Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 46 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kusārajātiyoṣitaḥ |
satkathāṃ pāvanīṃ tatra mokṣadāṃ bhaktisaṃbhṛtām || 1 ||
[Analyze grammar]

sindhudeśe tu ye bhaktāḥ kṛṣṇanārāyaṇāśritāḥ |
abhavaṃste militvā vai kecit saṃghātmakāstataḥ || 2 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ pārāyaṇe śubhe |
kārtike śuklapakṣe vai prātaścaikādaśīdine || 3 ||
[Analyze grammar]

pūjanārthaṃ saṃhitāyā āyayuścopadākarāḥ |
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā dāsāśca dāsikāḥ || 4 ||
[Analyze grammar]

yāvantaḥ puṣpahārādyaiḥ kuṃkumā'kṣatacandanaiḥ |
dhūpadīpasunaivedyairānarcuḥ saṃhitāśriyam || 5 ||
[Analyze grammar]

ārārtrikaphalapuṣpāñjalisvarṇārpaṇaistathā |
maṇiratnahīrakādyaiḥ svarṇabhūṣāmbarādibhiḥ || 6 ||
[Analyze grammar]

te svaprakāśaṃ vyāsaṃ cā''narcuḥ sarve tathāvidhaiḥ |
divyottamairupacāraistataḥ śrīkṛṣṇakīrtanam || 7 ||
[Analyze grammar]

cakrurvādyaviśeṣāḍhyaṃ tālikānādagarbhitam |
hare kṛṣṇa bālakṛṣṇa kṛṣṇanārāyaṇa prabho || 8 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa śrīkānta sadvibho |
evaṃ dhūnye prabhavati magnānāṃ sarvadehinām || 9 ||
[Analyze grammar]

ekāgramānasānāṃ vai tadā''ścaryaṃ mahaddhyabhūt |
vimānamāgataṃ divyaṃ koṭisūryasamaprabham || 10 ||
[Analyze grammar]

tatraikā dyotikānāmnī kaṃsārī divyavigrahā |
bhūtvā''ruhya vimāne sā yayau dhāmā'kṣaraṃ param || 11 ||
[Analyze grammar]

śrībadrīpriyovāca |
kā sā vai dyotikānāmnī kathaṃ sā divyavigrahā |
kena puṇyena sā yātā dhāmā'kṣaraṃ tu tadvada || 12 ||
[Analyze grammar]

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi sā''sīd vai karmacāriṇī |
bhṛtyā dāsī vetanena rāyaharernṛpasya vai || 13 ||
[Analyze grammar]

jātyā śūdrā hi kaṃsārī pātramañjanakāriṇī |
mārjanādiparā tatra nṛparājñyāstu kiṃkarī || 14 ||
[Analyze grammar]

bhaktā''sīt pūjane kārṣṇe kaṃsārī tu kusāriṇī |
nityaṃ sā śṛṇute lakṣmīsaṃhitāṃ niyamānvitā || 15 ||
[Analyze grammar]

rājñīkāryāṇi nirvartya derahakāryāṇi sarvathā |
rājñyālayasamastāni kāryāṇi pravidhāya sā || 16 ||
[Analyze grammar]

kṛtasnānajapapūjā kṛtadāsyasamastikā |
kṛtādarā bhaktiniṣṭhā kathāyāmupatiṣṭhate || 17 ||
[Analyze grammar]

puṣpahāreṇa sahitāṃ puṣpahāreṇa vācakam |
kuṃkumā'kṣatamudrābhiḥ samarcayati nityaśaḥ || 18 ||
[Analyze grammar]

karamālā sthiracittā natvā vyāsaṃ sabhāṃ tataḥ |
śravaṇārthā sabhāyāṃ sā niṣīdati hyatandritā || 19 ||
[Analyze grammar]

tasyāḥ patiḥ kusāro'pi kṛṣṇasārā'bhidhaḥ sadā |
kathāṃ śrotuṃ samāyāti śīghraṃ yāti ca karmaṇe || 20 ||
[Analyze grammar]

rājasevāparaḥ patnyāḥ kāryaṃ śeṣaṃ karoti saḥ |
patnī bhāvaprapūrṇā sā kathāḥ śṛṇoti sarvathā || 2 ||
[Analyze grammar]

śratvā sandhārya rātrau svasvāmine kathayatyapi |
evaṃvidhā''daraparā kathāśravaṇamātrataḥ || 22 ||
[Analyze grammar]

pāvanī sā tu saṃbhūtā sarvapāpavivarjitā |
tayā mantro harestatra gṛhīto vyāsataḥ śubhaḥ || 23 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
nityaṃ mantraṃ japati sā tathā karoti kīrtanam || 24 ||
[Analyze grammar]

harekṛṣṇa kṛṣṇanārāyaṇa śrīparameśvara |
anādiśrīkṛṣṇanārāyaṇa śrīpuruṣottama || 25 ||
[Analyze grammar]

evaṃ karoti bhajanaṃ bhojanaṃ caikavārakam |
prasādaṃ vā phalādyaṃ vā gṛhṇātyeva na cāparam || 26 ||
[Analyze grammar]

evaṃ vai vartamānayāḥ kaṃsāryāḥ pāpamocanam |
puṇyānāmudayaḥ kṛṣṇanārāyaṇaprasannatā || 27 ||
[Analyze grammar]

sarvaṃ jātaṃ svabhāvena guroḥ karoti sevanam |
svapanaṃ gātrasaṃvāhaṃ vastrakṣālanakādikam || 28 ||
[Analyze grammar]

vyāsasevāprapuṇyena bhaktibale pravardhitā |
vyāsāsanādiklṛptyā ca sabhāsthalādimārjanāt || 29 ||
[Analyze grammar]

mahāpuṇyapratāpena karmakṣayo vyajāyata |
dehatyāgasamayo'syāḥ prāptastadā hariḥ svayam || 30 ||
[Analyze grammar]

vimānaṃ divyamāruhya svayaṃ netuṃ samāyayau |
divyadṛśāṃ gocaro vai kṛṣṇanārāyaṇaḥ prabhuḥ || 31 ||
[Analyze grammar]

kirīṭī kuṇḍalī cakrī vāsasvī śrīsamanvitaḥ |
prabhāsayan diśāḥ sarvā āgatya tu kathāsthale || 32 ||
[Analyze grammar]

avatīrya vimānāt sa tāṃ jagrāha kare hariḥ |
sāpi dehaṃ bhautikaṃ vai tyaktvā natvā sabhāṃ tathā || 33 ||
[Analyze grammar]

svataḥprakāśaṃ divyaṃ svaṃ sadguruṃ viṣṇurūpiṇam |
lomaśaṃ ca muniṃ sādhūnanyānnatvā punaḥ punaḥ || 34 ||
[Analyze grammar]

yācitvā ca kṣamāṃ divyadehā muktānikā śubhā |
divyā kārṣṇī kṛṣṇatulyā rādhātulyā manoharā || 35 ||
[Analyze grammar]

bhūtvā vimānamāruhya kṛṣṇanārāyaṇānvitā |
yayau dhāmā'kṣaraṃ divyaṃ paśyatāṃ divyacakṣuṣām || 36 ||
[Analyze grammar]

āścaryaṃ paramaṃ tadvai kathāśravaṇasatphalam |
abhavadvai tathā badri mahāmokṣapradaṃ param || 37 ||
[Analyze grammar]

kusāriṇī dyotikā sā kaṃsārī kṛṣṇasāriṇī |
prasañjātā yathā ladamīrdivye dhānni vyarājata || 38 ||
[Analyze grammar]

evaṃ tadā bahavo vai narā nāryaśca pāvanāḥ |
kathāṃ śrutvā'bhavan loke jīvanmuktā hareḥ priyāḥ || 39 ||
[Analyze grammar]

amṛtaṃ bheṣajaṃ badri karotyeva nirāmayam |
kṛṣṇāmṛtaṃ tu māyānāṃ rogānnāśayati drutam || 40 ||
[Analyze grammar]

satāṃ sevā guroḥ sevā bhaktiśca bhajanaṃ hareḥ |
ātmano divyatāṃ śreṣṭhāṃ kurvantyeva pramokṣaṇam || 41 ||
[Analyze grammar]

śṛṇu badrīpriye devi sāyaṃ tvekādaśītithau |
ūrje tatra mahāścaryamaparaṃ saṃvyajāyata || 42 ||
[Analyze grammar]

kulālasya kuṭumbaṃ vai sevāyāṃ sarvathā'bhavat |
kuṃbhakāro nararājastathā bhāryā'sya rakṣikā || 43 ||
[Analyze grammar]

putrāḥ putryaḥ samastā vai pārāyaṇaparāyaṇāḥ |
sarvaṃ kuṭumbaṃ nityaṃ vai sevate tatsabhāsthalam || 44 ||
[Analyze grammar]

kṣaṇe kṣaṇe jalapānaṃ dadātyatīva śītalam |
pātrāṇāṃ bhañjanaṃ vāyovyajanaiḥ supradānakam || 45 ||
[Analyze grammar]

āstaraṇāstaraṇādi rajasāṃ mārjanādikam |
kathānte riktabhāve tvāstaraṇānāṃ pramoḍanam || 46 ||
[Analyze grammar]

rakṣaṇaṃ ca sthale yogye kaccarādinikāsanam |
kathāyāḥ śravaṇaṃ cāpi pūjanaṃ darśanādikam || 47 ||
[Analyze grammar]

kulālasya kuṭumbaṃ vai sarvaṃ prasevate sabhām |
kathāṃ śṛṇute nityaṃ tad bhajate pārvatīpatim || 48 ||
[Analyze grammar]

evaṃ dhvastā'ghamevā'to mantraṃ jagrāha sadguroḥ |
vyāsāt prāptvā harernāmamāhātmyaṃ ca tataḥ param || 49 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
mantraṃ jepuḥ kulālāste bhajanaṃ cakrire mudā || 50 ||
[Analyze grammar]

harekṛṣṇa prabhokṛṣṇa bālanārāyaṇa prabho |
anādiśrīkṛṣṇanārāyaṇa pāraṃ kuru prabho || 51 ||
[Analyze grammar]

mālāvartanamācakruḥ kṛṣṇanārāyaṇeti ca |
sevāṃ cakruḥ sabhāyāste vyāsasyā'mitatejasaḥ || 52 ||
[Analyze grammar]

tena dagdhāni pāpāni teṣāṃ ca vāsanākṣayaḥ |
janmamṛtyupravāhasyā'dhikāro nāśatāṃ gataḥ || 53 ||
[Analyze grammar]

sāyaṃ kathānte dhunyā'nte bhajanānte hareḥ puraḥ |
sabhāntike kuṭumbaṃ tat samastaṃ divyabhāvanam || 54 ||
[Analyze grammar]

śrīhareḥ kṛpayā divyadehaṃ jātaṃ drutaṃ tadā |
tāvat tatra samāyātaṃ vimānaṃ vyomamārgataḥ || 55 ||
[Analyze grammar]

yatra nārāyaṇakṛṣṇo rādhāyukto'bhavat prabhuḥ |
prakāśayan diśaḥ sarvā vimānāt samavātarat || 56 ||
[Analyze grammar]

bhūmau tatra kulālāgre paśyatāṃ divyacakṣuṣām |
sarvān vidhāya bhagavān kulālāt divyavigrahān || 57 ||
[Analyze grammar]

vimāne sve hyavasthāpya parāścaryaṃ prasārayan |
yayau dhāmākṣaraṃ divyaṃ kṛpālurbhaktavatsalaḥ || 58 ||
[Analyze grammar]

kulālānāṃ sthūladehā nā'dṛśyanta tadā bhuvi |
sthūlāste divyatāṃ prāptāḥ sevayā śrīguroḥ satām || 59 ||
[Analyze grammar]

vaiṣṇavānāṃ sevayā ca kathāyāḥ sevanāttathā |
bhaktyā dhyānena kṛṣṇasya kārṣṇatāṃ te yayustadā || 60 ||
[Analyze grammar]

lakṣaśo vai janāstatrāścaryamagnāstato'bhavan |
aho kathāyā māhātmyaṃ badrike divyamokṣakṛt || 61 ||
[Analyze grammar]

śṛṇu rātrau tato jātaṃ mahāścaryaṃ vadāmi te |
rātryārambhe kīrtanaṃ vai cakrire sarvavaiṣṇavāḥ || 62 ||
[Analyze grammar]

ekādaśyā jāgaraṇe yayuḥ kṛṣṇaikatānatām |
vādyayukte kīrtane vai premamagnāstadā'bhavan || 63 ||
[Analyze grammar]

tatraikā svarṇakārastrī dhātudhmastrī tathā'parā |
sumbālikā'bhidhā cādyā parā nāmnā vinodinī || 64 ||
[Analyze grammar]

kīrtayantyau sahasaiva tanmayyau cittarodhatām |
prāpyaikatānatāṃ labdhvā samādhiṃ bhejaturdrutam || 65 ||
[Analyze grammar]

tayoragre'bhavattejomayī mūrtiḥ sanātanī |
anādiśrīkṛṣṇanārāyaṇasya yauvanānvitā || 66 ||
[Analyze grammar]

ramaṇīyā sūryacandravahnividyutsamaprabhā |
dedīpyamānā subhagā puṣṭā sarvāṃgasundarī || 67 ||
[Analyze grammar]

vimānaṃ divyatejomacchobhanaṃ paramādbhutam |
tatrā'dṛśyata vai rātrau bhūtale harisannidhau || 68 ||
[Analyze grammar]

pārṣadairbahubhiryuktaṃ muktānikābhiśobhitam |
cakṣuṣmatāṃ darśanārhaṃ sarveṣāṃ dṛṣṭigocaram || 69 ||
[Analyze grammar]

kṛṣṇanārāyaṇo viṣṇuḥ paśyatāṃ sarvadehinām |
pasparśa te striyau dakṣakareṇa yāvadeva hi || 70 ||
[Analyze grammar]

tāvadvidyutsame śvete cojjvale te babhūvatuḥ |
divyarūpe divyabhūṣādhare divyasuvigrahe || 71 ||
[Analyze grammar]

tayordehau bhautikau tu tatraivā'dṛśyatāṃ gatau |
divyadehau suniṣpannau śubhau rādhāramāsamau || 72 ||
[Analyze grammar]

yuvatyau te hariṃ natvā''ruruhaturvimānakam |
anādiśrīkṛṣṇanārāyaṇo drutaṃ hasan hariḥ || 73 ||
[Analyze grammar]

svaṃ vimānamadhiruhya nītvā te muktayoṣitau |
yayau dhāmā'kṣaraṃ tūrṇaṃ divyenā'mbaravartmanā || 74 ||
[Analyze grammar]

evaṃ tatrāścaryametaccamatkāramayaṃ hyabhūt |
kathāyāḥ kīrtanādeśca phalaṃ mokṣapradaṃ śubham || 75 ||
[Analyze grammar]

badrike dvādaśīprātaḥkāle brāhme muhūrtake |
āścaryaṃ paramaṃ jātaṃ śṛṇu tvaṃ saṃvadāmi te || 76 ||
[Analyze grammar]

nāṭyakāro'bhavattatra nāmnā rañjanakovidaḥ |
sa kṛtvā jāgaraṃ snātvā brāhme muhūrtake prage || 77 ||
[Analyze grammar]

nītvā puṣpāṇi ca mālāṃ candanaṃ kuṃkumaṃ phalam |
akṣatān darbhapatrāṇi tilān gūḍhaṃ ca śarkarāḥ || 78 ||
[Analyze grammar]

godhūmān śvetadhotraṃ ca svarṇamudrāṃ ca kambalam |
pūjārthaṃ saṃhitāyāḥ sa samāyayau tu maṇḍapam || 79 ||
[Analyze grammar]

yāṃ saṃhitāṃ strījanaḥ pradakṣiṇaṃ karoti vai |
narā natvā pūjayitvā yānti gurvarcanāya ca || 80 ||
[Analyze grammar]

tatra gāyan pūjanārthaṃ prāpto rañjanakovidaḥ |
neme cānarca tāṃ saṃhitāṃ puṣpādibhirādarāt || 81 ||
[Analyze grammar]

pradakṣiṇaṃ cakārā'pi tataścārārtrikaṃ vyadhāt |
tatkṣaṇe ruddhacitto'sau turyāvasthāṃ viveśa ha || 82 ||
[Analyze grammar]

bhānahīnaḥ papātā'sya dehastatraiva bhūtale |
tāvad divyaṃ samāyātaṃ vimānaṃ projjvalaṃ śubham || 83 ||
[Analyze grammar]

ambarāt sahasā bhūmāvavātarat taḍid yathā |
tatra nārāyaṇakṛṣṇo divyamūrtiradṛśyata || 84 ||
[Analyze grammar]

sarveṣāṃ gocaraḥ sākṣād ramārādhāpatiḥ prabhuḥ |
māyāmuktaṃ divyadehaṃ hariḥ rañjanakovidam || 85 ||
[Analyze grammar]

muktātmānaṃ vimāne sve nītvā dhāmā'kṣaraṃ yayau |
mahāścaryamabhūttatra badrike prātareva tat || 86 ||
[Analyze grammar]

tāvat kaścit samāyātaḥ kadaryastatra bhūsuraḥ |
patrapuṣpajalayuktaḥ saṃhitāpūjanāya vai || 87 ||
[Analyze grammar]

ślokamuccārayan tasthau sammarde yoṣitāṃ tathā |
namaḥ saṃhitārūpāya mādhavīsvāmine namaḥ || 88 ||
[Analyze grammar]

nirmalānāṃ hṛdisthāya mokṣadāya ca te namaḥ |
namo rādhāramālakṣmīśrīrūpāyai muhurmuhuḥ || 89 ||
[Analyze grammar]

mokṣadātryai divyamātre jñānadāyai ca te namaḥ |
namaḥ śrīkṛṣṇakāntāyai māṇikyāyai ca te namaḥ || 90 ||
[Analyze grammar]

brahmavidyāsvarūpāyai dhāmaśaktyai ca te namaḥ |
namaḥ śrībadarīdevyai jayādevyai ca te namaḥ || 91 ||
[Analyze grammar]

namaḥ priyāyai divyāyai pāraṃgatyai ca te namaḥ |
namo mātre mahālakṣmyai lalitāyai ca te namaḥ || 92 ||
[Analyze grammar]

brahmadātryai parabrahmayogadātryai ca te namaḥ |
ityevaṃ sa harikṛṣṇaṃ tuṣṭāva saṃhitāśriyam || 93 ||
[Analyze grammar]

tāvannāryo dadustasmai pūjāvasaramuttamam |
pupūja paramātmānaṃ kadaryo viprarāṭ tu saḥ || 94 ||
[Analyze grammar]

saṃhitāṃ pūjayāmāsa kūrdanaṃ nartanaṃ tathā |
tālikāvādanaṃ gālavādanaṃ sakthiśabdanam || 95 ||
[Analyze grammar]

ghurghurāvādanaṃ cā''sye cakāra kīrtanaṃ tathā |
kṣaṇaṃ stabdhā darśakā vai mānavāstu tadā'bhavan || 96 ||
[Analyze grammar]

athaivaṃ kīrtane magnaścaikacitto'tirodhakṛt |
mūrtau tvekātmatāṃ prāpto brahmarandhre viveśa ha || 97 ||
[Analyze grammar]

brahmarandhrāt tasya tejaḥ sahasrasūryasadṛśam |
niryātaṃ sahasā tatra hyandhīkurvajjagattrayam || 98 ||
[Analyze grammar]

netramūrchāṃ gataḥ sarve narā nāryaśca badrike |
tāvacchāntaṃ candrasamaṃ śanairdṛśya hi cā'bhavat || 99 ||
[Analyze grammar]

tatrā'nādikṛṣṇanārāyaṇaḥ svāmī vyadṛśyata |
kare gṛhṇan kadaryaṃ taṃ nāmnā śrīrāmasundaram || 100 ||
[Analyze grammar]

tāvattatra vimānaṃ vai samāyātaṃ mahāmbarāt |
kṛṣṇanārāyaṇastatra nītvā śrīrāmasundaram || 101 ||
[Analyze grammar]

divyadehaṃ yayau dhāmā'kṣaraṃ tūrṇaṃ śriyaḥ patiḥ |
āścaryaṃ paramaṃ sarvayoṣitāṃ kṛṣṇadarśanāt || 102 ||
[Analyze grammar]

abhavad vai narāṇāṃ ca protsāhaḥ paramo'bhavat |
kadaryasya śarīraṃ tat tatraiva līnatāṃ gatam || 103 ||
[Analyze grammar]

etadvai tanmahāścaryaṃ prāptā dṛṣṭvā janāḥ punaḥ |
kathāyāḥ śravaṇādetanmokṣaṇaṃ pūjanāttathā || 104 ||
[Analyze grammar]

sañjātaṃ śrīkadaryasya divyadehena cākṣaram |
nivāsāya sadā jātaṃ dhāma yacchāśvataṃ prabhoḥ || 105 ||
[Analyze grammar]

ityevaṃ badrike sindhudeśe pārāyaṇakṣaṇe |
nityaṃ nityaṃ prajāyante dehināṃ mokṣaṇāni vai || 106 ||
[Analyze grammar]

paṭhanācchravaṇādasya camatkārasya kīrtanāt |
bhuktirmuktirbhaveccāpi divyā gatiḥ paraṃ padam || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne |
saṃhitāyāḥ śravaṇena pūjanena ca vidyotānāmnyāḥ kaṃsā |
riṇyāḥ kuṃbhakārasya nararājasya kuṭumbasya svarṇakārastriyā ambālikāyāḥ dhātudhmastriyā vinodinyāḥ nāṭyakārasya rañjanakovidasya kadaryasya śrīrāmasundarasya ca śrīkṛṣṇanārāyaṇena mokṣaṇaṃ kṛtamityādinirūpaṇanāmā ṣaṭcatvāriṃśo'dhyāyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 46

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: