Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi madhyāhnabhojanānyapi |
pravṛttāni samastāni sarveṣāṃ tṛptidānyati || 1 ||
[Analyze grammar]

divyāmṛtāni sarvāṇi nihitāni tu cakriṇā |
yadagre māyikāḥ sarve rasā niḥsvādatāṃ gatāḥ || 2 ||
[Analyze grammar]

saṃkalpairbālayoginyā brahmarasānvitāni vai |
miṣṭānnāni samastāni bhojanā'vasare'bhavan || 3 ||
[Analyze grammar]

jalaṃ brahmahradāttatra samudbhūtaṃ tadā'kṣarāt |
golokāddhṛtadugdhādi dadhyājyanavanītakam || 4 ||
[Analyze grammar]

vaikuṇṭhāddivyaśākādi śrīpurādbhojanāni ca |
kṣīrodāt pāyasānnāni badrīkṣetrāt phalāni ca || 5 ||
[Analyze grammar]

sūryalokāccaṭanyādi candrācchrīkhaṇḍakānyapi |
hiraṇyayāttu pātrāṇi śrīlokācchayanāni ca || 6 ||
[Analyze grammar]

viṣṇulokāt samastāni śṛṃgārakāṇi cā'gaman |
nā'pūrṇaṃ vidyate tatra kiṃcit saṃkalpitaṃ navam || 7 ||
[Analyze grammar]

adṛṣṭaṃ cā'śrutaṃ vāpi drāg ramyaṃ samajāyata |
upasthitaṃ drutaṃ bhoktuḥ sannidhau cā'vilambitam || 8 ||
[Analyze grammar]

sampanne bhojane tvevaṃ badrike mukhavāsanam |
tāmbūlakādi sarvaṃ ca yogyaṃ samarpitaṃ tadā || 9 ||
[Analyze grammar]

viśrāntiṃ ca tataḥ saudheṣveva te madhyake'hani |
prāpustatastu sajjāścā'bhavan dinavyayottaram || 10 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śṛṃgāritastadā |
vararājasvarūpeṇa śobhānvitaḥ suveṣitaḥ || 11 ||
[Analyze grammar]

sahasrasūkṣmamaṇibhirmadhye ca mahatā tathā |
maṇinā khacitaḥ śreṣṭho mṛdusauvarṇanirmitaḥ || 12 ||
[Analyze grammar]

mukuṭaḥ kalgisahitastejaḥparidhiśobhitaḥ |
saṃvṛtaḥ kṛṣṇaśirasi lalāṭe candramāḥ kṛtaḥ || 13 ||
[Analyze grammar]

kajjalaṃ netrayordattaṃ karṇayoḥ kuṇḍale śubhe |
puṣpāvataṃsāḥ parito varabodhanakāriṇaḥ || 14 ||
[Analyze grammar]

mukuṭe lambitā hārāścitrasugandhipuṣpajāḥ |
svarṇahārā ratnayutāḥ kaustubhena samanvitāḥ || 15 ||
[Analyze grammar]

kaṇṭhe dhṛtā pītavarṇanīśāropari vakṣasi |
pītāmbaraṃ svarṇatārairgrathitaprāntaśobhitam || 16 ||
[Analyze grammar]

paṭaṃ kaṭitaṭe baddhaṃ svarṇabhāsuramujjvalam |
pattrāṇe kauśeyajanye raktavarṇe piśaṃginī || 17 ||
[Analyze grammar]

skandhayoḥ śreṣṭhavasanaṃ prāvāravaramuttamam |
sauvarṇaprāntasaṃśobhaṃ puṣpahārāvalibhṛtam || 18 ||
[Analyze grammar]

bhujabandhau prakoṣṭhasthaśṛṃkhale kaṭake tathā |
ūrmikāścāṃgulicakrāṃ'gulīyakāni vai tathā || 19 ||
[Analyze grammar]

ratnāḍhyāni ca divyāni dhāritāni hi cakriṇaḥ |
raśanāṃ svarṇanirmāṇāṃ khaḍgaṃ sauvarṇataijasam || 20 ||
[Analyze grammar]

dhārayāmāsurevainaṃ nārikelaphalādikam |
caturdantaṃ śvetavarṇaṃ hastinaṃ cādrisadṛśam || 21 ||
[Analyze grammar]

mahāśuddhaṃ surūpaiśca rūpitaṃ svarṇakūthinam |
sāmbālikaṃ sūryabhāvat taijasaṃ muktakoṭikam || 22 ||
[Analyze grammar]

śṛṃgārita kṛtasarvakautukaḥ śrīnarāyaṇaḥ |
ārohayacchatrayaṣṭidharacāmarisevitaḥ || 23 ||
[Analyze grammar]

varavāhinikā devairjuṣṭā maharṣimānavaiḥ |
divyavājigaruḍādyaiḥ śobhate dhāmagā yathā || 24 ||
[Analyze grammar]

pradīpāścauṣadhīnāṃ ca vṛtānāṃ vidyutāṃ tathā |
maṇīnāṃ divyaratnānāṃ tadā''san paritaḥ sukhāḥ || 25 ||
[Analyze grammar]

evaṃ sā sarvaśobhāḍhyā vṛddhajanairalaṃkṛtā |
nārīvargairatigītā vāhinī vyacarat puraḥ || 26 ||
[Analyze grammar]

tadā vādyānyavādyanta jayaśabdāstathā'bhavan |
puṣpavṛṣṭirdivyahastairmuktā'bhavacca cāndanī || 27 ||
[Analyze grammar]

lājā'kṣatādimāṃgalyairvardhitaḥ parameśvaraḥ |
hastinā saṃvṛtaḥ pṛṣṭhe yayau vivāhamaṇḍapam || 28 ||
[Analyze grammar]

viśālaṃ cā'mbaraspṛṣṭaṃ vicitrāmbaraśobhitam |
svarṇastambhapraśākhātoraṇādyairatyalaṃkṛtam || 29 ||
[Analyze grammar]

naisargikapradīpādyaiḥ svarṇakalaśairvardhitam |
kalpalatādibhirvyāptaṃ nisargagītigarjitam || 30 ||
[Analyze grammar]

magalāyatanadaivapratimādyabhirājitam |
kuṇḍavipropakaraṇairvahnidevādhivāsitam || 31 ||
[Analyze grammar]

sarvasamitsamājuṣṭaṃ vedaviprā'bhivardhitam |
etādṛśaṃ dhāmatulyaṃ prāpya vai maṇḍapaṃ varaḥ || 32 ||
[Analyze grammar]

avatīrya gajānnamaskṛtya tanmaṇḍapeśvaram |
śvaśureṇa tathā śvaśrvā satkṛtaḥ pūjito hariḥ || 33 ||
[Analyze grammar]

lokācāraiḥ saṃskṛtaśca jalādyairmālikādibhiḥ |
akṣatādyairvardhitaśca gṛhopakaraṇaistathā || 34 ||
[Analyze grammar]

nirvighnīkṛta īśeśo viśrāntyai nīta ālayam |
mahāmandiramadhye susvarṇasaudhāntare tadā || 35 ||
[Analyze grammar]

siṃhāsane śvaśurādyairupāveśita ādṛtaḥ |
hāraiḥ svāgatayatnaiśca prasādito'nnavāribhiḥ || 36 ||
[Analyze grammar]

prāghūṇikāḥ samastāśca jalatāmbūladānakaiḥ |
miṣṭānnakaiḥ phalaiścāpi prasāditāḥ sukhīkṛtāḥ || 37 ||
[Analyze grammar]

vādyante tatra vādyāni gīyante gītayaḥ śubhāḥ |
uddhoṣyante vedamantrāḥ pramodante narāḥ striyaḥ || 38 ||
[Analyze grammar]

atha nāryaḥ kumāryaśca saubhāgyayoṣitastadā |
vividhairdivyaveṣādyaiḥ śṛṃgārairbhūṣaṇādibhiḥ || 39 ||
[Analyze grammar]

prasādhanaiḥ śṛṃgārayāmāsustāṃ bālayoginīm |
sugandhitailasārādyaiḥ salilaistīrthapāvanaiḥ || 40 ||
[Analyze grammar]

candanaiḥ kesaraiḥ piṣṭaiḥ piśaṃgaiḥ svarṇacūrṇakaiḥ |
saṃsnāpya ghargharīṃ svarṇabuṭṭaratnādisaṃbhṛtām || 41 ||
[Analyze grammar]

nidhārayāmāsurapi śāṭīṃ sauvarṇabhāsurīm |
kañcukīṃ kānakīṃ sūkṣmatantūtthāṃ kacalīṃ tathā || 42 ||
[Analyze grammar]

colīṃ ca kucalīṃ svarṇavarṇāṃ ca naktakaṃ śubham |
raktarūpāṃ sūkṣmaśāṭīsahāyiśāṭikāṃ daduḥ || 43 ||
[Analyze grammar]

keśaveśaṃ ca kabarīṃ dhammilaṃ bhūṣaṇāni ca |
saphulakaṃ grathanaṃ ca kṛtvā sumukuṭaṃ nyadhuḥ || 44 ||
[Analyze grammar]

lalāṭikāṃ bālapāśīṃ cūḍāmaṇiṃ ca śṛṃkhalām |
cūḍāmaṇiṃ karṇabhūṣāmīrayāne ca bālikām || 45 ||
[Analyze grammar]

natthīṃ ca candrikāṃ phullīṃ ṭippakīṃ ratnacakrikām |
paṭṭapatrīṃ phullamālāṃ mudgamālāṃ ca māṣajām || 46 ||
[Analyze grammar]

caṇahārān maṇihārān parvahārān nyadhurgale |
kaṭake śṛṃkhale siṃhakaṭake bhujabandhake || 47 ||
[Analyze grammar]

ūrmikāścāṃgulicakrāṇyapi prapadmapatrikām |
raśanāṃ dhārayāmāsurjhaṃjhīre ghurghurīyute || 48 ||
[Analyze grammar]

kiṃkiṇījālanādāḍhyai kaṭake kāmbike nyadhuḥ |
pādāṅgulīyakānyūrdhvacandrāḍhyāni nyadhustathā || 49 ||
[Analyze grammar]

kaṇṭhīṃ lalantikāṃ graiveyakāṇi kuṇḍalāni ca |
muktāhārādikān hārān gucchagostanamālikāḥ || 50 ||
[Analyze grammar]

kaṃkaṇe mekhalāṃ maṃjīre ca nyadhārayattadā |
nakhālaktakadānaṃ ca karapādatalādiṣu || 51 ||
[Analyze grammar]

oṣṭhagaṇḍakapolādau bhāle stanayoḥ rañjanam |
kajjalaṃ netrayordehe veṣe svarṇādicūrṇakam || 52 ||
[Analyze grammar]

nyadhustā yoṣitaḥ kanyārūpe rūpābhivṛddhaye |
puṣpahārānnadhuścāpi vadhūṭīmukuṭe śubhān || 53 ||
[Analyze grammar]

svalpalajjāṃ sūkṣmaśāṭikayā vyaracayan striyaḥ |
tāmbūlacarvaṇaṃ miṣṭabhojaṃ vāripānakam || 54 ||
[Analyze grammar]

daduḥ prāpte muhūrte'tha lāgnike maṇḍapaṃ prati |
varaṃ ca mahīmānādīnānayāmāsurutsukāḥ || 55 ||
[Analyze grammar]

viprā vṛddhā lomaśādyāḥ śiṣṭācāraṃ vyadhustadā |
prakṣālya caraṇau sureśvarī nīrājanaṃ vyadhāt || 56 ||
[Analyze grammar]

pupūjā'kṣatakusumairlājādyaiḥ samavardhayat |
varaṃ cātha gītivedairvardhito mṛtkapālakam || 57 ||
[Analyze grammar]

saṃcūrṇya natvā devāṃśca guruṃ vahniṃ sa maṇḍape |
kuṇḍāgre nyaṣīdad darśitāsane vararāṭ sa hi || 58 ||
[Analyze grammar]

yoṣābhiścā'kṣatapuṣpairvardhito viprapuṃgavaiḥ |
nipīto grāmayoṣābhiścakṣurbhistṛṣitairati || 59 ||
[Analyze grammar]

hṛdaye gamito divyaścātmanyarpita iṣṭavat |
atha striyaḥ samāninyurmaṇḍapaṃ bālayoginīm || 60 ||
[Analyze grammar]

sureśvarīsahitāstā jaguśca lagnagītikāḥ |
viprāḥ kanyāṃ tadā gandhākṣatapuṣpādibhirdrutam || 61 ||
[Analyze grammar]

vardhayāmāsuruccaiśca maṃgalāni jagurmuhuḥ |
dinaṃ saṃkalpayāmāsurnyaṣādayan surāntike || 62 ||
[Analyze grammar]

kanyakāṃ vāmabhāge śrīkṛṣṇanārāyaṇasya vai |
gaṇeśādipūjanaṃ ca kārayāmāsurityapi || 63 ||
[Analyze grammar]

kāmaphalabandhanaṃ ca maṇḍapāgniprapūjanam |
kuṇḍaprapūjanaṃ vipravṛddhādipūjanaṃ tathā || 64 ||
[Analyze grammar]

prāyaścittaṃ tu śuddhyarthaṃ kārayāmāsurityatha |
śrāddhāditarpaṇaṃ cāpi kuladevādipūjanam || 65 ||
[Analyze grammar]

kārayitvā varagale kanyāhastena mālikām |
puṣpāṇāṃ dāpayāmāsuḥ puṣpākṣatādivardhanam || 66 ||
[Analyze grammar]

varahastena kanyāyāḥ kaṇṭhe'pi mālikāṃ tathā |
vastragranthimato viprāścakrustato'bhidānakam || 67 ||
[Analyze grammar]

agneḥ pradakṣiṇāṃ caturvāraṃ ca namanārcanam |
kārayāmāsurevaitau havanaṃ haviṣāṃ tathā || 68 ||
[Analyze grammar]

hastagrahaṃ pitā tatra kārayāmāsa dānakṛt |
varahaste dadau hastaṃ kanyāyāstu nikāmataḥ || 69 ||
[Analyze grammar]

nikāmadevo viprarṣiścāśīrvādān dadau tadā |
mahābhāgyavatī putri bhava nārāyaṇī sadā || 70 ||
[Analyze grammar]

bālakṛṣṇaḥ prajagrāha karaṃ kanyārpitaṃ kare |
sahadharmān caratāṃ vai tādātmyaṃ caratāṃ sadā || 71 ||
[Analyze grammar]

dadurviprā āśiṣaśca dānaṃ daduḥ pare janāḥ |
hastadravyaṃ daduścāpi bahuratnādisaṃbhṛtam || 72 ||
[Analyze grammar]

dakṣiṇā'rhaṇadānāni viprebhyaḥ pradadau pitā |
śrīmadgopālakṛṣṇādyā dadurdānāni bhūriśaḥ || 73 ||
[Analyze grammar]

godānādisamastāni mahādānāni vai daduḥ |
kavalaṃ ca mithastatra jagṛhaturvadhūvarau || 74 ||
[Analyze grammar]

anyonyasya mukhe premṇā dadatustatra maṇḍape |
ūrmikākhelanaṃ tatra cakraturjalapātrake || 75 ||
[Analyze grammar]

parihāraṃ tu bhūdevāścakrurvai yoṣitastadā |
gītikāpūrvakaṃ ramye mandire dampatīṃ śubhe || 76 ||
[Analyze grammar]

ninyurhāsyāni cakruśca dadustābhyāṃ subhojanam |
jalapānaṃ tathā tāmbūlakaṃ daduśca vai rahaḥ || 77 ||
[Analyze grammar]

śayanaṃ pradadustatra vadhūṭī pāritoṣikam |
prāpya siṣeve kāntaṃ cā'tha prāghuṇāstathā prajāḥ || 78 ||
[Analyze grammar]

bhuktvā vyadhuśca śayanaṃ prātarjātaṃ tato janāḥ |
pañcamyāmāṣāḍhaśukle snātvā bhuktvā samutsukāḥ || 79 ||
[Analyze grammar]

dampatīvāhinīyuktāḥ sajjā gantuṃ tato'bhavan |
pitānikāmadevaśca dhanaṃ prādānmahottamam || 80 ||
[Analyze grammar]

yautakaṃ bahudhā tatra divyaṃ sarvaṃ viśeṣataḥ |
pradadau kanyakā sāpi śrīmatkṛṣṇanarāyaṇam || 81 ||
[Analyze grammar]

pati prāha pitarau me saha kṛṣṇa naya tvayā |
dhūnīgrāme pitarau me madviyogena duḥkhitau || 82 ||
[Analyze grammar]

syātāṃ tasmād bhavatkṣetraṃ naya kṛṣṇa kṛpāṃ kuru |
atha tāvat samāgatya pādau dhṛtvā harerapi || 83 ||
[Analyze grammar]

prāha nikāmadevo'pi naya nau vai nijaṃ gṛham |
hariḥ prāha tathāstvevaṃ tathā gopālakṛṣṇakaḥ || 84 ||
[Analyze grammar]

ninye snuṣāpitarau tau nijāṃ kuṃkumavāpikām |
sureśvarī tathā nikāmadevo bālayoginī || 85 ||
[Analyze grammar]

yayuḥ kṛṣṇasya vāhinyā samaṃ kuṃkumavāpikām |
dhūnīgrāmajanāścā'nye yayurbhaktā harestu ye || 86 ||
[Analyze grammar]

prasthānaṃ cakrire sarve madhyāhne bhojanottaram |
devavādyānyavādyanta puṣpavṛṣṭirbabhūva ha || 87 ||
[Analyze grammar]

sureśvaryā jitā māyā jitaḥ kṛṣṇaḥ sutārpaṇāt |
jito mokṣaśceti vāṇī surāṇāmabhavaddivi || 88 ||
[Analyze grammar]

atha svargasamo grāmo maṇḍapo divyakānakaḥ |
yajñaśālā rasaśālā mahānasāni yānyapi || 89 ||
[Analyze grammar]

sarvaṃ tiro'bhavat sadyaḥ prasthite parameśvare |
miṣṭānnāni prasādāni devādyā ninyurutsukāḥ || 90 ||
[Analyze grammar]

tīrthāni ca surādyāśca yayurvismayamacyute |
dāsā dāsyo harikṛtā adṛśyatāṃ yayurdrutam || 91 ||
[Analyze grammar]

vāhayitvā vāhinīṃ svāṃ bālayoginikāpatiḥ |
bālakṛṣṇaḥ priyāyuk cā''yayau kuṃkumavāpikām || 92 ||
[Analyze grammar]

maṃgalāni samastāni tatrā''san kṛṣṇamandire |
pitā pradadau dānāni bhojanāni madhūni ca || 93 ||
[Analyze grammar]

mahīmānādipūjāṃ sa pracakāra tathā'rpaṇam |
dhanādīnāṃ yathāyogyaṃ vyasarjayatattaḥ param || 94 ||
[Analyze grammar]

mahīmānāḥ prasannāśca prayayuḥ svālayāṃstataḥ |
vadhvāḥ pitre ca mātre ca bālakṛṣṇaḥ suvarṇajam || 95 ||
[Analyze grammar]

mandiraṃ nityavāsārthaṃ pradadau bhogyajātakam |
prāpatustau parānandaṃ jāmātāraṃ hariṃ prabhum || 96 ||
[Analyze grammar]

prāpyakanyāmahābhāgyaṃ vīkṣya yayaturharṣaṇam |
nivṛttau tāvṛṇāt kanyāṃ datvā tu vidhinā tataḥ || 97 ||
[Analyze grammar]

yuyujāte harermūrtau mokṣārthaṃ tāvaharniśam |
athaikadā śrīnikāmadevaḥ papraccha taṃ harim || 98 ||
[Analyze grammar]

śreyase śreṣṭhamatraiva sādhanaṃ mokṣakṛttu yat |
badrike śvaśuraṃ mokṣamānasaṃ vīkṣya vai tataḥ || 99 ||
[Analyze grammar]

mokṣayogaṃ svajāmātā bodhayāmāsa sarvathā |
yat prāpya mānavāścāpi mokṣaṃ tūrṇamavāpnuyuḥ || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne mahīmānānāṃ bhojanādi śṛṃgāraḥ maṇḍapaṃ pratigamanam śrīkṛṣṇasya śṛṃgāro maṇḍapaṃ pratigamanam vidhiścodvāhaḥ kuṃkumavāpikāṃ pratyāgamanaṃ cetyādinirūpaṇanāmā trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 23

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: