Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 247 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike prātarutthāya yajamāno'śvapāṭalaḥ |
rājā kṛtāhnikaścāpi lomaśo'nyamaharṣayaḥ || 1 ||
[Analyze grammar]

kṛtāhnikā yajñabhūmimāyayuśca samāhitāḥ |
yāvatsāmagryādiyuktāsturye'hnyekādaśīdine || 2 ||
[Analyze grammar]

svastivācaḥ prokṣaṇādi svāṃgaśuddhiṃ tathā'param |
sarvaṃ karma ca naityoktaṃ cakruryathoditaṃ tathā || 3 ||
[Analyze grammar]

viśeṣataḥ pravakṣyāmi śṛṇu samāsatastvidam |
prātaḥ pravargyopasadbhyāṃ pracarya ca tataḥ param || 4 ||
[Analyze grammar]

udvāsyāpi pravargyaṃ prakṣipya pātrāṇi cottare |
agnīṣomaphalapaśostantramārabdhavān guruḥ || 5 ||
[Analyze grammar]

idhmakāṣṭhāni cādhāyā''havanīye'prakāśayat |
ādāya jvalitaṃ vahniṃ sīmamādāya vai saha || 6 ||
[Analyze grammar]

mahāvedyantargatāyāṃ vedyāṃ vahniṃ nyadhāpayat |
sa vahnirgārhapatyaśca prājahitākhya ityapi || 7 ||
[Analyze grammar]

somaṃ cā'sthāpayaddhavirdhānaśakaṭe eva ca |
dhṛtvā cātvālapāṃsūṃśca taiśca dhiṣṇyānupā'vapat || 8 ||
[Analyze grammar]

vapāyāgaṃ vidhāya subrahmaṇyāhvānamācarat |
adhvaryurvai tataḥ somābhiṣavāya rasarddhaye || 9 ||
[Analyze grammar]

taḍāgād vasatīvarījalaṃ ghaṭe samāharat |
śālāmukhīyakaṃ cāsthāpayan madhyandine tataḥ || 10 ||
[Analyze grammar]

paśupuroḍāśayāgaṃ prānivartayadeva ha |
sāyāhne'pi hṛdayādiphalāṃgayajanaṃ vyadhāt || 11 ||
[Analyze grammar]

kṛtvāṃgāni ca patnīsaṃyājāntānyasamāpayat |
bhojanāni vyadhuḥ sarve yathāyogyaṃ yathāvratam || 12 ||
[Analyze grammar]

rātrāvadhvaryurevāpi vasatīvarīdhraṃ ghaṭam |
skandhenādāya vedyāśca parito viharan nyadhāt || 13 ||
[Analyze grammar]

tataśca pratiprasthātā vatsāpākaraṇādikam |
śvo'pekṣitāmikṣārthakaṃ dadhnā saṃskāramācarat || 14 ||
[Analyze grammar]

dadhigrahārthaṃ ca dadhi picchalaṃ samapādayat |
savanīyahaviṣyārthaṃ barhirāharaṇaṃ vyadhāt || 15 ||
[Analyze grammar]

virāmo yajñakāryasya tatastadā vyajāyata |
sapatnīko yajamāno rātrau jāgaraṇaṃ vyadhāt || 16 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyotsavaprapūrvakam |
ṣoḍaśādipadārthaiśca pūjanaṃ śrīharervyadhāt || 17 ||
[Analyze grammar]

vratasyodyāpanaṃ rātrau cakāra nṛpatistathā |
ṛṣayo'pi janāścāpi cakruḥ saṃkīrtanaṃ hareḥ || 18 ||
[Analyze grammar]

prātaḥ pūrvaṃ hariḥ sākṣānmuralīdhara eva saḥ |
anādiśrīkṛṣṇanārāyaṇo rādhāramāyutaḥ || 19 ||
[Analyze grammar]

divyarūpadharo divyatejomaṇḍalamaṇḍitaḥ |
sākṣādbabhūva sarveṣāṃ dhṛtābhūṣo hasan hariḥ || 20 ||
[Analyze grammar]

kaṃbharā dakṣiṇe yasya vāme gopālakṛṣṇakaḥ |
māṇikyādyā brahmasatyaḥ parito yasya cā'bhavan || 21 ||
[Analyze grammar]

prasanno'smi vratenā'dya yajñenāpi viśeṣataḥ |
phaladātā'smi mokṣātma svargātma yadabhīpsitam || 22 ||
[Analyze grammar]

tato rājādya kṛṣṇaṃ pupūjuḥ prāptavastubhiḥ |
haristvadṛśyatāṃ prāptaḥ svīyasārthayutaḥ prabhuḥ || 23 ||
[Analyze grammar]

lomaśo'pi tataḥ sarvānupādideśa pāvanam |
dharmo naikavidhastvasti lokeṣu ca janeṣu ca || 24 ||
[Analyze grammar]

yajñadharmaḥ svayaṃ nārāyaṇātmā brahmalokadaḥ |
sevādharmo mahānāśīrvādadvārā divaḥpradaḥ || 25 ||
[Analyze grammar]

sarvabhūtā'drohadharmaḥ parasaukhyaprado'sti vai |
prasannatā pareṣāṃ vai mahānandarddhisampradā || 16 ||
[Analyze grammar]

devānāṃ tuṣṭirevāpi maharṣīṇāṃ tathāvidhā |
āgantukānāṃ tuṣṭiśca paralokasahāyinī || 27 ||
[Analyze grammar]

purā maharṣijaṭilāyananāmā vane vasan |
tapaścacāra bahudhā sthiradeho'calaḥ sadā || 28 ||
[Analyze grammar]

jaṭāyāmasya caṭakā nīḍaṃ cakāra garbhiṇī |
tāṃ dayāvān maharṣiḥ sa tūpapraikṣata vai tataḥ || 29 ||
[Analyze grammar]

tṛṇatantvāḍhyanīḍe vai jaṭāyāṃ caṭakā tu sā |
apātayattu svāṇḍāni tānyabudhyata vai ṛṣiḥ || 30 ||
[Analyze grammar]

budhvā'pi na cacālaiṣo dharme kṛtamanāstathā |
sarvabhūtāśrayadānaṃ dharmaḥ śaraṇyarakṣaṇam |
aṇḍebhyastvatha puṣṭebhyaścājāyanta śakuntakāḥ || 31 ||
[Analyze grammar]

vyavardhanta ca tatraiva jātapakṣāstathā'bhavan |
uḍḍīyoḍḍīya sāyaṃ te punarāyānti vai niśi |
viśramya ca punaryānti prātaḥ kaṇābhivāñcchayā || 32 ||
[Analyze grammar]

atha kāle gate jātapravāsāḥ pakṣiṇastu te |
nopāvartanta ca yadā prātiṣṭhata tadā ṛṣiḥ || 33 ||
[Analyze grammar]

sa cā'manyata dharmo'yaṃ siddho mama tapaḥparaḥ |
sa cāśrayaṃ dadātyeva kṛtvā''śramaṃ drumānvitam || 34 ||
[Analyze grammar]

atithīn sarvarūpāṃśca pūjayatyeva sādaram |
nārāyaṇaḥ svayaṃ tatra samāyātaḥ parīkṣitum || 35 ||
[Analyze grammar]

vyādharūpo mṛtaṃ mṛgaṃ skandhe kṛtvā samāyayau |
dehyāśrayaṃ tathā cullīṃ pātraṃ ca samidhastathā || 36 ||
[Analyze grammar]

cāṇḍālo'haṃ kukkurādo dehi te yadi rocate |
jaṭāyano vicāryaiva dadau cullīṃ samit tathā || 37 ||
[Analyze grammar]

pātraṃ vahniṃ dadau cāpi parṇaśālāṃ dadau tathā |
āśrayā''gatalokasya sevane na kṣatirbhavet || 38 ||
[Analyze grammar]

itivratākhye dharme me cetikṛtvā dadau tadā |
śvādaḥ sarvaṃ paripācya bubhuje tṛptipūrvakam || 39 ||
[Analyze grammar]

sarvaṃ tathā'vaśiṣṭaṃ ca māṃsaṃ śālātale'kṣipat |
sarvāmaśuddhāṃ kṛtvaiva niṣasāda bahiḥ sthale || 40 ||
[Analyze grammar]

pramārjayeti cājñāṃ sa kṛtavān tanmaharṣaye |
maharṣiḥ suprasannastāṃ śālāṃ śuddhāṃ vyadhāpayat || 41 ||
[Analyze grammar]

śvādāya prāha cet kiṃcidapekṣitaṃ dadāmi te |
śvādaḥ prāha caraṇau me mardanaṃ samapekṣataḥ || 42 ||
[Analyze grammar]

ṛṣistasya pādasaṃvāhanaṃ cakāra bhāvataḥ |
phalapatrajalapānaṃ dadau bhāvena vai punaḥ || 43 ||
[Analyze grammar]

prīyatāṃ bhagavānatra śaraṇāntarvasan prabhuḥ |
ityuktvā pradadau vāri tāvadantarhito'bhavat || 44 ||
[Analyze grammar]

tejasā vyāptadehaśca divyarūpo babhūva ha |
caturbhujaḥ prabhuḥ śrīmān lakṣmīśrīsevito hariḥ || 45 ||
[Analyze grammar]

jaṭilāyana evāsau nanāma pādayoḥ prabhoḥ |
kṛpā kṛtā hare cātra kṛtakṛtyaḥ kṛtastvayā || 46 ||
[Analyze grammar]

dehi dhāmā'kṣaraṃ nātha darśanottarameva te |
tathāstviti hariḥ prāha ṛṣirdehaṃ vihāya ca || 47 ||
[Analyze grammar]

yayau dhāmā'kṣaraṃ tatra sevādharmeṇa sarvathā |
tasmād yajñaiśca dānaiśca gṛhaiśca vastubhistathā || 48 ||
[Analyze grammar]

sevanīyā atithayastatra nārāyaṇo milet |
śaraṇāgatarakṣā vai nārāyaṇasya sevanam || 49 ||
[Analyze grammar]

tadantarātmā bhagavān prasanno jāyate dhruvam |
taṃ pralakṣya samuddiśya dehinaṃ sevayejjanaḥ || 50 ||
[Analyze grammar]

sa ca yajño mahānāste yajñaprāptipradaḥ śubhaḥ |
hariṃ vinā mahāyajñā ayajñāste bhavanti vai || 51 ||
[Analyze grammar]

athā'nye'pi ca manyante krayavikrayamokṣaṇam |
lokānāmupakārārthaṃ kṛtaṃ sarvaṃ ca nirguṇam || 52 ||
[Analyze grammar]

sarvadehiṣu vai cāste parameśo'ntare sthitaḥ |
krayī vā vikrayī nārāyaṇaḥ svayaṃ na cā'paraḥ || 53 ||
[Analyze grammar]

lābhaṃ prāpyā''nandameti cāhartā parameśvaraḥ |
dātā dhanaṃ tathā prāpyā''nandameti pareśvaraḥ || 54 ||
[Analyze grammar]

śākavikrayanāmā vai purā kaścid vaṇigjanaḥ |
satyamārgaṃ samāśrityā'karodvai krayavikrayau || 55 ||
[Analyze grammar]

pūrvaṃ prātaḥ svapitarau prapūjya sa vaṇigjanaḥ |
bhojayitvā nideśaṃ saṃgṛhītvā yāti cā''paṇam || 56 ||
[Analyze grammar]

śākāni tulayā so'pi dadāti krayiṇe tadā |
krayī bālo'thavā vṛddho yuvā vā cetaro'pi vā || 57 ||
[Analyze grammar]

strī vā kanyā ca vā'pakvabuddhiryaḥ ko'pyupasthitaḥ |
namaste viṣṇave coktvā dadātyeva tadarthitam || 58 ||
[Analyze grammar]

na nyūnaṃ vartate tatra tulāyāṃ vai manāgapi |
dadāti ceśvarabhāvād bhikṣukāyā'pi vai phalam || 59 ||
[Analyze grammar]

kramavāreṇa sarvebhyo dadātyeva na vikramāt |
yathāyogyaṃ dadātyeva matvā tatra narāyaṇam || 60 ||
[Analyze grammar]

sa ca nityaṃ vikrayaṃ saṃkurvan jñānaṃ karoti vai |
krayiṇaḥ sarvathā yūyaṃ bhajadhvaṃ parameśvaram || 61 ||
[Analyze grammar]

sarveṣāṃ yaḥ suhṛnnityaṃ sarveṣāṃ suhite rataḥ |
karmaṇā manasā vācā'ntarātmānaṃ bhajadhvamut || 62 ||
[Analyze grammar]

dveṣaṃ kāmaṃ tyajataiva smarata śrīpareśvaram |
kāṃścinnaivā'nuruṃnddhavaṃ mā virodhayata kaiḥ saha || 63 ||
[Analyze grammar]

samaṃ nārāyaṇaṃ tatra jñātvā bhajata taṃ harim |
divyabhāvāśca bhavata samaloṣṭhāśmakāñcanāḥ || 64 ||
[Analyze grammar]

yathā'ndhā badhirā naiva paśyantyākarṇayantyapi |
tathā bhāvyaṃ viṣayeṣu prāndhaiśca badhiraiḥ sadā || 65 ||
[Analyze grammar]

parameśe tvanandhatvaṃ cā'bādhiryaṃ kathāśrave |
mūkatvaṃ tvanyaviṣaye parameśe tu vāgmitā || 66 ||
[Analyze grammar]

evaṃ sarvaṃ vidhātavyaṃ nārāyaṇe sacetanam |
acetanaṃ viṣayeṣu prāptavyaṃ mānavairiha || 67 ||
[Analyze grammar]

yathā vṛddhā''turakṛśā nispṛhā vai nisargataḥ |
tayā bhāvyaṃ viṣayeṣu spṛhāhīnairjanairiha || 68 ||
[Analyze grammar]

yadā svasya bhayaṃ nāsti svasmād bhayaṃ na vidyate |
rāgadveṣādiśūnyasya brahmaprāptiḥ suniścitā || 69 ||
[Analyze grammar]

pāpabhāvaviyuktasya brahmasampattiruttamā |
yatrā'bhayaṃ mahān dharmaḥ sa prāpnotyabhayaṃ padam || 70 ||
[Analyze grammar]

yasmād bhayaṃ pareṣāṃ syāt tasya tvāyānmahadbhayam |
ahiṃsāḥ sādhavo loke bhayadā na yathā kvacit || 71 ||
[Analyze grammar]

tathā vṛttiṃ cāśrayata prayāta brahmaśāśvatam |
adrohavṛttiścā'cauryaṃ cā'sthārthaścā'pratāraṇam || 72 ||
[Analyze grammar]

yasya dharmā ime rūḍhāstasya brahma prakāśate |
bhavantyubhayadānena samā nānye makhādayaḥ || 73 ||
[Analyze grammar]

loke yaḥ sarvadehibhyo dadātyabhayadakṣiṇāḥ |
sa sarvayajñairījānaḥ prāpnotyabhayadakṣiṇām || 74 ||
[Analyze grammar]

sarvabhūtātmabhūto vai nārāyaṇo nirīkṣakaḥ |
dadātyabhayadātre vai cā'kṣaraṃ nirbhayaṃ padam || 75 ||
[Analyze grammar]

kṛṣyācārā hiṃsrabhāvāstṛṇacchedādikāryakāḥ |
vṛṣabhādivāhabhāvāḥ kleśadā hi bhayānvitāḥ || 76 ||
[Analyze grammar]

paśūn lokā vāhayanti badhnanti damayanti ca |
mānuṣā mānuṣāneva dāsabhāvena bhuñjate || 77 ||
[Analyze grammar]

aśvādīn vāhanān kṛtvā nayanti bahukardamān |
bhayadā hiṃsrakā lokāstatphalaṃ yānti vai bhayam || 78 ||
[Analyze grammar]

aghnyā iti gavāṃ nāma ka etā hantumarhati |
agniṣome vatsanāma priyaṃ vṛkṣaphalaṃ tu yat || 79 ||
[Analyze grammar]

vatsāpākaraṇaṃ tadvai hṛdayaṃ rasapakvatā |
aṃgānyapi phalasyaiva tena kṛṣṇaḥ pratuṣyati || 80 ||
[Analyze grammar]

nā'haṃ hanmi tṛṇaṃ vāpi phalaṃ vāpi kareṇa vai |
na śastreṇa netareṇa cā'bhayaṃ pālayāmi yat || 81 ||
[Analyze grammar]

śākapatrādikaṃ yogyaṃ pakvaṃ vṛkṣād viyujyate |
tasyaiva krayaṇaṃ kṛtvā vikrayaṃ prakaromi vai || 82 ||
[Analyze grammar]

sukhaḥdukhe same me sto na hi me staḥ priyā'priye |
evaṃ dharmaṃ pālayadhvaṃ janāstvabhayadānakam || 83 ||
[Analyze grammar]

tena muktimavāpsyanti bhavanto'bhayavartanāḥ |
nārāyaṇo hi bhagavāṃstena tuṣyati sarvadā || 84 ||
[Analyze grammar]

namo brāhmaṇayajñāya namaḥ prajādhvarāya ca |
namaḥ sevāpravīṇebhyo janebhyaśca namonamaḥ || 85 ||
[Analyze grammar]

sukṛtena suhavyena devāstuṣyanti sarvadā |
namaskāreṇa havyena stotreṇa hṛdayena ca || 86 ||
[Analyze grammar]

yajñāhutyā susantuṣṭā ādityā varṣayanti hi |
tataḥ sasyarasānnāni tebhyaḥ prajāpravardhanam || 87 ||
[Analyze grammar]

prajāḥ kurvanti yajñāṃśca brahma tuṣyati tatra ca |
brahmatoṣakarā bhaktāstoṣayantyaparānapi || 88 ||
[Analyze grammar]

tasmād bhaktiṃ prakurvantu sarvaṃ yad brahmadaivatam |
brahmatṛptau jagatsarvaṃ tṛptameva na saṃśayaḥ || 89 ||
[Analyze grammar]

yajñe tṛptāḥ sarvadevāḥ syuryasya brahmatarpaṇam |
tasya prajñānatṛptasya nityatṛptiḥ sukhodayā || 90 ||
[Analyze grammar]

dharmādhārā dharmodayā brahmadhyānaparāśca ye |
bhaktivijñānasampannāḥ paraṃ pāraṃ titīrṣavaḥ || 91 ||
[Analyze grammar]

sarvasthitaṃ parabrahma dṛṣṭvā labdhvā vicārya ca |
puṇyātpuṇyatamaṃ sthānaṃ prāpnuvantyakṣaraṃ padam || 92 ||
[Analyze grammar]

yatra gatvā na śoko'sti na cyāvo na vyathā mṛtiḥ |
naitādṛśānāṃ svargārthaṃ yajanaṃ vā yaśo'rthakam || 93 ||
[Analyze grammar]

satāmācararūpaṃ tad yajanaṃ drohavarjitam |
brahmatṛptiparaṃ samidoṣadhiphalamūlakaiḥ || 94 ||
[Analyze grammar]

svargārthaṃ puṇyamevā'sti nairguṇyaṃ muktaye bhavet |
tadahaṃ hṛdaye kṛtvā nairguṇyaṃ tvācarāmi vai || 949 ||
[Analyze grammar]

anye yajanti yajñeṣu smṛddhyarthaṃ kṛtaniścayāḥ |
tena te devayānena yathā yānti divaṃ punaḥ || 96 ||
[Analyze grammar]

āvṛtiṃ te'bhigacchanti nā''vartante tu nirguṇāḥ |
svayaṃ yūpānupādāya yajante svāptadakṣiṇaiḥ || 97 ||
[Analyze grammar]

punaḥ svargaṃ punarbhūmirbhramāvarto na līyate |
tasmād bhavantu vai brahmayajanā nānyayājinaḥ || 98 ||
[Analyze grammar]

brahma vai daivataṃ kṛtvā yajñe mokṣaṃ prayāntu ca |
ātmatīrthe makhaṃ śuklaṃ kurvantu divyabhāvanaiḥ || 99 ||
[Analyze grammar]

evaṃ kṛtopadeśaśca śākavikrayako vaṇik |
sarvasevāparo nityaṃ cābhajat puruṣottamam || 100 ||
[Analyze grammar]

śrīharistvekadā cāyāt krayī bhūtvā tadantikam |
dehi śākaṃ śāśvataṃ me pāravālikamāha tam || 101 ||
[Analyze grammar]

vaṇig budhvā pāravālaṃ śākaṃ dadau tu śārṅgiṇe |
namaḥ pāravalāyaiva kṛṣṇāya kramiṇe'rthine || 101 ||
[Analyze grammar]

pāraṃ yo balayatyeva saṃsārābdheśca te namaḥ |
ityuktvā daṇḍavaccakre cakriṇe divyadṛṣṭimān || 103 ||
[Analyze grammar]

tataścaturbhujo bhūtvā haristaṃ pāṇinā'spṛśat |
mīnadhvajadhanuḥśūlāsvastikacakracihninā || 104 ||
[Analyze grammar]

ninye vimāne saṃsthāpya divyaṃ kṛtvā'kṣaraṃ padam |
ityevaṃ makhamārgeṇa ye bhajante hariṃ sadā || 105 ||
[Analyze grammar]

te prayānti harerdhāma hariṇā saha naiṣṭhikāḥ |
tasmād bhajantu satataṃ cāntarasthaṃ narāyaṇam || 106 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ gopālanandanam |
kambharābālakaṃ śrīśaṃ prabhuṃ śrīkṛṣṇavallabham || 107 ||
[Analyze grammar]

śrīkṛṣṇavallabhaṃ nāthaṃ bhagavantaṃ parātparam |
ityuktvā lomaśo brāhme muhūrte prayayau saraḥ || 108 ||
[Analyze grammar]

rādhike ca tataḥ sarve snānārthaṃ prayayuḥ saraḥ |
jāgaraṇaṃ prakṛtvaiva pūjāṃ kṛtvā ca naityikīm || 109 ||
[Analyze grammar]

maharṣayo yajamānastathā'nye makhino janāḥ |
somakarmārthamāyātā maṇḍape pañcame dine || 110 ||
[Analyze grammar]

nityaprāptaṃ vidhāyaiva viśeṣaṃ ca samācaran |
rādhike te pravakṣyāmi sarvapuṇyapradaṃ śubham || 111 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne caturthe divase somayāgasyaikādaśyāṃ kṛtyaṃ jāgaraṇamudyāpanamupadeśanaṃ cetyādinirūpaṇanāmā saptacatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 247 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 247

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: