Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi phaṇāgrāmasya vāsinīm |
kulālīṃ kuṃbhakartrīṃ vai bhaktāṃ nāmnā sunāriṇīm || 1 ||
[Analyze grammar]

bhadrātīre phaṇāgrāme'vasat sā kuṃbhakāriṇī |
mṛttikānāṃ supātrāṇi nirmāya patinoditā || 2 ||
[Analyze grammar]

vikrīṇāti gṛhe naije na yāti sā bahiḥ kvacit |
patirnāmnā raṇastambo dhṛtvā pātrāṇi vāhane || 3 ||
[Analyze grammar]

pakkāni bahudhānyeva yāti grāmāntaraṃ kvacit |
vikrayārthaṃ tato mūlyaṃ cānnaṃ prāpya nijagṛham || 4 ||
[Analyze grammar]

prayātyeva sadā tvāyadravyād bhāgaṃ daśāṃśakam |
kṛṣṇārthaṃ sādhusādhvyarthaṃ vyayatyeṣo hi dhāmikaḥ || 5 ||
[Analyze grammar]

raṭate śrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam |
pātreṣu kṛṣṇakṛṣṇeti likhatyeṣaḥ śalākayā || 6 ||
[Analyze grammar]

gṛhe tena kṛtā mūrtiḥ kṛṣṇanārāyaṇasya hi |
badrike pūjanaṃ tasyāḥ karoti kuṃbhakṛt prage || 7 ||
[Analyze grammar]

sunāriṇī ca tatpatnī snātvā karoti pūjanam |
 roṭakaṃ cāpi takraṃ ca naivedye pradadāti vai || 8 ||
[Analyze grammar]

jalaṃ dīpaṃ mukhavāsaṃ pūgīphalaṃ dadāti ca |
natvā karoti kāryāṇi pratyahaṃ tadanantaram || 9 ||
[Analyze grammar]

madhyāhne'pi tathā tasmai nivedya bhojanādikam |
prāsādikaṃ sadā'śnāti kuṃbhakāro'pi vai tataḥ || 10 ||
[Analyze grammar]

karoti yātrikāṇāṃ ca sevāṃ satāṃ suyoginām |
sādhvīnāṃ ca yatīnāṃ ca bhaktibhāvena bhojanaiḥ || 11 ||
[Analyze grammar]

pādasaṃvāhanādyaiśca jalapānādibhistathā |
āvāsadānaiḥ satataṃ śuśrūṣayā muhurmuhuḥ || 12 ||
[Analyze grammar]

aputrayostayoricchā putrārthinī vyavartata |
sādhūnāmagratastau tu pṛcchamānau susādhubhiḥ || 13 ||
[Analyze grammar]

anapatyau jagadatuścāśīrvādāṃstu sādhavaḥ |
sā'patyau putrikāputravantau bhavatamityamū || 14 ||
[Analyze grammar]

yuñjantyeva sadā bhaktyā prasāditā mahāśayāḥ |
atha kālāntare putro'bhavanmānasarañjanaḥ || 15 ||
[Analyze grammar]

sādhudharmā sādhuvṛttiḥ sarvasampadvivardhanaḥ |
yasya kaṇṭhe'bhavaccihnaṃ mālāyāḥ śobhanaṃ param || 16 ||
[Analyze grammar]

dṛṣṭvā tu mumude mātā pitā cānye'pi darśakāḥ |
sādhavaśca tathā satyo vīkṣya mālāṃ mudaṃ yayuḥ || 17 ||
[Analyze grammar]

putro'pi satataṃ dhyānī nārāyaṇeti vāṅmayaḥ |
anabhyasto'pyatra dehe pūrvābhyāsena śikṣitaḥ || 18 ||
[Analyze grammar]

nārāyaṇeti vai nāma jagrāha kākalīgirā |
aho bhāgyamaho bhāgyaṃ yadgṛhe mālikāyutaḥ || 19 ||
[Analyze grammar]

suto nārāyaṇabhakto vyajāyata satāṃ kṛpā |
suto vyavardhata bhaktyā varṣmaṇā yaśasā dhiyā || 20 ||
[Analyze grammar]

āyānti viśrutaṃ draṣṭuṃ kīdṛṅmālāyuto hi saḥ |
sādhavo bahavaḥ satyo yātrālavo'pyanekaśaḥ || 21 ||
[Analyze grammar]

āyānti mānavāścāpi grāmanagaravāsinaḥ |
 deśagāścāpi saurāṣṭranaranāryaḥ sakautukāḥ || 22 ||
[Analyze grammar]

draṣṭumāyānti taṃ bālaṃ mālāyuktaṃ manoharam |
bālo nārāyaṇaṃ kṛṣṇaṃ bālakṛṣṇaṃ śriyaḥpatim || 23 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ hariṃ raṭatyati |
śrutvā dṛṣṭvā kṣaṇaṃ sthitvā kṛtvā bālakavandanam || 24 ||
[Analyze grammar]

mahābhaktaṃ tu devāṃśaṃ matvā kṛṣṇāṃśameva vā |
datvopadā annavastramudrāsvarṇaphalāni ca || 25 ||
[Analyze grammar]

ratnamāṇikyapātrāṇi prayānti kṛtipāvanāḥ |
kuṃbhakāragṛhaṃ pūrṇaṃ smṛddhyā jātaṃ susampadā || 26 ||
[Analyze grammar]

janapravāhasaṃśobhaṃ sādhuvāsaistu mandiram |
putraprāptyā prasiddhaṃ ca tīrthaṃ sarvamanoharam || 27 ||
[Analyze grammar]

athaikadā ṛṣistatra sārāyaṇaḥ samāyayau |
sevitaḥ kuṃbhakārābhyāṃ prasāditaśca bhojanaiḥ || 28 ||
[Analyze grammar]

vanditaścāpi pṛṣṭaśca putrasya mālikāṃ prati |
kathaṃ mālāsamaṃ cihnaṃ kīdṛśaṃ bhāgyamasya tu || 29 ||
[Analyze grammar]

kīdṛśo'yaṃ ca kiṃkarmā kimāyuḥ kiṃvidho hyayam |
śrutvā sārāyaṇaḥ sādhurdṛṣṭvā rekhāṃ lalāṭajām || 30 ||
[Analyze grammar]

bhāgyaṃ kṣaṇena vai jñātvā vīkṣya prāgbhavajaṃ tathā |
uvāca kuṃbhakāraṃ taṃ raṇastambaṃ hitāvaham || 31 ||
[Analyze grammar]

raṇastamba bhavānāste bhaktarāṭ saha yoṣitā |
kṛṣṇanārāyaṇaḥ sākṣād bhagavān sevyate tvayā || 32 ||
[Analyze grammar]

mūrtirūpo gṛhe nityaṃ sevyante sādhavastathā |
sādhvyaśca tīrthatulyā vai sevyante tīrthayāyinaḥ || 33 ||
[Analyze grammar]

tava pātrāṇi sarvāṇi mṛjjātāni tu yāni vai |
tatra tvayā kṛṣṇakṛṣṇa likhyate smaryate hariḥ || 34 ||
[Analyze grammar]

pāvanaṃ hṛdayaṃ te'sti patnī te pāvanī sadā |
bhaktānī vartate sādhvī yathā muktānikā satī || 35 ||
[Analyze grammar]

sādhusādhvīyogiyatijanāśīrvādatastava |
gṛhe putro'yamutpanno nakṣatreśo hi candramāḥ || 36 ||
[Analyze grammar]

patnī te nityamevā'tra prātaḥ pūjanakāriṇī |
hariṃ cārthayate sādhvī putraṃ candranibhaṃ śubham || 37 ||
[Analyze grammar]

hareḥ kṛpayā sādhūnāmāśīrvādaistathā tava |
  nakṣatramālikākaṇṭhaḥ putro'yaṃ samajāyata || 38 ||
[Analyze grammar]

devatā candramāścāste putraste'yaṃ tu mānavaḥ |
 api devasamaścāste kṛṣyante yena mānavāḥ || 39 ||
[Analyze grammar]

candrāṃśaṃ taṃ sutaṃ prāpya labha svargasukhāni vai |
bhāvikāle sutaste'yaṃ mānavānāṃ mahān guruḥ || 40 ||
[Analyze grammar]

vaiṣṇavaḥ paramaḥ śreṣṭho bhaviṣyati na saṃśayaḥ |
candrastambeti tannāma khyātaṃ loke bhaviṣyati || 41 ||
[Analyze grammar]

putravān dhanavān bhūtvā tataḥ sādhurbhaviṣyati |
pitrormuktiṃ kārayitvā tyāgavān sa bhaviṣyati || 42 ||
[Analyze grammar]

ityuktvā ṛṣirāṭ sārāyaṇo yayau tu raivatam |
kuṃbhakārau samākarṇya prasannau hṛṣṭamānasau || 43 ||
[Analyze grammar]

candrapitarau svau jñātvā menāte bhāgyamuttamam |
candrastambaṃ devarūpamamanyetāṃ tataśca tau || 44 ||
[Analyze grammar]

bālaṃ saubhāgyasampannaṃ siddhiprasevitaṃ suram |
  candrajanmata ārabhya kuṃbhakāragṛhe'niśam || 45 ||
[Analyze grammar]

sampado vai samāyānti samāyānti vibhūtayaḥ |
annasatraṃ mahattena kuṃbhakāreṇa nirmitam || 46 ||
[Analyze grammar]

yatra nityaṃ sahasraṃ vai mānavānāṃ tathā'dhikam |
bhuṃkte miṣṭānnamutkṛṣṭaṃ rājādhirājarājyavat || 47 ||
[Analyze grammar]

raṇastambaścaikadā tu tīrthayātrāmiyeṣa ha |
sunāriṇīṃ priyāmāha yāsyāmo'kṣaratīrthakam || 48 ||
[Analyze grammar]

gururnau lomaśo yatra yatra śrīpuruṣottamaḥ |
parabrahma svayaṃ bālakṛṣṇa iṣṭo virājate || 49 ||
[Analyze grammar]

putrasya mantralabdhiḥ syād gurorhareśca darśanam |
satāṃ brahmapriyāṇāṃ ca darśanaṃ brahmavādinām || 50 ||
[Analyze grammar]

aśvapaṭṭasaraḥsnānaṃ devatīrthādidarśanam |
bhavecca putrasāphalyaṃ sarvasāphalyamityapi || 51 ||
[Analyze grammar]

ityevaṃ badrike kṛtvā niścayaṃ putrasārthakau |
sunāraṇīraṇastambau yayatuḥ kuṃkumasthalīm || 52 ||
[Analyze grammar]

candrastambo naikasaṃkhyamaṇiratnānnavastrayuk |
pitṛbhyāṃ sahitastadvat phaṇiprajājanaiḥ saha || 53 ||
[Analyze grammar]

śakaṭīyānavāhādyairaśvavṛṣakramelakaiḥ |
sahasramānavairnārīnaraiḥ saha yayau tathā || 54 ||
[Analyze grammar]

māghasya pūrṇimāyāṃ te cāśvapaṭṭasarovaram |
prāpuḥ śrīkuṃkumavāpītīrthavāri papurmudā || 55 ||
[Analyze grammar]

aśvapaṭṭasarovāri papuḥ snātvā dināntake |
sāyamārārtrikaṃ cakruḥ sarovarasya te tadā || 56 ||
[Analyze grammar]

śrībadrīpriyovāca |
ārārtrikaphalaṃ śrīmannaranārāyaṇaprabho |
lokānāṃ śreyase mahyaṃ brūhi mokṣapradaṃ param || 57 ||
[Analyze grammar]

śrīnaranārāyaṇa uvāca |
badrike vartikayā tvekayā dhenughṛtāktayā |
ārārtrikavidhātustu mahendrapadamuttamam || 58 ||
[Analyze grammar]

tisṛbhirvartikābhirvai sūryapadamanuttamam |
pañcabhirvartikābhistu bṛhaspateḥ padaṃ bhavet || 59 ||
[Analyze grammar]

saptabhirbrahmaṇaḥ sthānaṃ navabhiḥ śivamandiram |
ekādaśabhirvairājyaṃ trayodaśabhirhiraṇmayam || 60 ||
[Analyze grammar]

pañcadaśabhirmahābhaumaṃ bhavet padaṃ paraṃ tataḥ |
ekapaṃcāśadvartikābhirvāsudevadhāma ca || 61 ||
[Analyze grammar]

ekaśatavartikābhirvaikuṇṭhaṃ vai bhavettathā |
ekādhikaśatadvayavartikābhirnirājakaḥ || 62 ||
[Analyze grammar]

golokaṃ yāti badari śrīkṛṣṇaṃ sevate mudā |
ekādhikapañcaśatavartikābhirnirājakaḥ || 63 ||
[Analyze grammar]

akṣaraṃ paramaṃ dhāma prayātyeva na saṃśayaḥ |
ekādhikasahasravartikābhistu nīrājanam || 64 ||
[Analyze grammar]

yaḥ karoti sa vai tatrā'kṣare gatvottamottame |
anādiśrīkṛṣṇanārāyaṇasya caraṇadvaye || 65 ||
[Analyze grammar]

dāso vā dāsikā bhūtvā śāśvatānandamaśnute |
tādātmyayogamāsādya sarvasvāmitvamaśnute || 66 ||
[Analyze grammar]

sarvaiśvaryādhikāritvaṃ sarvādhikyaṃ samaśnute |
brahmapriyātvaṃ śaśvadvai haripriyātvamityapi || 67 ||
[Analyze grammar]

mahāmuktatvamevā'pi mahāmuktānikātvakam |
aśnute sarvakāmāṃśca saha śrīparabrahmaṇā || 68 ||
[Analyze grammar]

evaṃ phalaṃ badrike'śvapaṭṭārārtrikajaṃ śubham |
aśvapaṭṭajale devāḥ pitaraḥ siddhakoṭayaḥ || 69 ||
[Analyze grammar]

sādhavo munayo yogivaryā gaṇāśca pārṣadāḥ |
brahmavratāstāpasāśca nivasanti ca mātaraḥ || 70 ||
[Analyze grammar]

devyaḥ sarvā nivasanti tīrthānyapi vasanti ca |
rudrabrahmaharayaśca vasanti cāvatārakāḥ || 71 ||
[Analyze grammar]

tadārārtrikakaraṇāt sṛṣṭitrayanīrājanam |
kṛtaṃ bhavati tatpuṇyaṃ sarvaṃ kartuḥ prajāyate || 72 ||
[Analyze grammar]

kṛtvā cārārtrikaṃ paścāt sāndhyaṃ vidhiṃ vidhāya ca |
anādiśrīkṛṣṇanārāyaṇasya svarṇamandiram || 73 ||
[Analyze grammar]

yayurharerdarśanārthaṃ śrīpateḥ paramātmanaḥ |
divyagajāsane devairdevībhistu nirājitaḥ || 74 ||
[Analyze grammar]

pūjitaḥ siddhasaṃghaiśca brahmapriyābhirarcitaḥ |
muktairbhaktaiḥ śaktibhiśca tīrthairupāsito dvijaiḥ || 75 ||
[Analyze grammar]

sadbhirgīto maharṣyādyairvīkṣitastaiḥ pareśvaraḥ |
upadābhiḥ pūjitaśca phaṇāgrāmajanādibhiḥ || 76 ||
[Analyze grammar]

kumbhakāraistathā ratnamaṇyādibhiśca bhūṣaṇaiḥ |
satkṛtaḥ śrīharirbadri candrastambena cārcitaḥ || 77 ||
[Analyze grammar]

tadā candro'bhavaccandro mṛgavāhana ujjvalaḥ |
paśyatāṃ sarvalokānāmoṣadhīnāṃ patistu yaḥ || 78 ||
[Analyze grammar]

amṛtasya ghaṭaṃ śrīmatkṛṣṇanārāyaṇāya saḥ |
pradadāvupadārūpaṃ candrakāntamaṇiṃ tathā || 79 ||
[Analyze grammar]

harirjagrāha sahasā prasannastaṃ maṇiṃ ghaṭam |
dhārayāmāsa kaṇṭhe taṃ maṇiṃ ghaṭaṃ śriyai dadau || 8 ||
[Analyze grammar]

nīrājanaṃ vyadhuḥ kṛṣṇanārāyaṇasya te tataḥ |
hariścāpi dadau tebhyaḥ prāsādikaṃ nijāmṛtam || 81 ||
[Analyze grammar]

akṣarabrahmadhāmotthaṃ pāyayāmāsa tāṃstadā |
tṛptayāmāsa tān sarvān satkāraṃ pracakāra ca || 82 ||
[Analyze grammar]

kṛtakṛtyāśca te bhūtvā yayuḥ śrīlomaśāśramam |
pūjayāmāsurenaṃ te daduḥ phalādikaṃ śubham || 83 ||
[Analyze grammar]

nyūṣustatrāśrame rātrau viśāle sukhasāgare |
bhajanaṃ kīrtanaṃ cakrū rātrau śrīparamātmanaḥ || 84 ||
[Analyze grammar]

prātarmantraṃ jagṛhuśca guroḥ śrīlomaśānmuneḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 8 ||
[Analyze grammar]

tato nyūṣuḥ pakṣakālaṃ hyamāyāṃ niśi vai tataḥ |
āścaryaṃ darśayāmāsa candrastambo niśārdhake || 86 ||
[Analyze grammar]

pūrṇacandraḥ svayaṃ bhūtvā kaumudīṃ samavāsṛjat |
dugdhāyamānāṃ pṛthivīmambaraṃ ca sarovaram || 87 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ samantāddhavalaṃ vyadhāt |
āprātastādṛśo bhūtvā tejastiro vyadhāttataḥ || 88 ||
[Analyze grammar]

kuṃbhakārasuto bhūtvā vyarājata janādiṣu |
evaṃ devaḥ svayaṃ bhaktagṛhe saurāṣṭrake sadā || 89 ||
[Analyze grammar]

bhūtvā tu mānavaścāste lokakalyāṇahetave |
tataścāntadine śrīmallomaśasyopadeśanam || 90 ||
[Analyze grammar]

śrutvā vairāgyavegena sarve tyaktvā gṛhāśramam |
tyāgāśramaṃ jagṛhuśca sādhvyaśca sādhavo'bhavan || 91 ||
[Analyze grammar]

candrastambāyananāmā'bhavaccandro hi sādhurāṭ |
raṇastambāyanasādhuḥ pitā'bhavattadaiva hi || 92 ||
[Analyze grammar]

sunāriṇī satī tatrā'bhavat sādhvī narāyaṇī |
anyā anye ca tatraiva tasthustvājīvanaṃ mudā || 93 ||
[Analyze grammar]

phaṇāgrāmajanāścāpi śrīkṛṣṇa hariyogataḥ |
muktimāpuḥ samayena mahākṣarapadaṃ yayuḥ || 94 ||
[Analyze grammar]

raṇastambo'pi kālena sunāraṇyā samaṃ tataḥ |
muktimavāpa paramā'kṣaradhāmni pade hareḥ || 95 ||
[Analyze grammar]

sevāṃ lebhe tataścandrastambāyano'pi muktarāṭ |
candrāṃśaṃ divi cotsṛtya dhṛtvā muktasvarūpakam || 96 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇecchayā'kṣaraṃ padam |
yayau mukto mahān bhūtvā pādayoḥ paramātmanaḥ || 97 ||
[Analyze grammar]

kimu te mahimā badri kathayāmi hareriha |
māṇikīsvāminaḥ śrīmatkṛṣṇakāntasya cātmanaḥ || 98 ||
[Analyze grammar]

phaṇāgrāmastato jātaścandragrāmeti viśrutaḥ |
aśvapaṭṭasarovāritīrthaṃ cāndraṃ ca tatra tu || 99 ||
[Analyze grammar]

kaumudīnāmakaṃ tīrthaṃ tata ārabhya gīyate |
paṭhanācchravaṇāttasya badrike taijasaṃ vapuḥ || 100 ||
[Analyze grammar]

samprāpya muktatāṃ labdhvā mahāmokṣamavāpnuyāt |
naro nārī mahānīrājanapuṇyaṃ labheta ca || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne saurāṣṭre phaṇāgrāmasthasya raṇastambākhyakuṃbhakārasya gṛhe sunāriṇīstrībhaktyā candrajanma candrastambādikṛtā kuṃkumavāpīyātrā tatra sarveṣāṃ vāso mokṣaṇaṃ cetyādinirūpaṇanāmā dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 32

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: