Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 68 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ cānyāṃ hitāvahām |
bharavāṭo'bhavadgrāme gundrake paramīrakaḥ || 1 ||
[Analyze grammar]

paramīrā'bhidhaḥ so'yamajāsahasrapālakaḥ |
ajāmātrapayovṛttyā tathorṇavikrayādibhiḥ || 2 ||
[Analyze grammar]

ajāvikrayavṛttyā ca jīvatyeva kuṭumbavān |
ajāmāṃsāśanaścāpi tathā'jābālabhakṣakaḥ || 3 ||
[Analyze grammar]

evaṃvidho'bhavat pāpī sadā'jāpaśujīvanaḥ |
cārayatyeva sarvā'jāḥ sīmakṣetrādiṣu nṛṇām || 4 ||
[Analyze grammar]

sasvāmikeṣu kṣetreṣu sasyaghāsatṛṇāni ca |
yāni tānyapi cauryeṇa cārayatyapi vai niśi || 5 ||
[Analyze grammar]

evaṃ doṣakaraścā'yaṃ bharavāṭo'ghasaṃbhṛtaḥ |
dharmakarmādihīnaḥ sa kālapāśavaśaṃgataḥ || 6 ||
[Analyze grammar]

yayau yamālayaṃ yāmyairnītaśca tatra raurave |
asipatravane kālapāśe sandaśake tathā || 7 ||
[Analyze grammar]

agnijvāle narakeṣu kṣipto lālāśane'pi ca |
yāmyaduḥkhānyanubhūya bhūtale śyenatāṃ gataḥ || 8 ||
[Analyze grammar]

araṇye śyenapakṣī sa jātaḥ pāpāvaśeṣataḥ |
sa tūḍḍīya vanād vanāntaraṃ sindhutaṭe'gamat || 9 ||
[Analyze grammar]

prāpto'yaṃ śarkarābhūmiṃ yatra kathā pravartate |
taruṣaṇḍeṣu viśrāntiṃ lebhe madhyāhnake tadā || 10 ||
[Analyze grammar]

tatra tatra ca caṭakā mārgayan tūtkare sthitāḥ |
bhakṣayantīścaṭakāḥ sa vyalokayat sudūrataḥ || 11 ||
[Analyze grammar]

sādhūcchiṣṭaudanakaṇān kṛṣṇaprasādarūpiṇaḥ |
bhakṣayantīrbhakṣyacittāścaṭakā vīkṣya vai drutam || 12 ||
[Analyze grammar]

utpapāta drumāttūrṇaṃ papāta caṭakopari |
sahasraśaścaṭakāstā uḍḍīya bhayato drutam || 13 ||
[Analyze grammar]

utpeturambaraṃ tvekāṃ dhṛtavān bhakṣyamuttamam |
cañcvā tāṃ mārayāmāsa tāvaccaṭakāvarṣmaṇaḥ || 14 ||
[Analyze grammar]

viniryayau divyanārī sarvābharaṇabhūṣitā |
svargasya devatā yadvat kanyā tejasvinī śubhā || 15 ||
[Analyze grammar]

puṣpamālāṃ kare dhṛtvā sā'psaraḥsundarī drutam |
kathāmaṇḍapamāgatya vyomamārgeṇa pūjanam || 16 ||
[Analyze grammar]

pracakre śrīprabhe badri saṃhitāyāḥ samutsukā |
vilokitā samastaiśca maṇḍapasthairjanaistadā || 17 ||
[Analyze grammar]

pṛṣṭā kā tvaṃ natā cāpi pratyuvāca janān prati |
caṭakā'haṃ prasādānnabhakṣaṇāt pāpavarjitā || 18 ||
[Analyze grammar]

pavitrā puṇyasaṃyuktā bhavāmyadya janāstviha |
satāmucchiṣṭamāsādyā'bhavaṃ svargāya devatā || 19 ||
[Analyze grammar]

apsarovaratāṃ prāptā svargaṃ prayāmi cādhunā |
caturyugaṃ divi sthitvā śrīsaṃhitā'rhaṇodbhavam || 20 ||
[Analyze grammar]

puṇyamāsādya yāsyāmi vaikuṣṭhaṃ muktavigrahā |
śyeno'yaṃ tu purā cāsīdbharavāṭo hyajāpatiḥ || 21 ||
[Analyze grammar]

ahamāsamajā tasya mṛtā'tra caṭakā'bhavam |
tena dhṛtā mṛtā cāsmi prayāmi svargamuttamam || 22 ||
[Analyze grammar]

anyāścaṭakā uḍḍīya prayātāścā'mbaraṃ drutam |
tā api bharavāṭasyā'bhavannajādimaṇḍalam || 23 ||
[Analyze grammar]

tāḥ sarvā api kālena prasādabhakṣikā yataḥ |
niṣpāpāḥ puṇyavatyaśca prayāsyanti paraṃ padam || 24 ||
[Analyze grammar]

śyeno'pi mama dehasya prasādapāvitasya vai |
bhakṣaṇena puṇyabalo bhaviṣyati na saṃśayaḥ || 25 ||
[Analyze grammar]

śanaiḥ śanaiḥ kaṇabhakṣī bhaviṣyatyutkare sthitaḥ |
prasādakaṇabhug bhūtvā vaikuṇṭhaṃ sa prayāsyati || 26 ||
[Analyze grammar]

ityuktvā caṭakā badri natvā saṃpūjya cāmṛtam |
vāri pītvā yayau svargaṃ sarveṣāṃ paśyatāṃ parī || 27 ||
[Analyze grammar]

mahāścaryamabhūtteṣāṃ paśyatāṃ dehināṃ tadā |
badrike cātha caṭakāṃ śyenaḥ sa bubhuje tadā || 28 ||
[Analyze grammar]

odanaṃ susugandhaṃ ca prasādocchiṣṭamityapi |
bubhuje'nyānnakaṇakān śṛtān svādūn sumodavān || 29 ||
[Analyze grammar]

miṣṭānnakhaṇḍakāṃścāpi ghṛtapakvān surandhitān |
kaccarasthān nityamevamāgatya śyena āda tān || 30 ||
[Analyze grammar]

pūtātmā cā'bhavacchyenastatyāja māṃsabhakṣaṇam |
jātismaro'bhavattena mokṣamaicchannijātmanaḥ || 31 ||
[Analyze grammar]

caṭakānāṃ tathā mokṣamaikṣat purā'jajanmanām |
nityaṃ śyenastaruṣaṇḍe pratīkṣan caṭakāgamam || 32 ||
[Analyze grammar]

pracchannastiṣṭhati kroḍe divase cotkaronmukhaḥ |
caṭakāśca samāyānti prasādocchiṣṭavāñcchayā || 33 ||
[Analyze grammar]

bhakṣayantyekacittāśca tāvatpatati pakṣirāṭa |
caṭakaṃ vā caṭakāṃ vā samādatte'danāya saḥ || 34 ||
[Analyze grammar]

caṭakā'pi mṛtā tūrṇaṃ devo vā devatā tadā |
bhūtvā yātyambaraṃ svargaṃ prayātyeva mudā'vyayam || 35 ||
[Analyze grammar]

evaṃ nityaṃ prakurvāṇaścaikadā''ha tarau sthitaḥ |
caṭakā yūyamevādāvajā āsta śubhā mama || 36 ||
[Analyze grammar]

karmayogena janmā'tra bhavatīnāṃ hi vartate |
mayā pūrvaṃ bhavatīnāṃ dugdhānyatithaye tathā || 37 ||
[Analyze grammar]

sādhubhyo dharmakāryārthaṃ nārāyaṇāya caikadā |
arpitāni śivarātryāṃ śivasnānārthamityataḥ || 38 ||
[Analyze grammar]

tena puṇyapratāpena bhavatyaścaṭakāstviha |
sañjātā api kṛṣṇasya prasādocchiṣṭabhakṣikāḥ || 39 ||
[Analyze grammar]

pavitrāḥ puṇyaśālinyo bhavathaiva divārthikāḥ |
smarantu pūrvajanmā'dya spṛṣṭvā māṃ bharavāṭakam || 40 ||
[Analyze grammar]

śyenātmānaṃ tato yāntu divaṃ vaikuṇṭhamityapi |
śrīsaṃhitākathāṃ śrutvā prapūjya vācakaṃ tathā || 41 ||
[Analyze grammar]

sādhūn sampūjya divyān vai mokṣadān yāntu mokṣaṇam |
ityevaṃ badrike jātismaraḥ śyeno jagāda tān || 42 ||
[Analyze grammar]

te'pi sarve caṭakāśca narā nāryastadā śubhām |
śyenagiraṃ samākarṇya mahāścaryapuraḥsarāḥ || 43 ||
[Analyze grammar]

sasmaruḥ pūrvajanmāni bharavāṭasya tā ajāḥ |
tadā viśvāsamāpannā nemuḥ śyenaṃ purā patim || 44 ||
[Analyze grammar]

śyeno'pi satkṛtastaiśca samāyayau tamutkaram |
militaścaṭakebhyaśca caṭakābhyaśca sādaram || 45 ||
[Analyze grammar]

jātismarāḥ samastāste vṛttāntān jagadurmithaḥ |
utsavaṃ menire tatra bubhujire prasādakam || 46 ||
[Analyze grammar]

ahiṃsāvratamāsthāya nyūṣustarugaṇe mithaḥ |
ucchiṣṭaṃ bhakṣayantaste śṛṇvantaśca kathāmṛtam || 47 ||
[Analyze grammar]

māsaṃ mitho'vasan tāvanmṛtyusteṣāmupāyayau |
sarve kṣapitakarmāṇo niṣpāpāścaṭakādayaḥ || 48 ||
[Analyze grammar]

vaiśākhakṛṣṇadvādaśyāṃ madhyāhnottarameva ha |
prasādocchiṣṭabhakṣāste śyenena sahasā saha || 49 ||
[Analyze grammar]

tyaktadehā abhavaṃśca babhūvurdevajātayaḥ |
sahasraśaḥ surā devyaḥ sarvābharaṇabhūṣitāḥ || 50 ||
[Analyze grammar]

tannetā bharavāṭo'pi deveśvaro vyajāyata |
gṛhītakaramālāste gṛhītakusumāstathā || 51 ||
[Analyze grammar]

saṃhitāṃ te prapūjyāpi vyāsaṃ prapūjya vai drutam |
dhṛtvā dhūliṃ kathābhūmerjanitvā''ścaryamuttamam || 52 ||
[Analyze grammar]

jayaśabdānuccaranto yayuḥ svargaṃ sahasraśaḥ |
badrike te divo'nte ca vaikuṇṭhaṃ dhāma śobhanam || 53 ||
[Analyze grammar]

prayāsyanti mahābhāgā muktā muktānikāstadā |
tatra nārāyaṇaṃ lakṣmīṃ prasevya kṛpayā hareḥ || 54 ||
[Analyze grammar]

golokaṃ saṃprayāsyanti rādhākṛṣṇakṛpālayāḥ |
tatra prasādya rādhāṃ ca kṛṣṇaṃ prasādya vai tataḥ || 55 ||
[Analyze grammar]

prayāsyantyakṣaraṃ dhāma paramaṃ śāśvataṃ sukham |
ityetat kathitaṃ tubhyaṃ māhātmyaṃ tu kathodbhavam || 56 ||
[Analyze grammar]

prasādasyāpi māhātmyaṃ yasya pāṭhācchruterapi |
bhuktirmuktirdivaṃ sveṣṭaṃ labhet kṛṣṇakṛpālavāt || 57 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne'jāpālabharavāṭasya śyenajanmani ajānāṃ caṭakājanmasu ca hareḥ sādhūnāṃ ca prasādocchiṣṭabhakṣaṇalābhena kathālābhena ca mokṣaṇa |
mityādinirūpaṇanāmā'ṣṭaṣaṣṭitamo'dhyāyaḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 68

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: