Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 45 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrībadrīpriyovāca |
bhagavan karuṇāsindho sindhudeśe tataḥ param |
kiṃkiṃ cakāra bhagavān vada me sarvamañjasā || 1 ||
[Analyze grammar]

śrīnaranārāyaṇa uvāca |
prātarutthāya bhagavān navamyāṃ snānamācarat |
veṣaṃ bhūṣāśca śṛṃgāraṃ yogyaṃ sarvaṃ dadhāra ha || 2 ||
[Analyze grammar]

tadā tūryāṇyavādyanta strīṇāṃ ca gītayo'bhavan |
stāvakānāṃ giraścāpyaśrūyanta maṅgaloditāḥ || 3 ||
[Analyze grammar]

vaidikānāṃ mantraghoṣā abhavan maṇḍapāntike |
yantraśabdā abhavaṃśca kṛṣṇaprabodhasūcakāḥ || 4 ||
[Analyze grammar]

ṛṣayo munayaḥ santaḥ pūjārthaṃ tatra cāyayuḥ |
apūjayan parameśaṃ yathālabdhopacārakaiḥ || 5 ||
[Analyze grammar]

atha nāryo rājapatnyaḥ pūjārthaṃ tatra cāyayuḥ |
apūjayan hariṃkṛṣṇaṃ mūrtiṃ tāṃ hṛdaye nyadhuḥ || 6 ||
[Analyze grammar]

atha rājādayastatra pūjanārthaṃ samāyayuḥ |
bahumūlyopacāraistaṃ prāpūjayan mahīśvarāḥ || 7 ||
[Analyze grammar]

prajā nāryo narāstatrā''yayurviprāśca devatāḥ |
pūjanārthaṃ bhagavantamapūjayan vidhānataḥ || 8 ||
[Analyze grammar]

sarvalokā hariṃ pūjayitvā kṛtārthino'bhavan |
tataḥ prāvartata dugdhapānaṃ ca bhojanādikam || 9 ||
[Analyze grammar]

tāmbūlārpaṇamevā'nte vidāyaṃ ca tato'bhavat |
koṭirāyo rāyahariḥ prāghurṇikebhya ādarāt || 10 ||
[Analyze grammar]

pāritoṣikamutkṛṣṭaṃ pṛthag dadaturutsukau |
mahīmānā yayurnaijān deśān vimānakaistataḥ || 11 ||
[Analyze grammar]

saṃhitāyā vācanārthaṃ kṛṣṇa ādiśya sevakam |
svaprakāśaṃ ca sahasā''rārtrikaṃ saṃvidhāya ca || 12 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ kṛtvā ca pūjanam |
sajjo'bhavannijaṃ kṣetraṃ gantuṃ śrīkuṃkumākṣaram || 13 ||
[Analyze grammar]

tāvattatra samāyāto rājā kacchapradeśajaḥ |
nāmnā mādhavarāyeti prārthayat parameśvaram || 14 ||
[Analyze grammar]

nārāyaṇasarastīraṃ pāvayituṃ ca kacchakam |
bhujaṃganagaraṃ pāvayituṃ cārthayadīśvaram || 15 ||
[Analyze grammar]

tathā maharṣayo nārāyaṇasaronivāsinaḥ |
dharmamokṣāyanādyāśca prārthayan parameśvaram || 16 ||
[Analyze grammar]

haristathā'stviti prāha prasthitastaiḥ samaṃ tadā |
sarvaiḥ prasthāpitaḥ sindhubhūbhṛdbhiḥ svīyasajjanaiḥ || 17 ||
[Analyze grammar]

svakīyena vimānena vidāyamānamānitaḥ |
ambareṇa yathā tūrṇamāyayau kacchabhūtalam || 18 ||
[Analyze grammar]

nārāyaṇasarastīre'vātarat sa vimānataḥ |
sasnau kṛtvā paraṃ tīrthaṃ pāvanaṃ parameśvaraḥ || 19 ||
[Analyze grammar]

tīrthatīre niṣasāda yāvattāvattu śaṃkaraḥ |
āyayau pārvatīyukto bhraman kacche tu paścimāt || 20 ||
[Analyze grammar]

śvetarūpaṃ dharan śiṣyaiścaturbhiḥ saha mānasaiḥ |
sanandena nandanena viśvanandanakena ca || 21 ||
[Analyze grammar]

upanandena sahitaḥ sadyojātā'bhidho haraḥ |
anādiśrīkṛṣṇanārāyaṇaśrīpuruṣottamam || 22 ||
[Analyze grammar]

pupūja daṇḍavattatra praṇanāma muhurmuhuḥ |
tuṣṭāva paramātmānaṃ mokṣadaṃ lokarakṣakam || 23 ||
[Analyze grammar]

nārāyaṇahare kṛṣṇa pāvitaṃ śrīsarovaram |
tava nāpnā parāṃ khyātiṃ yathā gacchet tathā kuru || 24 ||
[Analyze grammar]

harirjagāda viśveśaṃ śaṃbho nārāyaṇaṃ saraḥ |
śrīsaraśceti yat pūrvaṃ nārāyaṇasaro'dhunā || 21 ||
[Analyze grammar]

khyātiṃ yāsyati caitadvai purorvaśyā tu pāvitam |
ūrvaśītīrthametacca caṭakātīrthamityapi || 26 ||
[Analyze grammar]

śrītīrthaṃ ca tathā sadyojātatīrthaṃ pramuktidam |
nārāyaṇamahātīrthaṃ bhaviṣyati na saṃśayaḥ || 27 ||
[Analyze grammar]

vāso'tra te mahādevasadyojāta bhavatviti |
sadyojātamahātīrthaṃ tava nāmnā bhaviṣyati || 28 ||
[Analyze grammar]

kālāntare ca te nāmānyaparāṇi śubhāni vai |
bhaviṣyantīti tīrthaṃ tat koṭīśvaraṃ bhaviṣyati || 29 ||
[Analyze grammar]

ityuktvā bhagavān śaṃbhuṃ nivāsāya sarastaṭe |
ājñāṃ cakāra tatraiva śaṃbhurvāsaṃ sadā'karot || 30 ||
[Analyze grammar]

tāvattatra samāyātā divyā gauḥ śvetalohitā |
catuḥśṛṃgī caturvaktrā catuṣpādā caturmukhī || 31 ||
[Analyze grammar]

caturhastā caturnetrā caturdaṃṣṭrā catuḥstanī |
nanāma pādayostūrṇaṃ vyomnā cāgatya vai puraḥ || 32 ||
[Analyze grammar]

kṛṣṇanārāyaṇapādatale lileha jihvayā |
harirvāri dadau tasyai jihvāyāṃ sā papau drutam || 33 ||
[Analyze grammar]

kumārī sā'bhavattatra viśvarūpā sarasvatī |
tuṣṭāva paramātmānaṃ śrīpativallabhaṃnijam || 34 ||
[Analyze grammar]

namo'nādikṛṣṇakānta ramākānta ca te namaḥ |
namaḥ śrīmāṇikīkānta lakṣmīkānta ca te namaḥ || 35 ||
[Analyze grammar]

namaḥ sarasvatīkānta rādhākānta ca te namaḥ |
sukhadāśrīkānta padmāvatīkānta ca te namaḥ || 36 ||
[Analyze grammar]

ahaṃ śaktirbhavān śaktaḥ kṛṣṇā'haṃ kṛṣṇa te namaḥ |
ahaṃ bhagavatī bhāryā bhagavāṃstvaṃ patiḥ prabhuḥ || 37 ||
[Analyze grammar]

tapastaptaṃ samāyātā golokāttu tavā''jñayā |
pāvanīṃ māṃ samājñāpya sthāpayā'tra sarastaṭe || 38 ||
[Analyze grammar]

tīrthaṃ tvatra hare kṛṣṇa mannāmnā'pi vidhehi ca |
tathā'stviti hariḥ prāha badrike tāṃ sarasvatīm || 39 ||
[Analyze grammar]

asthāpayat sarastīre mahādhenuṃ sarasvatīm |
nārāyaṇasarastīre tīrthaṃ sārasvataṃ śubham || 40 ||
[Analyze grammar]

pāvanaṃ sarvalokānāmabhavat snānamātrataḥ |
jñānadaṃ cātmabodhādipradaṃ brahmāvabodhadam || 41 ||
[Analyze grammar]

tasyā nāmāni bhagavāṃścakāra pāvanānyapi |
gopī māyā ca vidyā ca kṛṣṇā haimavatī satī || 42 ||
[Analyze grammar]

pradhānā śrīḥ prakṛtiśca viśvamātā narāyaṇī |
maheśvarī śvetaraktā dvādaśeti śubhāni vai || 43 ||
[Analyze grammar]

evaṃ nāmāni samprāpya tīre sā'pi tiro'bhavat |
tāvattatrāpi puruṣaḥ svarṇavarṇaḥ samāyayau || 44 ||
[Analyze grammar]

sahasraśīrṣā viśvātmā sahasrākṣaḥ sahasrapāt |
sahasrabāhuḥ sarvajñaḥ sarvadevamayaḥ prabhuḥ || 45 ||
[Analyze grammar]

sakaustubhaḥ śaṃkhacakragadāpadmādihetimān |
tuṣṭāva daṇḍavat kṛtvā'nādikṛṣṇanarāyaṇam || 46 ||
[Analyze grammar]

namo'nantasvarūpāya sarvakāraṇacāriṇe |
pareśāya parakṛṣṇasvarūpāya ca te namaḥ || 47 ||
[Analyze grammar]

parabrahmaṇe kṛṣṇāya parameśāya te namaḥ |
vāsudeveśa kṛṣṇeśa nārāyaṇeśa te namaḥ || 48 ||
[Analyze grammar]

brahmeśasarvamukteśā'kṣareśa te namo namaḥ |
sarvadhāmādhipataye namaste paramātmane || 49 ||
[Analyze grammar]

mādṛśā viṣṇavo'nantā udbhavanti madaṃśataḥ |
taṃ vande parameśeśeśvareśvareśvareśvaram || 50 ||
[Analyze grammar]

bhagavan sarvadeveśa kālamāyeśa sarvadā |
tīrthe nārāyaṇasarovare tvatpādapāvite || 51 ||
[Analyze grammar]

sadyojātena devena sthātumicchāmi sarvadā |
māmatra sthāpaya kṛṣṇa lokakalyāṇahetave || 92 ||
[Analyze grammar]

tathā'stvevaṃ hariḥ prāha viṣṇurvāsaṃ sadā'karot |
kṛṣṇanārāyaṇastasmai sthāpayāmāsa pippale || 53 ||
[Analyze grammar]

sahasraśīrṣaplakṣākhyaṃ tīrthaṃ tatparamaṃ hyabhūt |
tīro'bhavat plakṣavṛkṣe viṣṇuḥ sanātanaḥ prabhuḥ || 54 ||
[Analyze grammar]

athā''yayau vyomadeśāt śmaśrulaḥ puṣṭarūpavān |
hiraṇyagarbhaḥ sarvātmā sarvasṛṣṭiprabījavān || 55 ||
[Analyze grammar]

bhartā hartā jagatkartā brahmā sarvāṇḍasarjakaḥ |
neme nārāyaṇakṛṣṇaṃ papāta pādayostathā || 56 ||
[Analyze grammar]

tuṣṭāva svāgataṃ prāptaḥ śrīpatiṃkṛṣṇakeśavam |
harikṛṣṇa hariviṣṇo kṛṣṇanārāyaṇaprabho || 57 ||
[Analyze grammar]

sarvasvāmin sarvadhāmin sarvaśaktipradāyaka |
sarvarakṣāvidhātastvaṃ nārāyaṇo'tra cāgataḥ || 58 ||
[Analyze grammar]

kalyāṇārthaṃ tu lokānāṃ tīrthānāṃ pāvanāya ca |
nārāyaṇe sarasyatra śaṃbhurviṣṇuḥ sarasvatī || 59 ||
[Analyze grammar]

yathā vāsaṃ vyadhustadvad vāsaṃ me rocate'pi ca |
ājñāpaya pratiṣṭhāṃ me kurvatra bhagavanniha || 60 ||
[Analyze grammar]

tathā'stvevaṃ hariḥ prāha badrike parameṣṭhinam |
brahmā tatra palāśe tu drume vāsaṃ tadā'karot || 61 ||
[Analyze grammar]

raktavastro'bhavad vṛkṣo raktapuṣpāvaśobhitaḥ |
pāvanaḥ sarvalokānāṃ yajñānāmupakārakṛt || 62 ||
[Analyze grammar]

evaṃ devā avasan vai lokakalyāṇakāriṇaḥ |
badrike ca tatastatrāścaryaṃ paramamadbhutam || 63 ||
[Analyze grammar]

abhavad tat divyarūpaṃ samākarṇaya śobhanam |
śabalāśvāścaharyaśvāḥ putrā vai vedhasaḥ purā || 64 ||
[Analyze grammar]

nāradasyopadeśena vairāgyaṃ samupāśritāḥ |
saptadaśasahasrāṇi tapo'rthaṃ tatra ye sthitāḥ || 65 ||
[Analyze grammar]

sarve nārāyaṇaṃkṛṣṇaṃ prāpya tatra puro'bhavan |
tāpasā jaṭilāḥ śuṣkāḥ karamālāvirājinaḥ || 66 ||
[Analyze grammar]

kṛṣṇanārāyaṇasvāminārāyaṇajapānvitāḥ |
prasannamānasā divyatejaḥparidhiśobhanāḥ || 67 ||
[Analyze grammar]

pratyāhṛtendriyavegā brahmacaryaparāyaṇāḥ |
śāntā nirguṇarādheśasmaraṇe dhṛtamānasāḥ || 68 ||
[Analyze grammar]

bālasvarūpiṇaścāpi puṣṭā yauvanaśālinaḥ |
saṃkīrtanaṃ prakurvantaḥ kūrdayanto'tiharṣitāḥ || 69 ||
[Analyze grammar]

karatālaiḥ kṛṣṇanārāyaṇasvāmītivādinaḥ |
aho aho hare kṛṣṇa kṛṣṇanārāyaṇa prabho || 70 ||
[Analyze grammar]

kalyāṇakṛnmahākṛṣṇanārāyaṇa vibho prabho |
evaṃ raṭantaḥ śrīkṛṣṇanārāyaṇaṃ hyupasthitāḥ || 71 ||
[Analyze grammar]

praṇemurdaṇḍavadbhaktyā dhūlīṃ te śirasi nyadhuḥ |
dhūlyāmāloṭayantaste kṛṣṇapādajalaṃ papuḥ || 72 ||
[Analyze grammar]

tuṣṭuvuḥ śrīhariṃ tatra evam hṛdayārpaṇaiḥ |
nārāyaṇahare kṛṣṇa mokṣārthaṃ vayamāgatāḥ || 73 ||
[Analyze grammar]

bhavān mokṣapradaścāste dehi mokṣaṃ bhavārṇavāt |
vayaṃ sarve brahmaputrāḥ śiṣyā nāradayoginaḥ || 74 ||
[Analyze grammar]

pratīkṣamāṇāḥ śrīkṛṣṇaṃ vasāmo'tra japānvitāḥ |
daivād vā kṛpayā kṛṣṇanārāyaṇa bhavāniha || 75 ||
[Analyze grammar]

no mokṣārthaṃ samāyāto dehi mokṣapadaṃ param |
śrutvā prāha haristāṃstu mokṣaṃ dadāmi śāśvatam || 76 ||
[Analyze grammar]

brahmatulyāḥ samarthāḥ stha naikarūpadharāḥ parāḥ |
tāpasā manniyogena mūlarūpaistu sarvathā || 77 ||
[Analyze grammar]

divyatāṃ muktatāṃ prāpya yāntu dhāmā'kṣaraṃ mama |
dvitīyastu svarūpaivaiṃ tiṣṭhantu cāṃśatastviha || 78 ||
[Analyze grammar]

nārāyaṇaparā nityaṃ devasevāparāyaṇāḥ |
tīrthasya munayo bhūtvā tiṣṭhantvatra sadā sthirāḥ || 79 ||
[Analyze grammar]

ityuktā badrike te tu dvedhārūpāstadā'bhavan |
aṃśato munirūpāste mūlato muktarūpiṇaḥ || 80 ||
[Analyze grammar]

munirūpā nyavataiṃste nārāyaṇasarastaṭe |
muktarūpā divyarūpā cāgate suvimānake || 81 ||
[Analyze grammar]

pārṣadairdivyadehaiste niṣadyā'kṣaradhāma me |
prayayurmuktatāṃ prāptāḥ śāśvatānandabhojinaḥ || 82 ||
[Analyze grammar]

kṛpayā me samastāste jātā matsamaśaktayaḥ |
evaṃ hi badrike kṛṣṇanārāyaṇo narāyaṇān || 83 ||
[Analyze grammar]

mādṛśān sarvathā kṛtvā tatastīrthasthitān janān |
pāvayitvā pradāyā'pi dānavastu yatheṣṭakam || 84 ||
[Analyze grammar]

tīrthottamaṃ saraḥ kṛtvā niṣadya svavimānake |
bhujaṃganagare sāyaṃ prāyayau rājavāṭikām || 85 ||
[Analyze grammar]

avātarad vimānaṃ tu tadā vai rājavāṭikā |
śṛṃgāritā'bhavat tūryaninādairabhigarjitā || 86 ||
[Analyze grammar]

sammānakaralokaiśca tathā rājakuṭumbibhiḥ |
prajābhiḥ svāgatārthaṃ sā vāṭikā saṃkulā hyabhūt || 87 ||
[Analyze grammar]

harirvimānatastatra yadā vai bahirāyayau |
lakṣaśo vai janā nāryo narāścandanapuṣpakaiḥ || 88 ||
[Analyze grammar]

kuṃkumā'kṣatavarṣābhirvardhayāmāsuracyutam |
jayaśabdairmahāharṣakṛtairnārāyaṇābhidhaiḥ || 89 ||
[Analyze grammar]

svāgataṃ śrīhareścakrurbadrike rāṣṭramānavāḥ |
ghaṭikāmātramevādau sthito vimānakāgrake || 90 ||
[Analyze grammar]

datvā svadarśanaṃ kṛṣṇo viveśa nṛpamandiram |
rājā mādhavarāyaśca rājñī kalyāṇikā satī || 91 ||
[Analyze grammar]

pupūjatuḥ pareśaṃ taṃ papatuḥ pādavāryapi |
pūjayitvopacāraiśca mukuṭādyaiśca bhūṣaṇaiḥ || 92 ||
[Analyze grammar]

veṣaiścātipramūlyaiśca svarṇaratnādihīrakaiḥ |
maṇibhiḥ svarṇamudrābhiḥ prapūjyā''rārtrikaṃ tataḥ || 93 ||
[Analyze grammar]

vyadhātāṃ bhāvabhinnau tau rājyavargāstataḥ param |
pupūjuḥ paramātmānaṃ yathārhabhūṣaṇādibhiḥ || 94 ||
[Analyze grammar]

ārārtrikaṃ pracakruste tuṣṭuvuḥ parameśvaram |
saṃsārād bhagavan kṛṣṇa jīvānnastārayaprabho || 95 ||
[Analyze grammar]

sākṣāttava prasaṃgena yadi divyā vayaṃ nahi |
tadā keṣāṃ prasaṃgena vayaṃ divyā bhavemahi || 96 ||
[Analyze grammar]

śrutvā haristu tānprāha satāṃ saṃgena divyatā |
bhaviṣyati na sandeho mokṣo vaśca bhaviṣyati || 97 ||
[Analyze grammar]

mayā nārāyaṇatīrthe rakṣitāḥ śabalāśvakāḥ |
haryaśvakā brahmaputrāḥ sādhavaste madāśrayāḥ || 98 ||
[Analyze grammar]

matto mantraṃ ca samprāptā bhajante māṃ nirantaram |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 99 ||
[Analyze grammar]

evaṃvidhaṃ tu me mantraṃ dāsyanti vo vidhānataḥ |
tatra yūthaṃ prāpya tīrthaṃ prayāsyatha paraṃ padam || 100 ||
[Analyze grammar]

sajjā bhūtvā tīrthavidhiṃ kṛtvā natvā ca tān sataḥ |
sevitvā tān bhajanena prayāsyatha paraṃ padam || 101 ||
[Analyze grammar]

ye sajjāstaiḥ pragantavyaṃ mokṣārthaṃ cānivartinam |
ityuktvā badrike kṛṣṇa uṣitvaikaniśāṃ sukham || 102 ||
[Analyze grammar]

bhojanaṃ pūjanaṃ labdhvā rājñe rājñyai manuṃ nijam |
datvā sevāṃ parāṃ prāpya prātarutthāya mādhavaḥ || 103 ||
[Analyze grammar]

naijaṃ vimānamāruhya yayau kuṃkumavāpikām |
viśrāntiṃ paramāṃ prāpto nārāyaṇapareśvaraḥ || 104 ||
[Analyze grammar]

sindhuvārtāṃ kacchavārtāṃ cakāra janasaṃsadi |
snānapūjābhojanādi cakre śāntimavāpa ha || 105 ||
[Analyze grammar]

ityevaṃ badrike kṛṣṇanārāyaṇaḥ śriyāḥ patiḥ |
divyaṃ caritraṃ subhagaṃ mokṣadaṃ pracakāra ha || 106 ||
[Analyze grammar]

sarvaṃ te kathitaṃ ramyaṃ svargamokṣapradaṃ śubham |
paṭhanācchravaṇādasya smaraṇānmuktibhāg bhavet || 107 ||
[Analyze grammar]

api pāpo vicittaśca dharmavarjita ityapi |
śrutvā labdhvā guṇaṃ yacchet svargaṃ divyayugāyutam || 108 ||
[Analyze grammar]

kā kathā tu tadā'nyasya sevino bhaktiyoginaḥ |
yatheṣṭaṃ śrīkṛṣṇanārāyaṇo dadyāt kṛpākaraḥ || 109 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne kacchanṛpatirmādhavarāyo hariṃ kacchamāniyāya harirnārāyaṇasarasi śivaviṣṇuvedhaḥsarasvatīnāṃ tīrthāni kṛtavān śabalāśvaharyaśvānāṃ dvedhā rūpāṇi kārayitvā tīrthe vāsaṃ mokṣaṇaṃ ca dattavān bhujaṃganagare mādhavarāyanṛpatikuṭumbaṃ pāvayitvā kuṃkumavāpīmāyayau ceti nirūpaṇanāmā pañcacatvāriṃśo'dhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 45

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: