ paripṛcchasi || 87 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
hatapravīre sainye'sminmāmake vadatāṃ vara |
ahatāñśaṃsa me sūta ye'tra jīvanti kecana || 88 ||
[Analyze grammar]

eteṣu nihateṣvadya ye tvayā parikīrtitāḥ |
ahatānmanyase yāṃstvaṃ te'pi svargajito matāḥ || 89 ||
[Analyze grammar]

saṃjaya uvāca |
yasminmahāstrāṇi samarpitāni citrāṇi śubhrāṇi caturvidhāni |
divyāni rājannihitāni caiva droṇena vīradvijasattamena || 90 ||
[Analyze grammar]

mahārathaḥ kṛtimānkṣiprahasto dṛḍhāyudho dṛḍhamuṣṭirdṛḍheṣuḥ |
sa vīryavāndroṇaputrastarasvī vyavasthito yoddhukāmastvadarthe || 91 ||
[Analyze grammar]

ānartavāsī hṛdikātmajo'sau mahārathaḥ sātvatānāṃ variṣṭhaḥ |
svayaṃ bhojaḥ kṛtavarmā kṛtāstro vyavasthito yoddhukāmastvadarthe || 92 ||
[Analyze grammar]

śāradvato gautamaścāpi rājanmahābalo bahucitrāstrayodhī |
dhanuścitraṃ sumahadbhārasāhaṃ vyavasthito yotsyamānaḥ pragṛhya || 93 ||
[Analyze grammar]

ārtāyaniḥ samare duṣprakampyaḥ senāgraṇīḥ prathamastāvakānām |
svasreyāṃstānpāṇḍaveyānvisṛjya satyāṃ vācaṃ tāṃ cikīrṣustarasvī || 94 ||
[Analyze grammar]

tejovadhaṃ sūtaputrasya saṃkhye pratiśrutvājātaśatroḥ purastāt |
durādharṣaḥ śakrasamānavīryaḥ śalyaḥ sthito yoddhukāmastvadarthe || 95 ||
[Analyze grammar]

ājāneyaiḥ saindhavaiḥ pārvatīyairnadījakāmbojavanāyubāhlikaiḥ |
gāndhārarājaḥ svabalena yukto vyavasthito yoddhukāmastvadarthe || 96 ||
[Analyze grammar]

tathā sutaste jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra |
vyavasthitaḥ kurumitro narendra vyabhre sūryo bhrājamāno yathā vai || 97 ||
[Analyze grammar]

duryodhano nāgakulasya madhye mahāvīryaḥ saha sainyapravīraiḥ |
rathena jāmbūnadabhūṣaṇena vyavasthitaḥ samare yoddhukāmaḥ || 98 ||
[Analyze grammar]

sa rājamadhye puruṣapravīro rarāja jāmbūnadacitravarmā |
padmaprabho vahnirivālpadhūmo meghāntare sūrya iva prakāśaḥ || 99 ||
[Analyze grammar]

tathā suṣeṇo'pyasicarmapāṇistavātmajaḥ satyasenaśca vīraḥ |
vyavasthitau citrasenena sārdhaṃ hṛṣṭātmānau samare yoddhukāmau || 100 ||
[Analyze grammar]

hrīniṣedhā bharatā rājaputrāścitrāyudhaḥ śrutakarmā jayaśca |
śalaśca satyavrataduḥśalau ca vyavasthitā balino yoddhukāmāḥ || 101 ||
[Analyze grammar]

kaitavyānāmadhipaḥ śūramānī raṇe raṇe śatruhā rājaputraḥ |
patrī hayī nāgarathaprayāyī vyavasthito yoddhukāmastvadarthe || 102 ||
[Analyze grammar]

vīraḥ śrutāyuśca śrutāyudhaśca citrāṅgadaścitravarmā sa vīraḥ |
vyavasthitā ye tu sainye narāgryāḥ prahāriṇo māninaḥ satyasaṃdhāḥ || 103 ||
[Analyze grammar]

karṇātmajaḥ satyaseno mahātmā vyavasthitaḥ samare yoddhukāmaḥ |
athāparau karṇasutau varārhau vyavasthitau laghuhastau narendra |
balaṃ mahaddurbhidamalpadhairyaiḥ samāśritau yotsyamānau tvadarthe || 104 ||
[Analyze grammar]

etaiśca mukhyairaparaiśca rājanyodhapravīrairamitaprabhāvaiḥ |
vyavasthito nāgakulasya madhye yathā mahendraḥ kururājo jayāya || 105 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ākhyātā jīvamānā ye parebhyo'nye yathātatham |
itīdamabhigacchāmi vyaktamarthābhipattitaḥ || 106 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ bruvanneva tadā dhṛtarāṣṭro'mbikāsutaḥ |
hatapravīraṃ vidhvastaṃ kiṃciccheṣaṃ svakaṃ balam |
śrutvā vyāmohamagamacchokavyākulitendriyaḥ || 107 ||
[Analyze grammar]

muhyamāno'bravīccāpi muhūrtaṃ tiṣṭha saṃjaya |
vyākulaṃ me manastāta śrutvā sumahadapriyam |
naṣṭacittastataḥ so'tha babhūva jagatīpatiḥ || 108 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: