Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ pratāriṇīstriyāḥ |
kṛṣṇanārāyaṇasaṃgānmokṣamārgaṃ tu sā gatā || 1 ||
[Analyze grammar]

āsīd grāme dhavalāre saurāṣṭre carmaṭhākule |
nāmnā nārī viṣalāṇī pratāraṇaparāyaṇā || 2 ||
[Analyze grammar]

putrapautrayutā'pyeṣā pratāraṇe kṛtaśramā |
vañcane sarvathā jñātrī vañcayitrīti viśrutā || 3 ||
[Analyze grammar]

vañcayitrī viṣalāṇī yathā nā'nyā tathā bhuvi |
sarvān sā vañcayatyeva kalayā ca chalena ca || 4 ||
[Analyze grammar]

sarvā nāryo viṣalāṇyā bibhyatyeva pure'nvaham |
yadgṛhaṃ viṣalāṇī sā yāti tatra viśeṣataḥ || 5 ||
[Analyze grammar]

yathākathañciddhāsyena vārtayā vacanena ca |
kṛtrimārthapradānādyaiḥ satyabhrāntikaraistathā || 6 ||
[Analyze grammar]

vastubhirbahudhā dṛṣṭirodhairdṛṣṭipravañcanaiḥ |
moḍanaibhrāmaṇairvyatikramairvinimayaistathā || 7 ||
[Analyze grammar]

ādānapratidānaiśca vañcayatyeva nityaśaḥ |
viśvāsinyastu bahvyo vañcanāṃ yānti tatra ha || 8 ||
[Analyze grammar]

vañcanākhyāṃ kalāṃ yasmānnisargajāṃ pravetti sā |
yadgṛhe yāti sā tatra vañcayitvā gṛhādhipām || 9 ||
[Analyze grammar]

pracchannalābhaṃ saṃgṛhya prayāti tu yathā satī |
vastuhānau vastvalābhe gṛheśī śaṃkate tu tām || 10 ||
[Analyze grammar]

tathā hṛtaṃ bhavedvastu vañcayivyā gṛhānmama |
evaṃ sā vañcanaparā grāmyajanairviniścitā || 11 ||
[Analyze grammar]

vañcanācāramātrajñā sarvacāturyahāriṇī |
vañcanādoṣayuktā sā daṇḍapātraṃ tu yadyapi || 12 ||
[Analyze grammar]

rājñā tathāpi kalayā yataḥ śreṣṭhā'numoditā |
mallānāṃ ca naṭānāṃ ca khelane bahurūpiṇām || 13 ||
[Analyze grammar]

raṅgamadhye samāgatya vañcayatyeva tānapi |
parājayaṃ prayāntyeva jayaṃ naivopayānti te || 14 ||
[Analyze grammar]

pāritoṣikadānādyaṃ vañcayitrī pravindati |
evaṃ sā vañcanaparā hyekadā gṛhato bahiḥ || 15 ||
[Analyze grammar]

yātā tayā vīkṣitaṃ vai sādhūnāṃ maṇḍalaṃ mahat |
śataṃ te sādhavaḥ sādhvyo nirvāṇapadabodhinaḥ || 16 ||
[Analyze grammar]

tasyā grāme gopurānte prākārānte vyadhuḥ sthitim |
atha grāmaprajāḥ sarvā militvā sādhubhojanam || 17 ||
[Analyze grammar]

daduścāpūpamauktikadugdhapākaprapolikāḥ |
caṇakāḥ śreṣṭhaśākāni dadurbhojanamuttamam || 18 ||
[Analyze grammar]

sādhavo bubhujuḥ sarve dṛṣṭvā tad bhojanottamam |
rasāsvādaparā vañcayitrī cā'cintayaddhṛdi || 19 ||
[Analyze grammar]

kenopāyena miṣṭānnaṃ milet tad bhakṣayāmyapi |
janā grāmyāḥ sādhavaśca jānīyurna yathā tathā || 20 ||
[Analyze grammar]

kṛtvā'tra vañcanaṃ bhuktvā tṛptā yāsyāmi me gṛham |
atha sā nijakeśānāṃ jaṭāṃ baddhvā'karojjaṭām || 21 ||
[Analyze grammar]

bhasmāḍhyāṃ tāṃ jaṭāṃ naijāṃ tanūṃ cāpyakarottadā |
dhṛtvā kāṣāyavastrāṇi kare triśūlamityapi || 22 ||
[Analyze grammar]

yoginī sādhvikā bhūtvā sādhvīmaṇḍalamāviśat |
bhuktavatīṣu sādhvīṣu sādhvīpaṃktau sthitā'bhavat || 23 ||
[Analyze grammar]

upaviṣṭā tathā tatra yathā na syāt parekṣaṇam |
bhuktvā pītvā prāpya tṛptiṃ śanairutthāya prasthitā || 24 ||
[Analyze grammar]

na jñātā khalu sādhvībhirgrāmasādhvīti sammatā |
na pṛṣṭā tarkitā kābhiścidiyaṃ grāmayoginī || 25 ||
[Analyze grammar]

grāmajanairvikṛtā sā na yathārthaṃ samīkṣitā |
evaṃ sā vañcanāveṣaṃ dhṛtvā bhuktvā prasādakam || 26 ||
[Analyze grammar]

gṛhaṃ gatvā punarveṣaṃ nijaṃ dhṛtvā'svapat sukham |
evaṃ nityaṃ prayātyeva bhuktvā pañcadināni sā || 27 ||
[Analyze grammar]

āyāti svagṛhaṃ tasyā yāthārthyaṃ na vidurjanāḥ |
sādhusādhvīkṛṣṇaprāsādikaṃ bhuktavatī tu sā || 28 ||
[Analyze grammar]

pāvanaṃ sarvapāpānāṃ kṣālakaṃ tu prasādajam |
jalamannaṃ dalaṃ vāpi phalaṃ śāśvatamuktidam || 29 ||
[Analyze grammar]

pāpino bahavaḥ santi pāpāt pretā bhavanti ca |
adhoyonigatāścāpi jāyante tu ghasāśinaḥ || 30 ||
[Analyze grammar]

vighasāśī sadā mukto bhavatyevā'gharāśibhiḥ |
hareryogaḥ satāṃ yogaḥ sādhvīyogo hi durlabhaḥ || 31 ||
[Analyze grammar]

satsaṃgo durlabhaścāti mileccenmokṣaṇaṃ drutam |
mahāpāpāni naśyanti prasādānnādibhojanāt || 32 ||
[Analyze grammar]

vañcanādiprapāpāni dahyanti śrīprasādataḥ |
ātmā śuddhyati sahasā mokṣayogyo bhavatyapi || 33 ||
[Analyze grammar]

śrībadrīramovāca |
pratāraṇaṃ tu yatkarma katidhā channameva vā |
yena syānnarake vāsastanme nigada keśava || 34 ||
[Analyze grammar]

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi pratāraṇaṃ tu naikadhā |
yena dehī narakān vai yāni vañcanapāpakṛt || 35 ||
[Analyze grammar]

parameśakṛtaṃ dehaṃ prāpya dehena sevanam |
kuryānna parameśasya vañcitastena mādhavaḥ || 36 ||
[Analyze grammar]

ātmamokṣapradaṃ dehaṃ prāpya mokṣārthasādhanam |
yenā'rjitaṃ na vai tena tvātmā vai vañcito nijaḥ || 37 ||
[Analyze grammar]

sādhūnāṃ yogināṃ cāpi sādhvīnāṃ maṇḍalādiṣu |
bakabhakto bhavedyastu sādhvādyāstena vañcitāḥ || 38 ||
[Analyze grammar]

dhanastrītyāgavairāgyopadeṣṭā yastu mānavaḥ |
tyājayitvā svayaṃ bhuṃkte pratāraṇaṃ tu tanmahat || 39 ||
[Analyze grammar]

viśvāsya bahudhā lābhaṃ darśayitvā vibhinnakam |
snehaṃ kṛtvā kārayitvā dhanaṃ harati vañcanam || 40 ||
[Analyze grammar]

bālaṃ nārīṃ bālikāṃ vā yuvānaṃ dhaninaṃ tathā |
yuvatīṃ vastumātraṃ vā yatra harati vañcanam || 41 ||
[Analyze grammar]

sadṛśaṃ cobhayaṃ vastu nirmūlyaṃ bahumūlyakam |
datvā nirmūlyakaṃ bahumūlyaṃ harati vañcanam || 42 ||
[Analyze grammar]

kāryaṃ pūrṇaṃ kārayitvā paścād yatnaphalaṃ tu yaḥ |
na dadātyalpayatyeva chinatti taddhi vañcanam || 43 ||
[Analyze grammar]

karmaṇā manasā vācā lābhaṃ labdhvā tataḥ param |
na kāryaṃ niṣpādayati vañcako luñcakastu saḥ || 44 ||
[Analyze grammar]

sati dravye dharmakāryaṃ na karoti dadāti na |
na bhuṃkte sā vañcanā vai dravyakṛtā tu nārakī || 45 ||
[Analyze grammar]

tyāgī bhūtvā gṛhasthānāṃ bhogān bhuṃkte dadāti ca |
gṛhasthavaṃśakṛt syād yaḥ saṃsārastena vañcitaḥ || 46 ||
[Analyze grammar]

bhaktyā viśvāsya lokān yaścendriyāṇāṃ vaśo bhavet |
pratāritā tena bhaktirnirayāṇāṃ vidhāyinī || 47 ||
[Analyze grammar]

abhicārādikaṃ kṛtvā svādhīnaṃ prakaroti yaḥ |
punarvaśaṃ kṛtaṃ bhuṃkte dharmastena pratāritaḥ || 48 ||
[Analyze grammar]

yāni kāryāṇi yāvanti sudṛḍhāni bhavanti vai |
tathā teṣāṃ vidhātā na polampolavidhāyakaḥ || 49 ||
[Analyze grammar]

apūrṇakāryakartā ca kaniṣṭhavastuyojakaḥ |
pracchannalābhalobhāḍhyo vañcako nirayānugaḥ || 50 ||
[Analyze grammar]

ghṛtasthāne tu yastailaṃ jalaṃ takraṃ payastathā |
prayuṃkte ca śubhe'niṣṭaṃ vañcako nirayābhigaḥ || 51 ||
[Analyze grammar]

hastine yatra kariṇīṃ darśayitvā tu gartake |
pātayatyeva tadvastukartā pratārako mataḥ || 52 ||
[Analyze grammar]

kanyāṃ surūpāṃ yuvatīṃ pradarśya maṇḍape tu tām |
vihāyā'nyāṃ pradadyāt sa vañcako nirayānugaḥ || 53 ||
[Analyze grammar]

dugdhe pānīyamākṣipya rasavikrayakārakaḥ |
anne tu kaṃkarān dhūliṃ piṣṭe cūrṇaṃ sa vañcakaḥ || 54 ||
[Analyze grammar]

śilpakārye kalākārye saudhakārye ca setuṣu |
mahodyāne pattanādau yantramārge mahāpathe || 55 ||
[Analyze grammar]

kṣetre kūpe taḍāgādau prāpya dravyaṃ prapūrṇakam |
ardhavyayena sarvaṃ tat karoti cādṛḍhaṃ tathā || 56 ||
[Analyze grammar]

nirbalaṃ daragarbhaṃ ca vañcanā narakapradā |
kākānāṃ ca śṛgālānāṃ vānarāṇāṃ svabhāvavat || 57 ||
[Analyze grammar]

vartamāno naro loke vañcanāḍhyo bhavet khalu |
dṛṣṭiṃ dhyānaṃ matiṃ sāvadhānatāṃ praṇidhānatām || 58 ||
[Analyze grammar]

pracyāvya tābhyo harati kurute jayate ca vā |
anyā'niṣṭaṃ vidhatte sa vañcako nirayaṃgamaḥ || 59 ||
[Analyze grammar]

hastidantasamaṃ kāryaṃ bahirdarśanamātrakam |
antastvanyaccarvaṇārthaṃ dantavat svārthasādhakam || 60 ||
[Analyze grammar]

parahiṃsādrohakṛcca vañcanā nirayapradā |
evamādīni sarvāṇi vañcanāni bhavanti vai || 61 ||
[Analyze grammar]

śiṣyo bhūtvā guroḥ sevāṃ yo na karoti bhāvataḥ |
vañcanā sā mahāpāpakarī vai nirayapradā || 62 ||
[Analyze grammar]

patnī bhūtvā svāmino yā sevāṃ karoti naiva ha |
patirbhūtvā satīṃ naiva pālayatyeva vaṃcanā || 63 ||
[Analyze grammar]

kiṃkaro na karotyeva śreṣṭhikāryaṃ tu vañcanā |
garadā vahnidā nāśayogadā vañcakāstu te || 64 ||
[Analyze grammar]

stenakarmaratāḥ sarve vañcakā nirayaṃgamāḥ |
etādṛśānāmuddhāraḥ satāṃ samāgame bhavet || 65 ||
[Analyze grammar]

indro bhūtvā gautamābho'halyāmavañcayaddhi saḥ |
ahaṃ jālandharo bhūtvā vṛndāmavañcayaṃ purā || 66 ||
[Analyze grammar]

evaṃvidhā vañcanā vai badrike duḥkhadā matā |
śāpo vā duḥkhamevā'pi nirayo vā bhavettataḥ || 67 ||
[Analyze grammar]

yadyapyahaṃ sarvakartā sarvapatiḥ pareśvaraḥ |
nirdoṣaḥ pāvano māyāpāvakaḥ sarvamokṣakṛta || 68 ||
[Analyze grammar]

surakāryakṛte bhaktakṛte kvacittu vañcanām |
karomi daityanāśārthaṃ doṣo me naiva vidyate || 69 ||
[Analyze grammar]

jīvānāṃ karmabhogānāṃ doṣastatra prajāyate |
evaṃ sā chalanā proktā satāṃ saṃgena naśyati || 70 ||
[Analyze grammar]

sādhūnāṃ saṃgamo badri pāvanaḥ pāpanāśakaḥ |
viṣalāṇī satāṃ saṃgājjātā pāpādivarjitā || 71 ||
[Analyze grammar]

sādhūcchiाṣṭādanāt kāyakṛtāghaṃ saṃvinaśyati |
sādhusparśādiyogenendriyapāpaṃ vinaśyati || 72 ||
[Analyze grammar]

sādhusevābhāvabhaktyā manaḥpāpaṃ vinaśyati |
sādhvarpaṇena jīvasya sarvaṃ pāpaṃ vinaśyati || 73 ||
[Analyze grammar]

sādhuścāhamahaṃ sādhuḥ sādhuḥ śrīkṛṣṇamādhavaḥ |
mādhavīśaḥ svayaṃ sādhuḥ prabhuḥpatiḥ satāṃ patiḥ || 74 ||
[Analyze grammar]

evaṃ sā sādhupaṃktau vai bhojanena vipāpinī |
śuddhā jātā tataścāsyā vivekaḥ samapadyata || 75 ||
[Analyze grammar]

aho'haṃ vañcanākartrī sarvathā pāpakāriṇī |
yatra pāpāni naśyanti tatrāpi vañcanāparā || 76 ||
[Analyze grammar]

bhojanārthaṃ kṛtā pratāraṇā kiṃ kṣudrakarmaṇā |
mokṣakarma karomyadyā'dhunā cottarakālikam || 77 ||
[Analyze grammar]

sādhusevāṃ satīsevāṃ kṛtvā'parādhanāśanam |
vandanaṃ ca satāṃ mokṣaṃ yāsye vai paramaṃ padam || 78 ||
[Analyze grammar]

iti vicārya sahasā labdhvā dhanāmbarāṇi ca |
yayau sādhunivāsaṃ sā dadau tebhyo dhanāmbaram || 79 ||
[Analyze grammar]

bhojanaṃ pradadau cāpi pādasaṃvāhanaṃ vyadhāt |
satāṃ pādajalaṃ pītvā tuṣṭā'bhavad rajo nyadhāt || 80 ||
[Analyze grammar]

śirasyeva śarīre'pi vakṣasi śrīhariśritā |
uvāca sattamaṃ tatra guruṃ bhadrāyanaṃ hi sā || 81 ||
[Analyze grammar]

mokṣo me syād yathā yena vañcanāpāpasaṃkṣayaḥ |
punarjanma bhavennaiva tathā me kuru sadguro || 82 ||
[Analyze grammar]

śrutvā bhadrāyanaḥ sādhurvaiṣṇavottama uktavān |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 83 ||
[Analyze grammar]

raṭa mantraṃ sadā sādhvi kāṣāyāmbaradhāriṇī |
jaṭāyuktā bhasmayuktā nārāyaṇaparāyaṇā || 84 ||
[Analyze grammar]

yāhi śrīkuṃkumavāpīṃ yatra śrīkṛṣṇamāpatiḥ |
virājate hi bhagavān sākṣāt sarvāntaraḥ prabhuḥ || 85 ||
[Analyze grammar]

avatārī cākṣareśo yatrāste lomaśaḥ ṛṣiḥ |
aśvapaṭṭasarastīrthaṃ vartate pāvanaṃ param || 86 ||
[Analyze grammar]

yatra santi ca tīrthāni maharṣayo'pyanekaśaḥ |
sādhvyaśca sādhavaścāpi muktā muktānikāstathā || 87 ||
[Analyze grammar]

śrīrādhāmāṇikīkṛṣṇāramābhūkamalādikāḥ |
koṭyarbudābjasakhyaśca nārāyaṇasya patnikāḥ || 88 ||
[Analyze grammar]

surāḥ surāṇyo yoginyo vidyante yāhi tatra ha |
bhuktirmuktistava syātāṃ pāpānāṃ nāśanaṃ tathā || 89 ||
[Analyze grammar]

yadyapyatra hi sādhūnāṃ sevayā pāpanāśanam |
jātaṃ tava viśuddhiśca jātā mā khedamāvaha || 90 ||
[Analyze grammar]

tathāpi bhūtale kṛṣṇakāntaṃ prāpya sukhāśrayā |
divyā bhūtvā yāhi mokṣaṃ mā ciraṃ viṣalāṇike || 91 ||
[Analyze grammar]

ityuktā viṣalāṇī sā badrike drutameva hi |
padbhyāmāhiḍya mārgeṣu yayāvaśvasarovaram || 92 ||
[Analyze grammar]

snātvā''śramaṃ lomaśasya gatvā pādāvavandayat |
pādajalaṃ tataḥ pītvā natvā maharṣimaṇḍalam || 93 ||
[Analyze grammar]

āśramasya rajo dehe sammṛdya kīrtanaṃ hareḥ |
gāyamānā yayau kṛṣṇanārāyaṇaṃ prabhuṃ harim || 94 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaśrīvallabham prabhum |
pratyakṣaṃ śāntiyugrūpaṃ sundaraṃ puruṣottamam || 95 ||
[Analyze grammar]

dṛṣṭvā mumoha sahasā mūrtau stabdhā'bhavat kṣaṇam |
āsaktā dhyānamagnā ca kṛṣṇalīneva sā'bhavat || 96 ||
[Analyze grammar]

sendriyā'ntaḥkaraṇā sā sajīvā tanmayī tadā |
dehabhānavihīnā ca jātā sā yoginī yathā || 97 ||
[Analyze grammar]

badrike kṣaṇamātraṃ cen mūrtau me sarvathā sthitim |
niścalāṃ labhate kaścit pūto muktimavāpnuyāt || 98 ||
[Analyze grammar]

adhairyapreriyā drāk sā kṛṣṇapārśvamupāgatā |
kṛṣṇanārāyaṇaṃ cāṃke kṛtvā cucumba bhāvukī || 99 ||
[Analyze grammar]

haristāṃ cumbanaṃ datvā'pāvayat samatoṣayat |
sparśamātreṇa muktā sā bhavasāgarabandhanāt || 100 ||
[Analyze grammar]

badrike divyadehā sā rādheva samajāyata |
yuvatī sadguṇairyuktā vāsanādoṣavarjitā || 101 ||
[Analyze grammar]

sarvakarmavihīnā sā brāhmī strīḥ samajāyata |
jñānavatī divyadṛṣṭimatī śrīvallabham prabhum || 102 ||
[Analyze grammar]

astaut sādhvī pādajalaṃ payau harestato drutam |
vimānamāgataṃ divyaṃ kṛṣṇanārāyaṇecchayā || 103 ||
[Analyze grammar]

āruhya tvājñayā divyākṣaraṃ padaṃ yayau hi sā |
evaṃ pratāriṇī nārī viṣalāṇī satāṃ hareḥ || 104 ||
[Analyze grammar]

yogena pāvanī bhūtvā yayau mokṣapadaṃ param |
badrike śravaṇādasya vañcanā'ghaṃ praṇaśyati || 105 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne vañcayitryā viṣalāṇīnāmikāyāḥ satāṃ prāsādikānnajalabhojanādinā vivekodbhavaḥ tīrthe'nādikṛṣṇanārāyaṇaprāptyā mokṣaṇaṃ cetyādinirūpaṇanāmā triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 30

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: