Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 243 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śrūyatāṃ ca tvayā rādhe vāmadevasya kanyakāḥ |
pañca vijñāya vai bhrāturvāsaṃ tvaśvapaṭṭasarovare || 1 ||
[Analyze grammar]

mātaraṃ divyamuktānīṃ satyaloke sthitāṃ sadā |
pṛṣṭvā samāyayuḥ sarvāścā'śvapaṭṭasarovaram || 2 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrīkṛṣṇavallabham |
draṣṭuṃ ca varituṃ cāpi labdhuṃ ca kṛtakṛtyatām || 3 ||
[Analyze grammar]

divyadehāḥ kaumudikā yathā cāndryastathāvidhāḥ |
kṛtaśṛṃgārasarvasvā nārāyaṇasya tuṣṭaye || 4 ||
[Analyze grammar]

māyāṃśavarjitāścāpi parabrahmāṃśamohitāḥ |
vyomamārgeṇa sahasā ciraṃjīvyaḥ samāyayuḥ || 5 ||
[Analyze grammar]

mārgaśīrṣasya vai ṣaṣṭhyāṃ kṛṣṇe dale'kṣarakṣitau |
āgatya bhrātaraṃ naijaṃ nemuśca vāmanaṃ prabhum |
pupūjuḥ parayā prītyā bhrātā svāgatamācarat || 6 ||
[Analyze grammar]

mātrājñāṃ cānujāyāpi kathayāmāsureva tāḥ |
bhrātā prasannatāṃ prāpto bhaginyo yaddharipriyāḥ || 7 ||
[Analyze grammar]

yāsāṃ prasādato jātā pañcakalpāntajīvitā |
tāsāṃ nārāyaṇītvaṃ vai śrutvā mumoda cāti hi || 8 ||
[Analyze grammar]

saptamyāṃ prātarevaitāḥ kṛtvā śṛṃgāraśobhanām |
mātrā samaṃ yayuḥ śrīmadbālakṛṣṇālayaṃ prage || 9 ||
[Analyze grammar]

sapūjādravyahastāśca varamālānvitāstathā |
sarvasvārpaṇabhāvāśca kṛṣṇavallabhasannidhau || 10 ||
[Analyze grammar]

tatra sthitāṃ mātaraṃ śrīkambharāṃ prathamaṃ tu tāḥ |
pupūjuḥ parayā prītyā daduḥ paricayaṃ nijam || 11 ||
[Analyze grammar]

pitaraṃ cāpi natvaiva svasāraṃ cāgrajāvapi |
amṛtāṃ bhrātṛpatnīṃ ca tato nārāyaṇaṃ muhuḥ || 12 ||
[Analyze grammar]

natvā natvā pūjanaṃ sapracakrurbahuvastubhiḥ |
bhrātrā niveditāstāstu sarvasvārpaṇamāgatāḥ || 13 ||
[Analyze grammar]

harirbhāvaṃ vilokyaiva tathāstviti samagrahīt |
bhrātrā paṃkilamuninā tāsāṃ karā hareḥ hare || 14 ||
[Analyze grammar]

arpitāḥ śrīhariṃ premṇā karān jagrāha vai tadā |
āpastambī prathamā ca drumastambī dvitīyakā || 15 ||
[Analyze grammar]

marutstambī tṛtīyā ca phenastambī caturthikā |
dhūmrastambī pañcamīti patnyo'bhavan hareḥ priyāḥ || 16 ||
[Analyze grammar]

pūjayitvā nijaṃ kāntaṃ varamālā dadurgale |
hariḥ pārśve nije tāśca niṣādya varamālikāḥ || 17 ||
[Analyze grammar]

tāsāṃ kaṇṭheṣvadhāttatra prasādaṃ pradadau tataḥ |
tāśca bhuktvā saha bhrātrā lomaśasyā''śramaṃ yayuḥ || 18 ||
[Analyze grammar]

nideśato hareḥ rādhe brahmapriyāsu cā'vasan |
ityevaṃ prāpya rādheśaṃ rādhāvat tāḥ sadā'bhavan || 19 ||
[Analyze grammar]

athā'nyatpāvanaṃ ramyaṃ priye śṛṇu kathānakam |
svarṇāṃgadasya rājño vai saurāṣṭrīyasya vaṃśajaḥ || 20 ||
[Analyze grammar]

haimakalgināmavāṃśca rājā'bhūd dharmavarmavān |
anādiśrīkṛṣṇanārāyaṇabhakto hi sāttvataḥ || 21 ||
[Analyze grammar]

bhajate śrīpatiṃ nityaṃ kriyāsvapi divāniśam |
mālāṃ na dūramādhatte smaraṇaṃ na tyajatyapi || 22 ||
[Analyze grammar]

bhojane śayane kṛṣṇaṃ hṛdaye saṃprarakṣati |
bālakṛṣṇeti kṛṣṇeti harikṛṣṇeti vai muhuḥ || 23 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇetyāha divāniśam |
vākyānte bālakṛṣṇeti kāṃbhareyeti sarvadā || 24 ||
[Analyze grammar]

pravaktyeveti raṭaṇaṃ karoti paramātmanaḥ |
tasya pūjanavelāyāṃ yatra kvāpi gṛhe vane || 25 ||
[Analyze grammar]

sarastaṭe samudyāne maṇḍape mandire'thavā |
nirjane sajane marde raho vā premabandhanaḥ || 26 ||
[Analyze grammar]

bālakṛṣṇo hi sākṣādvai gatvā tiṣṭhati cāgrataḥ |
gṛhṇātyevā'rpitadravyāṇyakhilāni prapūjane || 27 ||
[Analyze grammar]

naivedyaṃ ca phalaṃ khādyaṃ pāyasādyaṃ ca pūrikāḥ |
sarvaṃ bhuktvā bālakṛṣṇaḥ śeṣaṃ dadāti bhūbhṛte || 28 ||
[Analyze grammar]

tatastirobhavatyeva rājā gṛhṇāti bhojanam |
ityevaṃ hemakalgervā bhaktyā śrīpatirīśvaraḥ || 29 ||
[Analyze grammar]

vaśastasya vartate sma rādhike suprasāditaḥ |
rājñī tasya kumudākṣīnāmnī tathaiva vartate || 30 ||
[Analyze grammar]

sāpi śīghraṃ samutthāya snātvā'nnaṃ miṣṭamuttamam |
pācayatyeva bhaktyāḍhyā bālakṛṣṇasya tuṣṭaye || 31 ||
[Analyze grammar]

pāyasānnaṃ gavāṃ kṣīraṃ saśarkaraṃ sahaudanam |
pūrikā ghṛtapakvāśca tathā'nyad ṛtusammatam || 32 ||
[Analyze grammar]

gundrapakvānnamevāpi laḍḍukān māṣapiṣṭajān |
kṛtvā dadāti prātarvai rājñe pūjānivedane || 33 ||
[Analyze grammar]

tāmbūlakaṃ jalaṃ miṣṭaṃ madhuraṃ śītamuṣṇakam |
yathākālaṃ dadātyevā'bhyaṃgadravyāṇi yāni ca || 34 ||
[Analyze grammar]

nityaṃ sā gāyati saudhe sakhīmadhye sukīrtanam |
sakhyastāmanugāyanti tālīvādayutāḥ saha || 35 ||
[Analyze grammar]

śrībālakṛṣṇo janasaukhyakārīśrīkāṃbhareyo janapāpahārī |
rājādhirājo mama bhāgyadhārī gopālabālo jayate murāriḥ || 36 ||
[Analyze grammar]

rādhāvihārī bhavabhītihārī gopīvicārī mama bhojyakārī |
snehaprasārī nijabhaktatārī nārījanā''rtikṣapaṇaprakārī || 37 ||
[Analyze grammar]

cakṣuḥprakāśī hṛdayābhikāśī vijñānavāsī bahudhāmavāsī |
māyāvipāśī nijabhaktadāśī sevābhilāṣiprasaratprakāśī || 38 ||
[Analyze grammar]

bhaktervikāsī nijarūpavāsī loke'syudāsī vadatīti dāsī |
sā pālanīyā satatapravāsī gṛhābhivāsī bhava me'ntarāsī || 39 ||
[Analyze grammar]

ityevaṃ rādhike nityaṃ rājñīṃ sakhīsamāyutā |
gāyatyevā'rthayatyeva guṇān guṇinameva tam || 40 ||
[Analyze grammar]

bālakṛṣṇo'pi tacchrutvā jāyate tuṣṭamānasaḥ |
evaṃ kāle gate kṛṣṇo dadau varmabhayacchidam || 41 ||
[Analyze grammar]

yad dhṛtvā nirbhayaścāste rājā rājñīyutaḥ sadā |
mahākālo'pi tadvarma dṛṣṭvā prayāti dūrataḥ || 42 ||
[Analyze grammar]

yogasiddhiprabandhaṃ tanmadhyakaustubharājitam |
paritaḥ prāntabhāgeṣu cāṣṭaiśvaryasamanvitam || 43 ||
[Analyze grammar]

mastake varmaṇo yasya rājate tu sudarśanam |
skandhe gadā ca kukṣau tu pāśo yasya virājate || 44 ||
[Analyze grammar]

etādṛśaṃ suvarṇātisuvarṇaṃ taijasaṃ mṛdu |
krūraṃ ca rakṣaṇe saumyaṃ darśane dhāraṇe laghu || 45 ||
[Analyze grammar]

varma vastrasvarūpaṃ vai bālakṛṣṇena cārpitam |
rājā dadhāra tadvarma nairantaryeṇa kañcukam || 46 ||
[Analyze grammar]

yasmājjarā prayātyeva dūraṃ daṇḍo yamasya ca |
saṃkarṣaṇasya saṃhāro dūraṃ yātyapi varmataḥ || 47 ||
[Analyze grammar]

pāśo varuṇadevasya bhayaṃ prāpnoti varmaṇaḥ |
kavacācchaṃkaragaṇā vepante mārgagā api || 48 ||
[Analyze grammar]

mṛtyurmṛtyupadaṃ yāti yadi varmapathaṃ gataḥ |
tādṛśaṃ bālasāmarthyayutaṃ tu kavacaṃ hi tat || 49 ||
[Analyze grammar]

rādhike nṛpatirdhṛtvā muktavanmodate bhuvi |
yasya kṛṣṇaḥ svayaṃ pārśve kā bhītirvada rādhike || 50 ||
[Analyze grammar]

yasya nārāyaṇaḥ pārśve kā bhītirvada bhāmini |
rādhikeva ramevā'yaṃ nirbhīko nṛpatirvane || 51 ||
[Analyze grammar]

araṇye viharatyeva bhajan kṛṣṇanarāyaṇam |
atha rājā yayau vyāghrāraṇye vihartukāmyayā || 52 ||
[Analyze grammar]

siṃhāraṇyaṃ tataścāpi yayau vyomnā vimānagaḥ |
prayayau daṇḍakāraṇyaṃ dharmāraṇyaṃ tato yayau || 53 ||
[Analyze grammar]

naimiṣāraṇyakaṃ cāpi māhendrāraṇyamityapi |
evaṃ vihṛtya vai rājñyā sākaṃ saurāṣṭrakaṃ yayau || 54 ||
[Analyze grammar]

tadvimānaṃ mahat kṣātratejobhṛtaṃ vilokya tu |
parśurāmaḥ kṣatrahantā cakampe kālanoditaḥ || 55 ||
[Analyze grammar]

mahendraparvatācchrīghraṃ gṛhītvā paraśuṃ nijam |
dhanurdhṛtvā śarāṃścāpi khaḍgaṃ dhṛtvā'tiroṣavān || 56 ||
[Analyze grammar]

nipapāta vimānasya pṛṣṭhe vyomnā sa satvaram |
mahātejaḥpragolo vai pṛṣṭhe tvāyāti śīghragaḥ || 57 ||
[Analyze grammar]

rājā naitatprajānāti nirbhayo hi vimānagaḥ |
prajānāṃ hṛdayeṣvāsīt kṣobho'nile'ntarīkṣake || 58 ||
[Analyze grammar]

grahacakraṃ tadākṣubdhaṃ cāsīt bhāvibhayaṃkaram |
cakampe pṛthivī cāpi tadā tejodvayā'sahā || 59 ||
[Analyze grammar]

sampāte pralayo bhāvī tejasoravināśinoḥ |
evaṃ tresustadā devā divyanetrāśca yoginaḥ || 60 ||
[Analyze grammar]

maharṣayo'tisaṃvignāstadāsan bhāvibhītitaḥ |
dikpālāḥ kṣetrapālādyāḥ kṣayaṃ lokasya menire || 61 ||
[Analyze grammar]

pratuṣṭuvustadā siddhā viṣṇuṃ nārāyaṇaṃ prabhum |
mā bhūdvai jagatāṃ nāśaḥ parśuvarmasamāgame || 62 ||
[Analyze grammar]

atha rājño vimānaṃ tu manovegaṃ kṣaṇād drutam |
aśvapaṭṭasarastīraṃ samāyātamavātarat || 63 ||
[Analyze grammar]

rājā cakre jalapānaṃ bālakṛṣṇaṃ mudā smaran |
rājñī pānaṃ pracakre'pi pāyayitvā nijaṃ prabhum || 64 ||
[Analyze grammar]

tāvadākāśamārgeṇa sūryavat krūragolakaḥ |
tejomayo raktavarṇaḥ satvaraṃ samavātarat || 65 ||
[Analyze grammar]

pṛthivī cukṣubhe vāri sarasaścukṣubhe tadā |
bhayaṃ tu menire tīrthavāsinaḥ kaṣṭamāgatam || 66 ||
[Analyze grammar]

tarkayanti vyomamārge dṛṣṭvā paraśugolakam |
graho vā kṣubhitaścāyaṃ bhraṣṭo vā sthānato nijāt || 67 ||
[Analyze grammar]

sūryakhaṇḍo'thavā''yāti vahnijvālāsamanvitaḥ |
yadvā vahniḥ svayaṃ cāste kiṃ vā kopasamanvitaḥ || 68 ||
[Analyze grammar]

kiṃvā saṃkarṣaṇo devaḥ śeṣo vā''yāti roṣavān |
brahmaśastraṃ ca vā kṣiptaṃ kenacidapyavāritam || 69 ||
[Analyze grammar]

lokānāmapunarbhāvāyā''yātyatra tu vā kimu |
yadvā vai vāḍavaścāgniḥ samudrādutthitaḥ punaḥ || 70 ||
[Analyze grammar]

dagdhuṃ lokān samāyāti ko vā'yaṃ krūradarśanaḥ |
ityevaṃ cā'tarkayaṃśca mānasāni hi dehinām || 71 ||
[Analyze grammar]

tāvat sannidhimāpannaḥ sphuṭamūrtiradṛśyata |
vikarālānano haste paraśudhragjaṭādharaḥ || 72 ||
[Analyze grammar]

sakacchaḥ sāyudhaścāpi brahmasūtrasamanvitaḥ |
sphāracakṣuḥpradaṃṣṭrauṣṭhaprāntaścotphullavigrahaḥ || 73 ||
[Analyze grammar]

ko'yaṃ kṣātrakule cāste jīvati parśuyogini |
vimānena vināśāya pracchanno'tra prakāśate || 74 ||
[Analyze grammar]

ityevaṃ vyāharaṃstūrṇaṃ sarastaṭamavātarat |
tāvaktrokaiḥ sa vijñātaḥ parśurāmo'ntakṛd dvijaḥ || 75 ||
[Analyze grammar]

dudruvurmānavā bhītāḥ paśavaḥ pakṣiṇo'pi ca |
haimakalgervimānāgre parśudhraḥ samupasthitaḥ || 76 ||
[Analyze grammar]

āśvapaṭṭataṭe ramye garvagaṃjanaśārṅgiṇaḥ |
bālakṛṣṇasyā''kṣarākhye kṣetre kaupīnabhūsuraḥ || 77 ||
[Analyze grammar]

yāvad bhūmau padaṃ naijaṃ dhṛtavān parśudhārakaḥ |
tāvadaṃguṣṭhasya nakhaḥ kaṃkareṇa vibheditaḥ || 78 ||
[Analyze grammar]

jātaṃ viprasya vai taccā'māṃgalyaṃ vijayārthinaḥ |
tathāpi mānabhāvena hantuṃ haimaṃ samāyayau || 79 ||
[Analyze grammar]

kastvaṃ kṣatriyadāyāda matparśukṣut praśiṣyase |
vada śīghraṃ prayuddhasva yamalokābhigo bhava || 80 ||
[Analyze grammar]

ityukto nṛpatirhaimaḥ śīghraṃ kṣātreṇa tejasā |
viprasya tu yathā na syādaparādho jagāda tam || 81 ||
[Analyze grammar]

viprāḥ pūjyā jāmadagne mā kṣatreṇa parābhavaḥ |
mā tvaṃ pūjyaśca prayuṅkṣvā'trā'sthāne parśuṃ balaṃ ca vā || 82 ||
[Analyze grammar]

sambhāvitasya cā'sthāne parābhavo gururmṛtaḥ |
kṣātro'haṃ brāhmaṇe vipra nāparāddhuṃ prakāṃkṣaye || 83 ||
[Analyze grammar]

mā roṣaṃ kuru viprendra mā puṇyaṃ kṣālaya dvija |
pūjyo'syavadhya evāsi cātatāyyasi bhūsura || 84 ||
[Analyze grammar]

tasmātpūjāṃ pragṛhṇāsi kṣantumarhasi cānayam |
ityuktvā haimarājo vai vipraṃ pūjayituṃ puraḥ || 85 ||
[Analyze grammar]

yāvadgacchati rādhe sa tāvatparśudharo dvijaḥ |
hantuṃ pratatparo jāto roṣato yuddhamudrayā || 86 ||
[Analyze grammar]

haimakalgidrutaṃ smṛtvā śrīmatkṛṣṇanarāyaṇam |
parśudhraṃ bandhayāmāsa sudarśanīyaraśmibhiḥ || 87 ||
[Analyze grammar]

cakraṃ sudarśanaṃ divyaṃ śrīhariṇā'rpitaṃ tu yat |
tat svakiraṇairvāhneyairjālaṃ kṛtvā babandha tam || 88 ||
[Analyze grammar]

parśurāmaṃ saroṣaṃ vai sāyudhaṃ sabalaṃ kṣaṇāt |
parśudhrastejasā tatra cakrasyā''vṛtaśaktikaḥ || 89 ||
[Analyze grammar]

jaḍa iva kṣaṇājjātaḥ patāta pṛthivītale |
rājā prāha kṣamasvā'tra śrīmān māmaparādhinam || 90 ||
[Analyze grammar]

vipre'vamānakartāraṃ muñca krodhaṃ drutaṃ vraja |
parśudhraḥ prāha muñcasva na me śaktiḥ pravartate || 91 ||
[Analyze grammar]

rājaṃstava prasanno'smi varadānaṃ dadāmi te |
pāśān jālān cakradevaṃ pūjayāmi vrajāmi ca || 92 ||
[Analyze grammar]

drutaṃ muñcasva māṃ dahyamānaṃ cakrasya raśmibhiḥ |
rājā prāha harerbhaktaṃ mā jighāṃsatu vai bhavān || 93 ||
[Analyze grammar]

kṣātraṃ viprāt samutpannaṃ bhaktaṃ vipro na hantu tat |
varaṃ tvekaṃ pālayasvā'paraṃ cātraiva saṃvasa || 94 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetre tiṣṭha mūrtisvarūpadhṛk |
ityuktaḥ parśurāmo vai varau dvau pradadau tadā || 95 ||
[Analyze grammar]

rājñā tu mandire parśurāmaḥ saṃsthāpitastataḥ |
snāpito'śvajale cāpi pūjitaścopacārakaiḥ || 96 ||
[Analyze grammar]

rādhike tu tatastatra paraśurāmatīrthakam |
pūrvadiśi samabhavat haimakalgipratīrthakam || 97 ||
[Analyze grammar]

parśurāmo hariṃ pūjayitvā yayau hi mandaram |
mūrtirūpastatra nityaṃ tvāste'śvapaṭṭasāgare || 18 ||
[Analyze grammar]

rājā tato yayau śrīmatkṛṣṇanārāyaṇaṃ prabhum |
pūjayitvā hariṃ natvā kathayitvā hyudantakam || 99 ||
[Analyze grammar]

kṛtvā tīrthaṃ yayau naijāṃ rājadhānīṃ himāvatīm |
atra tīrthe snānadānācamanairvijayo bhavet || 100 ||
[Analyze grammar]

paṭhanācchravaṇād vā'sya doṣā naśyanti vai hṛdaḥ |
bhuktirmuktirbhaveccāpyārogyaṃ dhanaṃ sutaṃ labhet || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne vāmadevīyapañcakanyānāṃ śrīkṛṣṇanārāyaṇakāntalabdhiḥ haimakalginṛpasya bhaktyā harernityaṃ pratyakṣam nṛpāt |
parśurāmaparābhavaḥ aśvapaṭṭasarasi paraśurāmatīrthaṃ haimakalgitīrthaṃ cetyādinirūpaṇanāmā tricatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 243 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 243

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: