Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 248 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
pañcame divase rādhe prātaḥ somasya cottaram |
vidhiṃ sarvaṃ pravakṣyāmi lomaśo yaṃ cakāra ha || 1 ||
[Analyze grammar]

dvādaśyāṃ brāhmakālasyā''raṃbhe tu sarvaṛtvijaḥ |
prabudhya snātvā somābhiṣavakarmāṇi cārabhan || 2 ||
[Analyze grammar]

adhvaryustāni pātrāṇyayojayat tatsthalīṣu vai |
hotā śastraṃ cānuvākākhyamārabhata vai tataḥ || 3 ||
[Analyze grammar]

savanīyahaviṣāṃ nirvāpaṃ cakre ca pañcabhiḥ |
dhānābhiśca karaṃbhena parivāpena vai tathā || 4 ||
[Analyze grammar]

puroḍāśena ca pratiprasthātāmikṣayā tathā |
dhānā bhraṣṭayavā bodhyāḥ karaṃbho yavasaktavaḥ || 9 ||
[Analyze grammar]

parivāpaśca vai lājāḥ payasyā''mikṣikā matā |
teṣāṃ ca devatāḥ pañca haritvānindra ādimaḥ || 6 ||
[Analyze grammar]

pūṣaṇvānindro dvitīyaḥ sarasvatī tṛtīyakā |
indrasturyo mitrāvaruṇau pañcamadevatā || 7 ||
[Analyze grammar]

tāḥ prapūjya tataścakre dadhigrahapracārakam |
tadyathodumbarapātre gṛhītvā dadhiṃ hyuttamam || 8 ||
[Analyze grammar]

prajāpatidevatāyai juhāvaudumbareṇa vai |
tato'dābhyagrahaṃ cakre somadevāya tadyathā || 9 ||
[Analyze grammar]

dadhnā vā payasā''pūrya pātraṃ tathopanahya ca |
somalatāvayavānāmaṃśutrayaṃ pragṛhya ca || 10 ||
[Analyze grammar]

grahapātre sthāpayitvā pañcakṛtvo grahaṃ hi tat |
saptakṛtvo'thavā''dhūya tatpātraṃ sañjuhāva ha || 11 ||
[Analyze grammar]

tataścakreṃśugrahaṃ saṃgṛhyaikagrahasomakam |
kṣiptvā pāṣāṇake siktvā vasatīvarīvāriṇā || 12 ||
[Analyze grammar]

abhiṣutya grāvabhiścā'dābhyapātre nidhāya ca |
juhāva ca prajāpatidevatāyai tataḥ param || 13 ||
[Analyze grammar]

gṛhītvaiva ca tatpātraṃ praviśya ca sadastataḥ |
bhakṣayitvā pātragataṃ somarasaṃ ca vai tataḥ || 14 ||
[Analyze grammar]

pātraṃ khare'sādayaścopāṃśugrahaṃ vyadhāttataḥ |
tatra krītaṃ tathā vastre sthāpitaṃ copanahya ca || 15 ||
[Analyze grammar]

somaṃ samavamucyaiva gṛhītvā sarvameva ca |
pravibhajya dvidhā prātassavanārtha viśeṣataḥ || 16 ||
[Analyze grammar]

svalpaṃ mādhyandinasavanārthaṃ kṛtvā ca vai tataḥ |
prātaḥ stavanasomādvai caikagrahārthameva ha || 17 ||
[Analyze grammar]

somaṃ dhṛtvā hotṛcamase nidhāya ca vai tataḥ |
vasatīvarībhiradbhiḥ siktvā piṣṭvā ca grāvabhiḥ || 18 ||
[Analyze grammar]

niṣpīḍya ca rasaṃ labdhvā'ñjalinā'dhvaryureva tam |
upāṃśupātre trivāraṃ cānāyya ca juhāva ha || 19 ||
[Analyze grammar]

ādhārāgraha evā'yaṃ devatāprāṇa eva ca |
tasyai datvā tataścakurdhārāgrahān dhruvāntakān || 20 ||
[Analyze grammar]

somābhiṣavakaḥ so'yaṃ mahābhiṣavaḥ sammataḥ |
upaviśyā'dhvaryavaśca hyabhiṣavasthale tataḥ || 21 ||
[Analyze grammar]

grāvṇaḥ prācyāmadhvaryuśca pratyaṅamu'kha upāviśat |
dakṣiṇe pratiprasthātā codaṅamukha upāviśat || 22 ||
[Analyze grammar]

paścime prāṅmukho hotā cottare dakṣiṇāmukhaḥ |
unnetā niṣasādāpi śilāyāṃ nyasya somakam || 23 ||
[Analyze grammar]

siktvā vasatīvaryadbhiḥ piṣṭvā'bhiṣuṇuyustathā |
dakṣastenaivameva vāratrayaṃ vidhāya ca || 24 ||
[Analyze grammar]

piṣṭān somalatākhaṇḍān nikṣipyā'dhāvanīyake |
mṛtpātre ca prapīḍyaiva rasaṃ niṣkāsya taṃ rasam || 25 ||
[Analyze grammar]

pātrāntare gṛhītvaiva tuṣān pārśve samakṣipan |
athā'jalomajāṃ nābhiṃ prādeśamātranirmitām || 26 ||
[Analyze grammar]

pavitravastrakhaṇḍe tāmālambya droṇapātrake |
vitatyā'dhārayaṃstāṃ codgātāraśca tataḥ param || 27 ||
[Analyze grammar]

unnetā''dhavanīyādudacanena ca somakam |
rasaṃ dhṛtvā''ninayacca hotṛcamase eva tam || 28 ||
[Analyze grammar]

yathā pavitravastrāṃśe pated rasastathā'dharet |
tataḥ sravantyā dhārāyā antaryāmyākhyapātrake || 29 ||
[Analyze grammar]

antaryāmagrahaṃ nyasyā'dhvaryurjuhāva śeṣakam |
saśeṣamevā''grayaṇasthālyāṃ sampātamāpya ca || 30 ||
[Analyze grammar]

saśeṣaṃ ca grahaṃ khare'sādayacca tataḥ param |
indrākhyadevatāyai taṃ homaṃ dadau guruḥ svayam || 31 ||
[Analyze grammar]

athaindravāyavādyāṃśca grahān cakrustataḥ param |
aindravāyavaṃ saṃgṛhītvā dhārātaśca tato guruḥ || 32 ||
[Analyze grammar]

pavitradaśayā bahirmṛṣṭvā khare'pyasādayat |
evaṃ maitrāvaruṇaṃ ca śukraṃ ca manthinaṃ rasam || 33 ||
[Analyze grammar]

āgrayaṇaṃ tathā''gneyam aindraṃ sauryaṃ samukthyakam |
dhruvaṃ ceti kramād gṛhye khare'sādayadeva saḥ || 34 ||
[Analyze grammar]

dhruvagrahagrahaṇordhva dhārāvirāmamācarat |
havirdhānamaṇḍapācca pañcartvijo bahiryayuḥ || 35 ||
[Analyze grammar]

prāsarpan samanvārabdhā bahiṣpavamānakṛte |
agre'dhvaryustataḥ kacchaṃ dhṛtvā prastotā'nvasarat || 36 ||
[Analyze grammar]

kacchaṃ dhṛtvā pratihartā tata udgātā'nvasarat |
tato brahmā yajamānasataḥ kacchena cā'sarat || 37 ||
[Analyze grammar]

cātvāladeśaṃ gatvopaviśya kacchamavā'sṛjan |
udgātā samprastotā ca pratihartā trayastvime || 38 ||
[Analyze grammar]

asruvaṃste bahiṣpavamānastotreṇa vai tadā |
tena sampāvitau cāśvinau grahau makhayogyakau || 39 ||
[Analyze grammar]

kṛtvā''gnīdhreṇa dhiṣṇyeṣu prajvāliteṣu cāśvinam |
adhvaryurgrahamāsādya droṇaghaṭāt khare'nyasan || 40 ||
[Analyze grammar]

tataḥ kṛtvā savanīyaphalopākaraṇādikam |
vapāyāgāntakaṃ prātaḥsavanāya tataḥ param || 41 ||
[Analyze grammar]

adhvaryubrahmayajamānasadasyāḥ sadaḥsthalam |
praviśya grahacamacādikapātrāṇi vai tathā || 42 ||
[Analyze grammar]

dhṛtvā dravyāṇi ca brahmā yajamānastataḥ param |
taistairmantrairupasthāya sarvapātrāṇi vai tataḥ || 43 ||
[Analyze grammar]

uttareṇa havirdhānaṃ gatvā ca pūrvayā tathā |
dvārā sadaḥ praviśyaiva svasvasthāne upāviśan || 44 ||
[Analyze grammar]

tataścakruḥ savanīyahaviṣāmanuṣṭhānakam |
dhārāgrahapracāraṃ ca cakruryathocitaṃ tathā || 45 ||
[Analyze grammar]

sviṣṭakṛdantakarmā'nuṣṭhāyā'dhvaryuḥ samācarat |
aindravāyavamaitrāvaruṇāśvinān hi trigrāhān || 46 ||
[Analyze grammar]

adhvaryuṇaindravāyave gṛhīte ca tataḥ param |
pratiprasthātā cādityapātre droṇaghaṭāt khalu || 47 ||
[Analyze grammar]

aindravāyavanigrāhyaṃ dhṛtvā sākaṃ juhāva ha |
paraspararasasekottaramādityapātrake || 48 ||
[Analyze grammar]

samānayacca sampātaṃ hotre pātraṃ gururdadau |
evamuttaragrahayoranuṣṭhānaṃ ca pātanam || 49 ||
[Analyze grammar]

unnetā ca tataścācchāvākacamasameva ca |
varjayitvā tatra navacamasānapyapūrayat || 50 ||
[Analyze grammar]

hotuśca brahmaṇaścāpyudrāturyajayitustathā |
brāhmaṇyācchaṃsino maitrāvaruṇasya tathā ca vai || 51 ||
[Analyze grammar]

poturneṣṭustathā cāgnīdhrasya te camasā nava |
pariplavayā kalaśādāsrāvya somakaṃ rasam || 52 ||
[Analyze grammar]

pūtabhṛtkalaśāt somamādāya camasāṃstataḥ |
prapūrya droṇakalaśānnyasyā'tha camaseṣu ca || 813 ||
[Analyze grammar]

asrāvayat prathamaṃ srāvaṇaṃ copastarātmakam |
dvitīyaṃ srāvaṇaṃ cābhidhāraṇasthānakaṃ matam || 24 ||
[Analyze grammar]

evaṃ sarvonnayanaṃ kartavyaṃ prapūraṇe khalu |
tato'dhvaryuḥ śukrapātraṃ gṛhītvā somasaṃyutam || 55 ||
[Analyze grammar]

manthipātraṃ pratiprasthātā gṛhītvā sasomakam |
havirdhānamaṇḍapasya pūrvadvāri susanmukhau || 56 ||
[Analyze grammar]

tiṣṭhantau svaṃ gṛhaṃ vā'ratniṃ sandhāya parasparam |
mantrakṛtvaścāhavanīyasya puro'nugamya ca || 57 ||
[Analyze grammar]

paścamukhau grahahomārthaṃ sajjā sambabhūvatuḥ |
tadā navacamasādhvaryavaḥ sacamasāḥ khalu || 58 ||
[Analyze grammar]

āvahanīyadeśaṃ ca gatvā pūrvānanāstadā |
homārthamudyatāścāsan cakruścāśravaṇaṃ tathā || 59 ||
[Analyze grammar]

cakruḥ pratyāśravaṇādi dadau praiṣa tato guruḥ |
hotrā kṛte vaṣaṭkāre'nuvaṣaṭkārake kṛte || 60 ||
[Analyze grammar]

dvirhutvā camasaścādhvaryuṇā ca preṣitā sadaḥ |
pratibhakṣārthaṃ camasānāharat hotṛkādayaḥ || 61 ||
[Analyze grammar]

maitrāvaruṇādyādhvaryavaścamasān prapūrya ca |
homārthamānayaṃścāpyāhavanīyaṃ prati drutam || 62 ||
[Analyze grammar]

adhvaryupratiprasthātārau ca homaṃ pracakratuḥ |
indradevatāyai svāhā'gnaye sviṣṭakṛte svāhā || 63 ||
[Analyze grammar]

pratiprasthātā saṃsrāvahomamaṃgārake'karot |
rudrāya svāheti tato'dhvaryuścamasamāpya ca || 64 ||
[Analyze grammar]

juhāva mitravaruṇābhyāṃ svāheti kramādapi |
sarve'dhvaryavo juhuvuḥ svaṃ svaṃ camasameva ha || 65 ||
[Analyze grammar]

indrāya marute tvaṣṭre cāgnaye svāhā namama |
tataścamasaprasādaṃ bhakṣayāmāsureva te || 66 ||
[Analyze grammar]

acchāvāko'pi camasaṃ bhakṣayāmāsa vai tataḥ |
ṛtugrahapracāraṃ cā'kurutāṃ dvau tataḥ param || 67 ||
[Analyze grammar]

adhvaryupratiprasthātārau cakraturhavān śubhān |
indrāya madhave svāhā maruta mādhavāya ca || 68 ||
[Analyze grammar]

tvaṣṭre śukrāya ca svāhā'gnaye ca śucaye svāhā |
indrāya nabhase svāhā mitrāvaruṇanabhasyebhyaḥ svāhā || 69 ||
[Analyze grammar]

draviṇodase iṣāya svāhā draviṇodase ūrjāya svāhā |
draviṇodase sahāya svāhā draviṇodase sahasyāya svāhā || 70 ||
[Analyze grammar]

aśvinābhyāṃ tapase svāhā gṛhapataye tapasyāya svāhā |
tataścamasānāṃ vai bhakṣaṇaṃ vidhinā'bhavat || 71 ||
[Analyze grammar]

tataḥ śastraprapaṭhanaṃ pratigarasya pāṭhanam |
adhvaryo śoṃsāvo im śoṃsāmoda iva || 72 ||
[Analyze grammar]

oṃ mo3thāmoda iva othāmoda iva |
oṃ othāmoda ivetyādipāṭhaṃ samācaran || 73 ||
[Analyze grammar]

tato nārāśaṃsahomaṃ juhāvā'dhvaryureva ca |
indrāgnibhyāmidaṃ svāhā pitṛbhyaḥ svāhā namaḥ || 74 ||
[Analyze grammar]

nārāśaṃsaṃ vidhāyaivaṃ praugaśastramuktavān |
viśvedevatābhyaśca svāheti havanaṃ dadau || 75 ||
[Analyze grammar]

camasāṃśca tato'bhakṣayan vai niravaśeṣataḥ |
ukthyagrahapracāraṃ ca homaṃ ca sarvabhakṣaṇam || 76 ||
[Analyze grammar]

prakṣālanaṃ khare sādanaṃ ceti sarvamācarat |
mitrāvaruṇābhyāṃ ca svāhendrāgnibhyāṃ tathā svāhā || 77 ||
[Analyze grammar]

ṛtvijaśca vidhāyaivaṃ sādanāntaṃ vidhiṃ tataḥ |
prātaḥ savanaṃ nirvartya bahiryayuśca maṇḍapāt || 78 ||
[Analyze grammar]

madhyāhne ca pracakruśca mādhyandinaṃ savaṃ ca te |
prātarvat sarvamākṛtvo dhārāsrāvaṃ vyadhuśca te || 79 ||
[Analyze grammar]

śukrāya manthine cāgrayaṇāya svāhā namama |
pavamānaṃ jaguścāpi dadhiyāgaṃ vyadhustataḥ || 80 ||
[Analyze grammar]

bhakṣaṇaṃ sādane cakruruccāvacaṃ ca karma ca |
dakṣiṇādānamevāpi yajamānaścakāra ha || 81 ||
[Analyze grammar]

gāvo'śvāścāśvatarāśca gardabhā'jā'vayastathā |
tilamāṣavrīhiyavā gajavāsohiraṇyakam || 82 ||
[Analyze grammar]

sarvasvameva rājyādi kanyāgṛhāṇi vāṭikāḥ |
dakṣiṇāyāṃ pradattāni rājñā tadā makhotsave || 83 ||
[Analyze grammar]

marutvatīyagrahapracārastato'bhavat khalu |
vaiśvadevapañcahomānadhvaryuḥ pracakāra ha || 84 ||
[Analyze grammar]

adhvaryuḥ pratiprasthātā hutvā cakraturbhakṣaṇam |
homaṃ kampaṃ pracakruśca indrāya marutvate svāhā || 85 ||
[Analyze grammar]

ūrvobhyaḥ pitṛbhyaḥ svāhā māhendrāya namaḥ svāhā |
agnaye cendrāya svāhā raktāya ca svāhā namama || 86 ||
[Analyze grammar]

ukthyavigrahānuṣṭhānaṃ pañcastotraprapāṭhanam |
savasamāptihomaṃ ca kṛtvā bahiryayustataḥ || 87 ||
[Analyze grammar]

tṛtīyaṃ savanaṃ cāpi cakrurhomaṃ ca bhakṣaṇam |
ādityebhyaḥ svāhā namaḥ payo dadhīdaṃ somakam || 88 ||
[Analyze grammar]

tataścārbhavapavamānāya prasarpaṇaṃ vyadhuḥ |
dhiṣṇyān prajvālayāmāsuḥ kṛtveḍābhakṣaṇāntakam || 89 ||
[Analyze grammar]

savanīyahavīṃṣi sampracaryādhvaryureva tu |
sakṛddhomaṃ pracakāra homaṃ cakre taduttaram || 90 ||
[Analyze grammar]

camasinaḥ svasvapitṝnuddiśya tānatiṣṭhipan |
tato homaṃ savitre ca viśvadevebhya ādadau || 91 ||
[Analyze grammar]

makṣaṇaṃ ca tataḥ saumyacaruyāgo hyavartata |
anavasrāvitastaṇḍulapakvaudanakaṃ carum || 92 ||
[Analyze grammar]

juhāva cāgnaye patnīvate svāheti vai guruḥ |
ekaviṃśatikastomaṃ stotraṃ cāgāyata prakham || 93 ||
[Analyze grammar]

camasān juhuvuścāpi vaiśvānarāgnaye svāhā |
marudbhyaḥ svāheti namama bhakṣaṇaṃ ca tataḥ param || 94 ||
[Analyze grammar]

tato hāriyojanātmagrahapracārakaṃ vyadhuḥ |
unnetā ca somarasaṃ yavadhānādimiśritam || 95 ||
[Analyze grammar]

juhāvā'nye'pajighraṃśca patnīsaṃjāyasaṃ tathā |
yajuhomādikaṃ prāyaścittahomān cakāra ha || 96 ||
[Analyze grammar]

yajamānasya ca tato viṣṇukramaṇakādikam |
evaṃ samāpya tṛtīyasavane bhojanāni ca || 97 ||
[Analyze grammar]

vyadhuḥ sarve mahīmānā janāśca tīrthavāsinaḥ |
sthāyinaśca tataścāvabhṛtheṣṭiḥ samajāyata || 98 ||
[Analyze grammar]

sapatnīko yajamānaḥ ṛtvijaścāpare janāḥ |
rājāsandyāṃ somapātrāṇyādāyā''gṛhya jīṣakam || 99 ||
[Analyze grammar]

yayurjalasamīpaṃ ca gāyantaḥ sāmagītikāḥ |
jale'gnīvaruṇābhyāṃ ca ājyabhāgau dadustadā || 100 ||
[Analyze grammar]

catuḥprayājāṃścakruśca dvāvanūyājakau tathā |
varuṇāya puroḍāśaṃ dadāmi vai jale namaḥ || 101 ||
[Analyze grammar]

ṛjīṣādīni ca jale kṣiptvā patnīnṛpastathā |
sasnatuścāpare cāpi nemuścādityamityapi || 102 ||
[Analyze grammar]

śālāmukhe samāgatyodayanīyeṣṭimācaran |
tata ānubandhyaphalayāgaścāmikṣikāyajiḥ || 103 ||
[Analyze grammar]

mitrāvaruṇābhyāṃ svāhā datvā baliṃ tathocitam |
yajamānaḥ keśaśmaśrunakhalomāni vai tataḥ || 104 ||
[Analyze grammar]

vāpayitvā ca snātvā ceṣṭikalpena ca pañca ca |
dhātā'numatirākāsinīvālīkuhūrityapi || 105 ||
[Analyze grammar]

vyājyeneṣṭvā devatāstā udavasānīyeṣṭikām |
aṣṭākapālapuroḍāśadravyāṃ tathā'karot || 106 ||
[Analyze grammar]

viṣṇave svāheti datvā'gnihotraṃ niśi cācarat |
tataścakruḥ parihāraṃ somayāgasya carṣayaḥ || 107 ||
[Analyze grammar]

somapānaṃ pracakāra rājā patnīyutastadā |
bhojanāni pracakruśca sarve vai makhino'dhvare || 108 ||
[Analyze grammar]

evaṃ vai rādhike somayāgo dvādaśikādine |
sampūrṇaścā'bhavad rātrau yajñanārāyaṇaḥ svayam || 109 ||
[Analyze grammar]

darśanaṃ pradadau rājñe varadānaṃ dadau tathā |
svasti te'stu sadā rājan cānte mokṣapadaṃ vraja || 110 ||
[Analyze grammar]

sthāpayā'tra ca māṃ saudhe mūrtirūpaṃ narāyaṇam |
sa rājā rādhike tūrṇa mandiraṃ samakārayat || 111 ||
[Analyze grammar]

yajñanārāyaṇastatra yājñīpatnīsamanvitaḥ |
sthāpitastena vidhinā tīrthaṃ yajñākhyameva tat || 112 ||
[Analyze grammar]

somatīrthaṃ tathā cā'bhūt snānād yajñaphalapradam |
aśvapaṭṭasarasyeveśānakoṇe hi pāvanam || 113 ||
[Analyze grammar]

nṛpo'śvapāṭalaḥ śrīmadbālakṛṣṇasya hastataḥ |
kaṇṭhīṃ ca vaiṣṇavīṃ prāpa mantraṃ jagrāha lomaśāt || 114 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
tataḥ prapūjya deveśaṃ datvā dānāni sarvaśaḥ || 115 ||
[Analyze grammar]

yayau naijaṃ prarāṣṭraṃ ca rādhike sukhato nṛpaḥ |
ṛṣayo'nye devatādyā yayurnaijān pradeśakān || 116 ||
[Analyze grammar]

tatra dānājjalapānādavagāhācca bhojanāt |
pūjanādapi svargaṃ syādante'kṣarapadaṃ vrajet || 117 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne somayāge pañcamadine mārgakṛṣṇadvādaśyāṃ prātaḥsavane mādhyandinasavane taduttarasavanaṃ pūrṇāhutiravabhṛtheṣṭiḥ |
parihāraścetyādinirūpaṇanāmā'ṣṭācatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 248 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 248

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: