Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 175 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike paścād yadāha bhagavān svayam |
nakṣatreṣu viśeṣeṇa śubhāśubhādi karma ca || 1 ||
[Analyze grammar]

rohiṇī cottarāstistro dhruvāsaṃjñā matā yataḥ |
tāsu devālayaṃ grāmakhātaṃ nṛpābhiṣecanam || 2 ||
[Analyze grammar]

sthirakāryāṇi sarvāṇi kārayettu sthirāṇyataḥ |
mṛgaścitrā'nurādhā ca revatī mṛdusaṃjñikāḥ || 3 ||
[Analyze grammar]

mitrabhāvāstatastāsu kuryād gītaṃ ratiṃ tathā |
bhūṣāṃ māṃgalyakaṃ vastraṃ dhārayet sukhadaṃ sadā || 4 ||
[Analyze grammar]

puṣyāśvinyabhijiddhastaṃ laghu kṣipramudāhṛtam |
tatra bhūṣauṣadhajñānaṃ gamanaṃ śilpitā ratiḥ || 5 ||
[Analyze grammar]

jyeṣṭhārdrā mūlamāśleṣā tīkṣṇaṃ dāruṇamucyate |
tatra bhedo vadho bandho mantrabhūtādisādhanam || 6 ||
[Analyze grammar]

śravaṇāditribhaṃ svātiḥ punarvasucaraṃ calam |
tatra vājigajāroho vāṭikāracanādikam || 7 ||
[Analyze grammar]

bharaṇī ca maghā pūrvā krūramugramudāhṛtam |
viṣaśastrāgniśatādi tatrecchedavināśanam || 8 ||
[Analyze grammar]

viśākhā kṛttikā cāpi miśraṃ sādhāraṇaṃ matam |
vṛṣotsargo'gnikāryaṃ ca miśrakāryaṃ ca siddhyati || 9 ||
[Analyze grammar]

gurau puṣyaṃ cottarāśca tisro vā rohiṇī mṛgaḥ |
śravaṇaṃ cāśleṣikā vā pūrvāṣāḍhā bhaved yadi || 10 ||
[Analyze grammar]

gururvā tatparaḥ syācced gṛhāraṃbha sutapradaḥ |
rājyapradaśca vā syācca sarvasaukhyapradastathā || 11 ||
[Analyze grammar]

aśvinī citrikā śatabhiṣā''rdrāḥ śukrake yadi |
śukro vā tatparaḥ syācced gṛhārambhodhanā'nnadaḥ || 12 ||
[Analyze grammar]

revatīpuṣyahastāśca pūrvāṣāḍhā maghā tathā |
mūlaṃ bhaume ca vā bhaumastatparaḥ syāttadā gṛham || 13 ||
[Analyze grammar]

ārabdhaṃ vahnidagdhaṃ syād yadvā putraprapīḍakam |
rohiṇyaśvinyuttarāphālgunīcitrakahastikāḥ || 14 ||
[Analyze grammar]

budhe vā tatparaḥ sa syād gṛhāraṃbhaḥ sutapradaḥ |
bhādradvayānurādhāsvātijyeṣṭhābharaṇībhidhāḥ || 15 ||
[Analyze grammar]

śanau vā tatparaḥ śanirgṛhārambho'tra ced yadi |
bhūtarākṣasavāsaḥ syād gṛhe tatra na saṃśayaḥ || 16 ||
[Analyze grammar]

kṛttikopari sūryo vā candro vā ca bhavettadā |
ārabdhaṃ tu gṛhaṃ sadyo vahnibhasma prajāyate || 17 ||
[Analyze grammar]

pāpagrahairyute yadvā viddhe candre ca tārake |
candratārābale hīne'pi puṣye bhe kriyāḥ khalu || 18 ||
[Analyze grammar]

siddhayantyeva na sandeho samastamaṃgalāni vai |
evaṃ vicārya khātādi kartavyaṃ krathaketi vai || 19 ||
[Analyze grammar]

yoganāmāni ca saptaviṃśatiṃ pravadāmi te |
viṣkuṃbhaḥ prītirāyuṣmān saubhāgyaḥ śobhanastathā || 20 ||
[Analyze grammar]

atigaṇḍaḥ sukarmā ca dhṛtiḥ śūlaśca gaṇḍakaḥ |
vṛddhirdhruvaśca vyāghāto harṣaṇo vajrakastathā || 21 ||
[Analyze grammar]

siddhiśca vyatīpātaśca varīyān parighaḥ śivaḥ |
siddhiḥ sādhya śubhaḥ śuklo brahmā aindraśca vaidhṛtiḥ || 22 ||
[Analyze grammar]

yathā nāma tathā te vai phaladāḥ sārthakā matāḥ |
vaidhṛtiṃ ca vyatīpātaṃ varjayet sarvathā śubhe || 23 ||
[Analyze grammar]

vajravikumbhayostyājyaṃ ghaṭikātrayamādimam |
parighārdhaṃ parityājyaṃ ghaṭikāḥ pañca śūlake || 24 ||
[Analyze grammar]

gaṇḍātigaṇḍayoḥ ṣaṭ ca vyāghāte ghaṭikā nava |
tyājyā vai śubhakārye ca viruddhayogapādakam || 25 ||
[Analyze grammar]

karaṇānyatha te vacmi kistughnaṃ bavamityapi |
bālavaṃ kaulavaṃ cāpi taittilaṃ ca garaṃ tathā || 26 ||
[Analyze grammar]

vaṇijaṃ viṣṭiṃ śakuniṃ catuṣpādaṃ ca nāgakam |
bave pauṣṭikakarmāṇi dvijakarmāṇi bālave || 27 ||
[Analyze grammar]

kaulave strīsuhṛtkarma taittile patnikāpriyam |
gare bījapraropaśca vāṇijyaṃ vaṇije caret || 28 ||
[Analyze grammar]

dāhapātādikaṃ viṣṭyāṃ na śubhaṃ tatra sañcaret |
śakunāvauṣadhaṃ mantrasādhanaṃ pauṣṭikaṃ caret || 29 ||
[Analyze grammar]

rājyaṃ goviprayoḥ kāryaṃ pitṛkāryaṃ catuṣpade |
saubhāgyaṃ dāruṇaṃ nāge kistughne magalaṃ caret || 30 ||
[Analyze grammar]

ekādaśyāṃ caturthyāṃ ca śukle bhadrā parāhṇake |
aṣṭamyāṃ pūrṇimāyāṃ ca bhadrā pūrvāhṇike matā || 31 ||
[Analyze grammar]

tṛtīyāyāṃ daśamyāṃ ca kṛṣṇe bhadrā parāhṇake |
saptamyāṃ ca caturdaśyāṃ bhadrā pūrvāhṇike tathā || 32 ||
[Analyze grammar]

mukhe pañcaghaṭikā sā kaṇṭhe caikaghaṭīrhi sā |
hṛdi daśaghaṭīrbhadrā nābhau pañcaghaṭīrhi sā || 33 ||
[Analyze grammar]

kaṭyāṃ ṣaḍghaṭikā bhadrā pucche sā ghaṭikātrayam |
evaṃ triṃśadvibhāgaiśca bhadrāṃgāni tu ṣaṭ tathā || 34 ||
[Analyze grammar]

kramāt phalāni cāṃgānāṃ kāryeṣvetāni tadyathā |
kāryanāśo mṛtirlakṣmīnāśo buddhilayaḥ kaliḥ || 35 ||
[Analyze grammar]

tasmād viṣṭiḥ parityājyā''vaśyake cānanaṃ tyajet |
devarkṣayoge some ca budhe śukre gurau yadi || 36 ||
[Analyze grammar]

bhadrā bhavet sukalyāṇī sā sarvakāryasādhikā |
titheḥ pūrvārdhajā rātrau dine bhadrā parārdhajā || 37 ||
[Analyze grammar]

na vai doṣapradā bodhyā kārye tvāvaśyake sadā |
meṣe vṛṣe ca mithune vṛścike candrake sthite || 38 ||
[Analyze grammar]

bhadrā tiṣṭhati vai svarge śubhā sā sarvadā matā |
dhane tulāyāṃ kanyāyāṃ makare candrike sati || 39 ||
[Analyze grammar]

bhadrā pātālavāsā''sti sāpi śubhā sadā matā |
kuṃbhamīnakarkasiṃheṣvavasthite tu candrake || 40 ||
[Analyze grammar]

bhadrā'sti mānave loke sā tyājyā śubhakarmasu |
vyatīpāto vaidhṛtiśca bhadrā bhaumaḥ parāhṇake || 41 ||
[Analyze grammar]

śubhāḥ sarve tathā duṣṭatārāścāpi śubhā matāḥ |
janmarāśisthite candre puṣṭiḥ phalaṃ prajāyate || 42 ||
[Analyze grammar]

dvitīyasthānage naiva sukhaṃ syādvai kadācana |
tṛtīye dhanalābhaśca caturthe rogasaṃbhavaḥ || 43 ||
[Analyze grammar]

pañcame kāryanāśaśca ṣaṣṭhe dravyāgamo mahān |
saptame bhūpasanmānaṃ cāṣṭame maraṇaṃ dhruvam || 44 ||
[Analyze grammar]

navame tu bhayaṃ jñeyaṃ daśame kāryasampadaḥ |
ekādaśe'rthalābhaśca dvādaśe vividhā''padaḥ || 45 ||
[Analyze grammar]

dvitīyaḥ pañcamaścandro navamo dhavale śubhaḥ |
kṛṣṇe tārā valavatyo grāhyāḥ śubhapradāstu tāḥ || 46 ||
[Analyze grammar]

catuṣkoṇaṃ koṣṭakaṃ ca dīrghaṃ tu navakhaṇḍakam |
viśālaṃ tu trikhaṇḍaṃ ca kṛtvā sapta ca viṃśatim || 47 ||
[Analyze grammar]

khaṇḍāṃsteṣvādyanavake deyā aṃkāḥ kramānnava |
dvitīye navake daśā'ṣṭādaśāṃkāḥ kramāttathā || 48 ||
[Analyze grammar]

tṛtīye navake caikonaviṃśasaptaviṃśatiḥ |
evaṃ datvā navake ca janmasaṃpat vipattathā || 49 ||
[Analyze grammar]

kṣemaṃ carma sadhanaṃ ca nidhanaṃ maitrī mitratā |
nāmnī tārā tu sā bodhyā janmatārā navātmikā || 50 ||
[Analyze grammar]

prathame navake sā ca dvitīye tu karmātmikā |
tṛtīye navake sā ca ādhānā procyate sadā || 51 ||
[Analyze grammar]

triṣvapi navakeṣveva prathamā ca dvitīyakā |
aṣṭamī tārakā madhyaphaladā samprakīrtitā || 52 ||
[Analyze grammar]

dvitīyā pañcamī saptamī tārā hyadhamā matā |
caturthī ṣaṣṭhī navamī tārā śreṣṭhā phalapradā || 53 ||
[Analyze grammar]

aśubhaṃ candramaśubhāṃ tithiṃ bhaṃ cāśubhaṃ tathā |
vimṛdya phaladā tārā ṣaṭacaturthanavasthitā || 54 ||
[Analyze grammar]

yātrāyuddhavivāheṣu janmatārā na śobhanā |
anyeṣu śubhakāryeṣu śubhā praveśane'pi ca || 55 ||
[Analyze grammar]

meṣe siṃhe dhane candraḥ pūrve bhavati sarvathā |
vṛṣe makare kanyāyāṃ dakṣiṇe candramā mataḥ || 56 ||
[Analyze grammar]

kuṃbhe tulāyāṃ mithune paścime candramā mataḥ |
karke mīne vṛścike cottare vai vartate śaśī || 57 ||
[Analyze grammar]

sanmukhe cārthalābhaṃ tu dakṣiṇe sukhasampadaḥ |
paścime kurute mṛtyuṃ vāme candro dhanakṣayam || 58 ||
[Analyze grammar]

karaṇarkṣavārasaṃkrāntikutithikulikakam |
praharacatuṣghaṭīmaṃgalaśaniravigraham || 59 ||
[Analyze grammar]

rāhuṃ ketuṃ cānyadoṣān haratīndustu sanmukhaḥ |
rāśyekastho'pi ca candro vartate sarvadikṣvapi || 60 ||
[Analyze grammar]

pūrve saptadaśaghaṭyaḥ pañcadaśa tu dakṣiṇe |
ekaviṃśatiḥ paśce cottare ghaṭyastu ṣoḍaśa || 61 ||
[Analyze grammar]

punaḥ saptadaśa pūrve caturdaśa tu dakṣiṇe |
viṃśatiḥ paścime pañcadaśaghaṭyastathottare || 62 ||
[Analyze grammar]

tattaddiśāphalaṃ dadātyekarāśisthito'pi saḥ |
utsave ca vivāhe ca gururvai balavān mataḥ || 63 ||
[Analyze grammar]

rājasammīlane sūryabalaṃ sarvatra ceṣyate |
bhaumabalaṃ tu saṃgrāme vidyābhyāse budho balī || 64 ||
[Analyze grammar]

śukrabalaṃ tu yātrāyāṃ dīkṣāyāṃ ca śanerbalam |
sarvakāryeṣu candrasya balaṃ pūrṇaphalapradam || 65 ||
[Analyze grammar]

ekādaśyāṃ guruḥ ṣaṣṭhyāṃ bhaumaḥ śukraḥ trayodaśe |
navamyāmaṣṭamyāṃ pratipadi vāro ravirbhavet || 66 ||
[Analyze grammar]

dvitīyāyāṃ navamyāṃ ca daśamyāṃ somavārakaḥ |
tatra bodhyaḥ siddhiyogaḥ sarvāraṃbhaprasiddhikṛt || 67 ||
[Analyze grammar]

nandā śukre budhe bhadrā śanau riktā kuje jayā |
gurau pūrṇā bhavet siddhiryogakṛtkāryasiddhidā || 68 ||
[Analyze grammar]

ravau hasto mṛgaścandre gurau puṣyaṃ kuje'śvinau |
anurādhā budhe śukre revatī rohiṇī śanau || 69 ||
[Analyze grammar]

amṛtasiddhiyogaḥ syāt sarvakāryārthasiddhikṛt |
pañcamyāṃ ced bhaveddhasto raviyukto na śobhanaḥ || 70 ||
[Analyze grammar]

ṣaṣṭhyāṃ mṛgaśirā candrayukto'pi sa na śobhanaḥ |
saptamyāmaśvinī bhaumayuktāpi na ca śobhanā || 71 ||
[Analyze grammar]

aṣṭamyāmanurādhā budhayuktā'pi na śobhanā |
navamyāṃ tu guruyuktaṃ puṣyaṃ naiva śubhāvaham || 72 ||
[Analyze grammar]

yadyapyamṛtasiddhiḥ sā tyaktavyā śubhakarmasu |
anye'mṛtasiddhiyogāḥ sarvakāryaprasādhakāḥ || 73 ||
[Analyze grammar]

udvāhe gurupuṣyaṃ ca praveśe tu kujāśvinīm |
tyajedetat prayatnena prayāṇe śanirohiṇīm || 74 ||
[Analyze grammar]

somabhīmabudhagurvanyatame vārake dine |
ekapañcaṣaṭdaśaikādaśānyatamāyā tithau || 75 ||
[Analyze grammar]

anurādhārohiṇīpunarvasumaghānyatame |
hastaviśākhamūlaśravaṇaprāgbhādrānyatame || 76 ||
[Analyze grammar]

nakṣatre syāt śreṣṭhaḥ kumārayogaḥ sarvasiddhikṛt |
ravibhaumabudhaśukrānyatame vārake dine || 77 ||
[Analyze grammar]

dvātrasaptadvādaśapañcadaśānyatamātithau |
bharaṇīmṛgapuṣyaprākphālgunīcitrānyatame || 78 ||
[Analyze grammar]

anurādhāprākṣāḍhādhaniṣṭhottarābhādrānyatame |
rājayogo bhavatyeva śreṣṭhaḥ kāryārthasādhakaḥ || 79 ||
[Analyze grammar]

guruśanyanyantare caturaṣṭanavānyatame |
trayodaśacaturdaśānyatare tithiviśeṣake || 80 ||
[Analyze grammar]

kārtikārdrāśravaṇottarāphālgunīsvātyanyatame |
jyeṣṭhottarāṣāḍhāśatatārakārevatyanyatame || 81 ||
[Analyze grammar]

ṛkṣe sthavirayogaśca śreṣṭhaḥ kāryārthasādhakaḥ |
bhaumaguruśanyanyatame dvāsaptadvādaśānyatame || 82 ||
[Analyze grammar]

mūlacitrādhaniṣṭhānyatame dvipuṣkarayogaḥ |
śreṣṭhaḥ kāryārthadaḥ proktaḥ kāryārambhaḥ sukhapradaḥ || 83 ||
[Analyze grammar]

bhaumaguruśanyanyatame dvāsaptadvādaśānyatame |
kṛttikāpunarvasūttarāphālgunikā'nyatame || 84 ||
[Analyze grammar]

viśākhāprāgbhādrapadottarāṣāḍhā'nyatamarkṣe |
tripuṣkarayogaśca sarvakāryārthasādhakaḥ || 85 ||
[Analyze grammar]

ravau haste ca pañcamyāmaśubho mṛtyuyogakaḥ |
some mṛge ṣaṣṭhikāyāmaśubho mṛtyuyogakaḥ || 86 ||
[Analyze grammar]

bhaume'śvinyāṃ ca saptamyāmaśubho mṛtyuyogakaḥ |
budhe'nurādhāyāmaṣṭamyāmaśubho mṛtyuyogakaḥ || 87 ||
[Analyze grammar]

gurau puṣye navamyāṃ cāśubho vai mṛtyuyogakaḥ |
ravāvārdrāyāṃ dvādaśyāmabalāyogako'śubhaḥ || 88 ||
[Analyze grammar]

ekādaśyāṃ mṛge sāme'balāyogo'pyaśuddhakaḥ |
budhe dvaye ca rohiṇyāmabalāyogako'śubhaḥ || 89 ||
[Analyze grammar]

kṛttikāyāṃ śanau pañce'balāyogo'pyaśuddhakaḥ |
kṛttikāyāṃ ravau dvādaśyāṃ bhaved viṣayogakaḥ || 90 ||
[Analyze grammar]

śatabhiṣāyāṃ saptamyāṃ bhaume viṣayogo'śubhaḥ |
dvitīyāyāmāśleṣāyāṃ śanau viṣayogo'śubhaḥ || 91 ||
[Analyze grammar]

bharaṇyāṃ ca ravau dagdhayogo'śubhaḥ sadā mataḥ |
some citrāyāṃ ca dagdho yogo'śubhaḥ sadā mataḥ || 92 ||
[Analyze grammar]

maṃgale cottarāṣāḍhāyāṃ ca dagdho'śubhaḥ sadā |
dhaniṣṭhāyāṃ budhe dagdho yogo'śubhaḥ sadā mataḥ || 93 ||
[Analyze grammar]

gurāvuttarāphālgunyāṃ dagdho yogo'śubhaḥ sadā |
jyeṣṭhāyāṃ śukrake dagdho revatīyukśanāvapi || 94 ||
[Analyze grammar]

dagdho'śubhaḥ sadā bodhyaḥ kāryahānikaro hi saḥ |
maghāyāṃ ca ravau yamaghaṇṭayogo'śubhastathā || 95 ||
[Analyze grammar]

viśākhāyāṃ candrake sa ārdrāyāṃ maṃgale'pi saḥ |
mūle budhe yamaghaṇṭaḥ kṛttikāyāṃ gurau ca saḥ || 96 ||
[Analyze grammar]

rohiṇyāṃ śukrake so'pi haste śanau sa cāpi vai |
yamaghaṇṭaḥ sadā varjyaḥ śubhaṃ naiva dadāti saḥ || 97 ||
[Analyze grammar]

sūryabhāt candranakṣatre turye ṣaṣṭhe trayodaśe |
viṃśe ca navame raviyogaḥ sarvaśubhapradaḥ || 98 ||
[Analyze grammar]

anekadoṣasaṃghānāṃ dhvaṃsakaḥ śubhadaḥ sadā |
ityevaṃ rādhike'nādikṛṣṇanārāyaṇaḥ prabhuḥ || 99 ||
[Analyze grammar]

krathakaṃ prāha yat sarvaṃ mayoditaṃ tu te tathā |
jñānadaṃ śubhakālānāṃ kāryāṇāṃ phalakṛttathā || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne nakṣatreṣu śubhā'śubhakāryatatphalayogakaraṇabhadrācakraśubhāśubhacandraphalatārābalacandrabalabhramaṇasiddhiyogacakraśubhāśubhayogaraviyogabalānītyādinirūpaṇanāmā pañcasaptatyadhikaśatatamo'dhyāyaḥ || 175 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 175

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: