Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śrūyatāṃ ca tvayā badri māṇikye mādhavi priye |
kathāṃ tvatra kṛtaghnāyā yoṣito muktikāriṇīm || 1 ||
[Analyze grammar]

āsīdekā vibhāvaryāṃ puryāṃ saurāṣṭramaṇḍale |
kuthalī nāmato yoṣā dīnā sagarajātijā || 2 ||
[Analyze grammar]

ekākinī dīnabālā hyanāthā'bhavadārttinī |
ābālyānmṛtajananīpitṛbāndhavapālakā || 3 ||
[Analyze grammar]

pañcavarṣā'bhavad yāvat tāvat sā mṛtarakṣakā |
guruṇā sagarāṇāṃ sā poṣitā vardhitā gṛhe || 4 ||
[Analyze grammar]

prāptadvādaśavarṣā sā viveda svāṃ tu sāgarīm |
na viprāṃ tena viprāṇyāṃ sneho vicchinnatāṃ gataḥ || 5 ||
[Analyze grammar]

yā mātā garbhadhartrī syāt saiva snehasya bhājanam |
anyā tu kṛtrimasnehā kanyāsneho na tatra vai || 6 ||
[Analyze grammar]

vadhvāḥ sneho jananyāṃ yādṛśaḥ śvaśrvāṃ na tādṛśaḥ |
janayitryāṃ yathā snehaḥ stanyadāyāṃ na tādṛśaḥ || 7 ||
[Analyze grammar]

garbhadhartryāṃ yathā snehastatsapatnyāṃ na tādṛśaḥ |
gurau sneho yathā loke pitṛsnehastato'dhikaḥ || 8 ||
[Analyze grammar]

raktasnehāddharmajanyasneho gauṇo hi sarvadā |
āpatkāle raktajaḥ saḥ dharmajādvai viśiṣyate || 9 ||
[Analyze grammar]

kuthalī sāgarī kanyā viprāṇyāṃ bhedadṛṣṭitaḥ |
vartanaṃ tvakarottatrā''jñāyāṃ prasevanādiṣu || 10 ||
[Analyze grammar]

sarvakriyāsu yadvat sā bhrāntacittā hi vartate |
na karoti gṛhakāryaṃ jalasyā''haraṇādikam || 11 ||
[Analyze grammar]

mārjanaṃ majjanaṃ śayyāstaraṇaṃ peṣaṇībhramim |
prātarutthāya viprāṇyā dattaṃ bhuktvā tu sotsukā || 12 ||
[Analyze grammar]

sagarāṇāṃ gṛhāṇyeva prayāti khelane ratā |
vimanaskā vipragṛhe samanaskā tu sāgare || 13 ||
[Analyze grammar]

sāgarībhiḥ pramadābhirbodhitā sāgarīti sā |
sāgarī bhavituṃ tatra cecchad drutaṃ vivāhitā || 14 ||
[Analyze grammar]

guruṇā tu kṛtaṃ tasyā upakāraṃ na vetti sā |
ābālyāt pālitā sarvadānaiḥ sā vetti naiva tat || 15 ||
[Analyze grammar]

gaṇayatyeva naivā'pi mātāpitṛsamau dvijau |
kṛtaṃ prapoṣaṇaṃ varṣasaptakaṃ manute na tat || 16 ||
[Analyze grammar]

abuddhitvāt svabhāvādvā bālātvādvā pradūṣaṇam |
kṛtaghnītvaṃ samāpannaṃ sāgarīsaṃgato'pi vā || 17 ||
[Analyze grammar]

badrike kṛtalābhānāṃ hananaṃ narakāya tat |
kṛtānāṃ hananaṃ puṇyahananaṃ svargahaṃ tathā || 18 ||
[Analyze grammar]

gurogṛhe tu kanyāyā vāso'yutajanuḥphalam |
anyayoniprasūtāyā viprāṇītvaṃ hi durlabham || 19 ||
[Analyze grammar]

tadasyāḥ sulabhaṃ jātaṃ tathāpi karmanoditā |
viprātvaṃ sā parityajya sāgarītve mano'karot || 20 ||
[Analyze grammar]

atha bhāryā guroḥ kanyāmupādideśa śāntaye |
putrike karmasaṃsāro śasanāmūlapoṣitaḥ || 21 ||
[Analyze grammar]

viṣayādyaśano modapramodavāriṣecitaḥ |
dharmā'dharmādiśākhaśca tṛṣṇādipatrapallavaḥ || 22 ||
[Analyze grammar]

bhogehāṃ'kuraśobhāḍhyaḥ sukhaduḥkhaphalapradaḥ |
rāgadveṣakusumādyairākṛṣyante'tra dehinaḥ || 23 ||
[Analyze grammar]

ātmā doṣavihīnaśca vṛkṣatāmeti saṃgataḥ |
saṃsārī vāsanābaddhastata ucyata ārttimān || 24 ||
[Analyze grammar]

bālye tvātmā doṣahīno nirmalaścendriyeśvaraḥ |
yauvane doṣasarvasvo malinaścendriyānugaḥ || 25 ||
[Analyze grammar]

kanyā vāpi kumārā vā jihvārasātibandhanāḥ |
yuvatyo vā yuvāno'pi yo niśi śnāti veginaḥ || 26 ||
[Analyze grammar]

sa vego nirjito yena yayā tau mokṣabhāginau |
nityasukhaṃ parameśadhāmni tanmokṣaṇaṃ mahat || 27 ||
[Analyze grammar]

nārāyaṇaprasaṃgena satāṃ yogena kanyake |
mokṣo bhavati saṃsārānnirayastvanyasaṃgataḥ || 28 ||
[Analyze grammar]

garbhe prapācito deho bālye muhuśca saṃskṛtaḥ |
yauvane malino malavannimnendriyamalādhikaḥ || 29 ||
[Analyze grammar]

yadi vegena kāmena vāsanayā'tivegayā |
paradehe naradehe mugdhā syāt sā vinaśyati || 30 ||
[Analyze grammar]

mātāpitṛsnehapātraṃ kanyā kumāravanmatā |
tau tyaktyā yetaraṃ yāti sā kṛtaghnā bhavediha || 31 ||
[Analyze grammar]

adīyamānā kanyā vai necchayā gantumarhati |
vadhūrbhūtvā preṣitā vai dharmeṇa yāti kāntagā || 32 ||
[Analyze grammar]

tvaṃ viprau poṣakau tyaktvā nityaṃ yāsi gṛhāntaram |
nādya te samayastādṛg vinā''jñāṃ yāhi mā tathā || 33 ||
[Analyze grammar]

kanyakānāṃ paragṛhe cirayogo bhayāvahaḥ |
hāvabhāvaiśca puṃyogairmaryādānāśa āpatet || 34 ||
[Analyze grammar]

vivāhavarjitā kanyā bhraṃśaṃ labhenna saṃśayaḥ |
sāgarī tvaṃ janmato'pi viprā tvaṃ brāhmaṇīgṛhe || 35 ||
[Analyze grammar]

utpannaphalavat kanye pavitrā tvaṃ hi bhūsurī |
dehaste nirmalo jāto viprapoṣaṇakāritaḥ || 36 ||
[Analyze grammar]

viprāṇīyogamutsṛjya sāgarīgā tu mā bhava |
viprāṇīṃ māṃ vihāyaiva yadi putri gamiṣyasi || 37 ||
[Analyze grammar]

kṛtadhnītvaṃ tadā prāpya bhraśyase nātra saṃśayaḥ |
ityuktā viprapatnyā sā kanyā papraccha mātaram || 38 ||
[Analyze grammar]

kīdṛśyastāḥ kṛtaghnyaśca vada me mātarañjasā |
atha mātā viprapatnī nāmnā sā tvātmaśemuṣī || 39 ||
[Analyze grammar]

putrīṃ prāha kṛtānāṃ yā hantrī kṛtaghnikā tu sā |
śṛṇu putri tathā nāryo bhavantīha narā api || 40 ||
[Analyze grammar]

tena pāpena nirayān bhuñjate maraṇottaram |
mātṛpuṣṭā bālikā yā mātaraṃ naiva sevate || 41 ||
[Analyze grammar]

sā kṛtaghnī prathamaiva dvitīyā mātṛduḥkhadā |
poṣitā'pi ca kanyā yā viparītā virodhinī || 42 ||
[Analyze grammar]

sā kṛtapnā kuṭumbasya doṣavaktrī kṛtaghnikā |
gṛhacchidraṃ bahirvakti kleśaṃ karoti tena yā || 43 ||
[Analyze grammar]

sā kṛtaghnā sadā proktā hantrī kīrteḥ kuṭumbinām |
yā prāptayauvanā yāti vinā''jñāṃ paramandiram || 44 ||
[Analyze grammar]

svatantrasvavihārā sā kṛtaghnā kulanāśinī |
yā vidhiṃ tu samutsṛjya vṛṇute tu svayaṃvaram || 45 ||
[Analyze grammar]

sā pitrorduḥkhadā cet syāt kṛtaghnātvena dūṣitā |
gṛhakāryāṇi yā tyaktvā parakāryaparāyaṇā || 46 ||
[Analyze grammar]

gṛhakāryaṃ mahatīnāmarthe rakṣati sā'pi sā |
vadhūrbhūtvā kāntasevāṃ yā karoti na māninī || 47 ||
[Analyze grammar]

sā kṛtaghnā tathā śvaśrūkleśinī tadvidhā tathā |
sapatnīduḥkhadā yā ca gṛhanārī virodhinī || 48 ||
[Analyze grammar]

kāntasambandhikalidā gṛhakleśābhiropiṇī |
kṛtaghnā sā sadā bodhyodāsīnā gṛhakarmasu || 49 ||
[Analyze grammar]

yā vadhūṃ sevikāṃ naiva śvaśrūḥ snehayati kvacit |
sā vṛddhā duḥkhadā vadhvāḥ kṛtaghnā gṛhaśāsinī || 50 ||
[Analyze grammar]

yā bāleṣu pakṣapātaṃ bhojanādau viśeṣataḥ |
ayogyaṃ prakarotyeṣā kṛtaghnā jñānavarjitā || 51 ||
[Analyze grammar]

kṛtopakāraṃ sāhāyyaṃ cā'vamatyā'tivartinī |
doṣān vakti virodhena kṛtaghnā sā sadā matā || 52 ||
[Analyze grammar]

puṣṭā tuṣṭā pālitā ca pālakaṃ sā vihāya cet |
prayātyanyatra paśuvat sā kṛtaghnā sadā matā || 53 ||
[Analyze grammar]

abhyudayaḥ kṛto yena śikṣānnadhanamandiraiḥ |
taṃ cedāpatsu sahasā kṣiped yā sā kṛtaghnikā || 54 ||
[Analyze grammar]

guruṃ devaṃ pālakaṃ ca pitaraṃ mātaraṃ patim |
yā tvāpatsu prakṣipati kṛtaghnā sā prakīrtitā || 55 ||
[Analyze grammar]

kṛtāpakāraṃ vadati nopakāraṃ kadācana |
sā kṛtaghnā kṛtahantrī nirayān yāti bhāminī || 56 ||
[Analyze grammar]

āpadvināśakasyā'pi tadāpattau na pakṣadā |
pratyutā'niṣṭasaṃyoktrī sā kṛtaghnā matā sadā || 57 ||
[Analyze grammar]

pareśenā'rpito deho mānavo mokṣalabdhaye |
taṃ pareśaṃ pravismṛtya vartate sā kṛtaghnikā || 58 ||
[Analyze grammar]

vivāhaḥ kārito yena vivāhitā ca yena vā |
tayorguṇaṃ na gṛhṇāti doṣadā sā kṛtadhnikā || 59 ||
[Analyze grammar]

adhyāpitā śikṣitā yā tathā''pattāritā tu yā |
tadguṇaṃ naiva jānāti virodhinī kṛtaghnikā || 60 ||
[Analyze grammar]

dharmārthaṃ mānuṣo deho dharmaṃ jānāti naiva yā |
adharmārthakṛtadhyānā sā tu dharmakṛtaghnikā || 61 ||
[Analyze grammar]

dharmārthakāmamokṣeṣu sāhāyyadāstu ye matāḥ |
teṣāmapakṛtau lagnā yā sā kṛtaghnikā sadā || 62 ||
[Analyze grammar]

kṛtaghnānāṃ nirayā vai bhavanti duḥkhadāḥ sadā |
yāmyaloke paratrāpi sarvaṃ tāsāṃ vihanyate || 63 ||
[Analyze grammar]

sukhaṃ na labhate kvāpi kṛtaghnā pāpaparvatā |
kṛtajñā labhate puṇyaṃ svargaṃ sukhaṃ mahotsavam || 64 ||
[Analyze grammar]

kṛtaṃ jānāti yā kanyā nārī vṛddhā naro'pi vā |
upakāraṃ prakuryācca sā syāt svarganivāsinī || 65 ||
[Analyze grammar]

atra putraprapautrādyaiḥ śobhate vaṃśavistaraiḥ |
dhanadhānyāmbarasampatsvarṇādyairabhivardhate || 66 ||
[Analyze grammar]

kṛtaghnāyā vināśaṃ vai yāti sarvaṃ samūlakam |
putri tvaṃ mā kṛtaghnā syā nirayān mā prayāhi ca || 67 ||
[Analyze grammar]

mama santoṣadā bhūtvā pravardhayā'tisampadā |
yaśasā vaṃśavṛddhyā'pi svarge'pi ca tato'dhikā || 68 ||
[Analyze grammar]

ityuktā kuthalī kanyā sāgarī bījadoṣataḥ |
na mene sā mātṛvākyaṃ pāpaṃ yā manute nahi || 69 ||
[Analyze grammar]

na doṣaṃ manute tatra tyajane cāśrayāntare |
niṣekadoṣabhāvena cā'vamatya vaco hi tat || 70 ||
[Analyze grammar]

prāha prativacastatra mātaraṃ mativibhramā |
mātaḥ kṛtaghnatāḥ sarvā ākarṇitā mukhāttava || 71 ||
[Analyze grammar]

svārthaste mayi ko'styatra sāgaryāṃ bhinnayoṣiti |
bhinnavarṇodbhavāyāṃ ca bhinnācārādiyoṣiti || 72 ||
[Analyze grammar]

na me bhikṣugṛhe vṛttirbhikṣukī na bhavāmyaham |
ahaṃ sagarajātīyā sāgaraṃ kaṃcidāpnuyām || 73 ||
[Analyze grammar]

tatra śreyo mama cāsti na vipre svāmini kvacit |
bālikāścāpyanāthāśca sarvaiḥ poṣyāstu dharmataḥ || 74 ||
[Analyze grammar]

kṛto'yaṃ sarvathā nyāyo vṛddhaiścā'pratidānavat |
bālānāmupakāro yaḥ kartavyaṃ tat samucyate || 79 ||
[Analyze grammar]

tatra nāsti kṛtaghnatvaṃ kanyā dhanaṃ parārthakam |
mātaḥ kṣamāṃ vidhehyatra majjātau tu prayāmyaham || 76 ||
[Analyze grammar]

na bhikṣāvāribahule vipre prayāmi karhicit |
ityuktvā mātaraṃ natvā hyavamatya ca tadvacaḥ || 77 ||
[Analyze grammar]

pratyuta dūṣaṇaṃ datvā viprāṇyā pālanaṃ kṛtam |
aviprāyāstu viprāṇyā pālanaṃ taddhi dūṣaṇam || 78 ||
[Analyze grammar]

yadvā paropakartavyaṃ mamatvavarjitaṃ vṛṣaḥ |
kṛto bhavatyā tatrā'yaṃ tvāgrahaḥ putrikātmakaḥ || 79 ||
[Analyze grammar]

kathaṃ vai kriyate sādhvi pūjye vimūlako mayi |
mṛd bhūmau vāri salile vahnistejasi vā'nile || 80 ||
[Analyze grammar]

svasvatattveṣu viśrāmaṃ labhante netare kvacit |
tathā'haṃ sāgarī kanyā sāgare śāntimemi ha || 81 ||
[Analyze grammar]

prayāmi sāgaraṃ vaṃśaṃ dehi vā na pradehi mām |
ityuktvā badrike sā tu natvā tadātmaśemuṣīm || 82 ||
[Analyze grammar]

kuthalī samparityajya vipragṛhaṃ tu sāttvikam |
rājasaṃ sāgaraṃ veśaṃ svayaṃ gatvā samāśritā || 83 ||
[Analyze grammar]

kṛtaghniketi brāhmaṇyā tadoktā sā tathāvidhā |
poṣikāṃ mātaraṃ tyaktvā yato'nyatra svayaṃgatā || 84 ||
[Analyze grammar]

kṛtaghnātvamahādoṣaṃ prāptā sā kanyakā tataḥ |
kintu vipragṛhe nityaṃ devaprasādabhojinī || 85 ||
[Analyze grammar]

devārcanādisevābhirbahupuṇyavatī hyabhūt |
tasyāḥ puṇyapratāpena kuthalī prāptayauvanā || 86 ||
[Analyze grammar]

vibhāvarīnagaryāstu rājñā nāmnā virāmiṇā |
anāthā sā sagarāya svabhṛtyāya samarpitā || 87 ||
[Analyze grammar]

nāmnā dharmakareṇā'pi sagareṇa vivāhitā |
rājñīsevāparā jātā mānyā sampatsubhoginī || 88 ||
[Analyze grammar]

modate bhogasampattyā dharmakaragṛhe sthitā |
ciravarṣāṇi sā bhogān bubhuje puṇyanirmitāna || 89 ||
[Analyze grammar]

viṃśatiḥ putrakāścāsyāḥ kanyakāḥ sapta cā'bhavan |
puṇyastaro'bhavattasyāḥ sāntaḥ pāpastarastataḥ || 90 ||
[Analyze grammar]

samprāptastu kṛtaghnātvabhogo viprāṇikoditaḥ |
rugṇā sā tvekadā jātā śītapīḍānvitā jvaraiḥ || 91 ||
[Analyze grammar]

pīḍitā sā rurodā'pi māsottaraṃ viśaktikā |
upacārāḥ kṛtāḥ putraiḥ svāminā tatkuṭumbibhiḥ || 92 ||
[Analyze grammar]

tathāpi na jvaraśāntirabhavat sukhamāpa na |
rājayakṣmā'bhavattasyāḥ sarvanāśakaro'tha sā || 93 ||
[Analyze grammar]

sasmāra brāhmaṇīṃ tatra mātaraṃ poṣikāṃ satīm |
taduktaṃ tat kṛtaghnātvaṃ tatphalaṃ cāgataṃ mama || 94 ||
[Analyze grammar]

kālena bhāvi bhāvyaṃ ca bhavitavyaṃ na līyate |
putraiḥ putryādibhiḥ sā tu sevitā dūrato bhayāt || 95 ||
[Analyze grammar]

rājayakṣmabhayānnā'nye pārśve tvāyānti karhicit |
evaṃ sā varṣadaśakaṃ pīḍitā rājayakṣmaṇā || 96 ||
[Analyze grammar]

kṛtaghnatāphalaṃ tasyāḥ prāptaṃ nā''pnoti cāntatām |
patitā śayane tvāste pañjarābhā'bhavaddhi sā || 97 ||
[Analyze grammar]

atha putraṃ jyeṣṭhameva prāha sā vigatāśayā |
yathā mokṣo bhavenme ca yathā me maraṇaṃ bhavet || 98 ||
[Analyze grammar]

tathā kuru madarthaṃ vai kṛtaghnatvanivāraṇam |
putrastasyā drutaṃ tvāyāllomaśasyāśramaṃ prati || 99 ||
[Analyze grammar]

prārthayāmāsa taṃ śreṣṭhamaharṣiṃ mokṣaṇaṃ prati |
yadvā rogasya dehasya cātmaśaktistu saṃbhavet || 100 ||
[Analyze grammar]

lomaśastaṃ jyeṣṭhasutaṃ tiraścāyanasaṃjñakam |
jagāda hitakṛdvākyaṃ dayayā pāpanāśakam || 101 ||
[Analyze grammar]

mantraṃ gṛhāṇa kṛṣṇasya mātre dehi drutaṃ tathā |
aśvapaṭṭajale snātvā tīrthavāri pradehi ca || 102 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇapādajalaṃ śubham |
rogāṇāṃ bhavarogāṇāṃ nāśakaṃ saṃpradehi ca || 103 ||
[Analyze grammar]

ityuktvā pradadau mantraṃ kṛpayā pāpanāśakam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 104 ||
[Analyze grammar]

mantraṃ prāpya saro gatvā snātvā tīrthajalaṃ śubham |
labdhvā'nādikṛṣṇanārāyaṇapādajalaṃ dadhe || 105 ||
[Analyze grammar]

oṃ śrīkṛṣṇanārāyaṇetijapārthaṃ tu mālikām |
labdhvā śrībālakṛṣṇāt sa yayau svamātaraṃ prati || 106 ||
[Analyze grammar]

mātre'rpitaṃ jalaṃ divyaṃ mantraśca mālikā rajaḥ |
vibhāvaryāṃ kuthalī sā samāptā'ghā'bhavad drutam || 107 ||
[Analyze grammar]

pīḍā naṣṭā'bhavattasyā rājayakṣmā tu mūrtimān |
bahirnirgatya dehāttāṃ kṛtaghnatāstriyā saha || 108 ||
[Analyze grammar]

hasannatvā yayau śīghraṃ barburāraṇyakaṃ prati |
kuthalī rogarahitā samādhau saṃvyalīyata || 109 ||
[Analyze grammar]

dadarśa tatra deveśaṃ kṛṣṇanārāyaṇaṃ prabhum |
bālakṛṣṇaṃ nikaṭasthaṃ divyaṃ rādhāramāpatim || 110 ||
[Analyze grammar]

prāṇamat sā'tibhāvena papāta kṛṣṇapādayoḥ |
cucumba bahudhā kṛṣṇapādau samāghisaṃsthitā || 111 ||
[Analyze grammar]

kṛtaghnatāyāḥ pāpaṃ te vigataṃ kṛpayā mama |
svasthā'si bhaja govindaṃ dehānte yāhi cā'kṣaram || 112 ||
[Analyze grammar]

ityuktvā prayayau kṛṣṇaḥ svasthā sā bahirāyayau |
utthāya sarvavṛttāntaṃ putrādibhyo nyavedayat || 113 ||
[Analyze grammar]

tataḥ sarve'nādikṛṣṇabhaktā jātāḥ samantataḥ |
lakṣavarṣāṇi kuthalī jīvitā mokṣaṇaṃ gatā || 114 ||
[Analyze grammar]

evaṃ badripriye devi kṛtaghnyāḥ pāpanāśanam |
mokṣaṇaṃ ca kṛtaṃ kṛṣṇanārāyaṇena yoṣitaḥ || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne vibhāvarīpurīsthāyāḥ kuthalīsāgaryā mṛtapitṛbāndhavāyā vipragṛhe vardhanaṃ svātantryeṇa kṛtaghnitādoṣeṇa sāgarapatnītvaṃ kṛtaghnatāyāḥ phalaṃ rājayakṣmā śrīkṛṣṇanārāyaṇāśrayeṇa rājayakṣmaroganāśaḥ mokṣaṇaṃ cetyādinirūpaṇanāmā navādhikaviṃśatitamo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 29

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: