Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 174 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike kṛṣṇanārāyaṇaḥ paraḥ prabhuḥ |
krathakasya rājadhānyām oṃkāreṣṭābhidhājuṣi || 1 ||
[Analyze grammar]

nagare śobhite kṛṣṇanāmadhunyaninādite |
romāyanenarṣiṇā ca krathakena ca bhūbhṛtā || 2 ||
[Analyze grammar]

darśite bahuvidhibhiḥ śṛṃgāritaharitsthale |
avātārayadudyāne vimānaṃ janasaṃkule || 3 ||
[Analyze grammar]

nṛpālaye vimānāccāvatīrya bhagavān yadā |
praviveśa tadā puṣpākṣatavṛṣṭirbabhūva ha || 4 ||
[Analyze grammar]

tūryāṇi rājarītyaivā'vādyanta miṣṭasusvaraiḥ |
agīyanta sugītāni jayaśabdāstathā'bhavan || || 6 ||
[Analyze grammar]

kuṭumbaṃ śrīhareḥ sarvaṃ brahmapriyā maharṣayaḥ |
avaterurvimānāttu svarṇāḍhyebhūbhṛdālaye || 6 ||
[Analyze grammar]

vidyutprakāśakaiḥ samujjvale sugandhaśālini |
sarvasāmagrikāramye dāsadāsīsabhājite || 7 ||
[Analyze grammar]

bhṛtyaiḥ pradhānakai rājakuṭumbakaiḥ prajājanaiḥ |
saṃkulite'tisammarde kṛṣṇaḥ saudhe viveśa ha || 8 ||
[Analyze grammar]

praveśanasya samaye vardhitaḥ svāgatena tu |
namanairvandanaiḥ premṇā darśanena sumā'kṣataiḥ || 9 ||
[Analyze grammar]

rājñā rājñyā kumāraiśca putrībhirbhrātṛbāndhavaiḥ |
śrīhariḥ salilenāpi śītalairanilairapi || 10 ||
[Analyze grammar]

phalai rasaiḥ supeyaiśca satkṛtaḥ kṣaṇamātrataḥ |
kuṭumbādisārthajanaḥ satkṛtāḥ sarva eva te || 11 ||
[Analyze grammar]

puṣpahāraistathā gucchaiḥ sugandhidravasecanaiḥ |
rañjito bhagavān kṛṣṇanārāyaṇaḥ paraḥ prabhuḥ || 12 ||
[Analyze grammar]

evaṃ kṣaṇaṃ praviśramya romāyanena bodhitaḥ |
anādiśrīkṛṣṇanārāyaṇo rājasabhāṃ yayau || 13 ||
[Analyze grammar]

rātrāvapi tu dinavad bhrājamānāṃ pradīpakaiḥ |
maṇīnāṃ kiraṇaiścāpi klṛptacandrakaraistathā || 14 ||
[Analyze grammar]

viśālāṃ parito bhittipaṭaleṣu suraiḥ sthitām |
udyānadṛśyaśobhāḍhyāṃ svargavatsukalevarām || 15 ||
[Analyze grammar]

sabhāmāsādya tu harirniṣasāda gajāsane |
svarṇahīrakaśobhāḍhye chatracāmarabhūṣite || 16 ||
[Analyze grammar]

anye pitrādayaścāpi niṣeduryogyakāsane |
bhagavān sarvalokānāṃ kuśalaṃ sukhasampadam || 17 ||
[Analyze grammar]

samapṛcchattathā''rogyaṃ janāśca sukhino'bhavan |
rājā rājakuṭumbaṃ ca pādau prakṣālya vai hareḥ || 18 ||
[Analyze grammar]

prāsādikaṃ payaḥ sarve papustataḥ sugandhibhiḥ |
candanaiḥ puṣpahārādyaiḥ sauvarṇairhārakaistathā || 19 ||
[Analyze grammar]

hīrakairmauktikaiścāpi pupūjuḥ parameśvaram |
prajājanāḥ pupūjuśca pradhānāḥ śreṣṭhinastathā || 20 ||
[Analyze grammar]

kṛtakṛtyāḥ kṛtā nātha vayamāgamadarśanaiḥ |
bhagavatā śrīhariṇā pāvanī nagarī kṛtā || 21 ||
[Analyze grammar]

adya viśrāntimāsādya prātardehi svadarśanam |
ityuktvā tvabhivandyaiva yayuḥ sarvaprajājanāḥ || 22 ||
[Analyze grammar]

mahimānāstataḥ sarve nivāsānāyayurdrutam |
śrīhariḥ sakuṭumbaśca nṛpasaudhe suśobhane || 23 ||
[Analyze grammar]

viśrāntyarthaṃ yayau rājñā krathakena tatharṣiṇā |
darśite śayane kṛṣṇaḥ suṣvāpa nidrito'bhavat || 24 ||
[Analyze grammar]

mahīmānā dugdhapānādikaṃ kṛtvā viśaśramuḥ |
rājā yayau nijaṃ saudhaṃ viśrāntyarthaṃ tu rādhike || 25 ||
[Analyze grammar]

caturdaśyāṃ prage samutthāya śrībhagavān prabhuḥ |
bodhito maṃgalaśabdaiḥ śuśrāva svayaśo'malam || 26 ||
[Analyze grammar]

dhyātvā svaṃ ca tato nityavidhiṃ cakāra sarvaśaḥ |
darśanārthaṃ samājagmurlomaśādyāḥ prajāstathā || 27 ||
[Analyze grammar]

sa rājā krathako rājñī putryaḥ putrāḥ samāyayuḥ |
pūjanārthaṃ hareḥ sarvasāmagrībhiḥ samutsukāḥ || 28 ||
[Analyze grammar]

pādaprakṣālanaṃ cakruḥ payasā tajjalaṃ papuḥ |
vastrālaṃkārabhūṣādyairhīrakairmauktikaistathā || 29 ||
[Analyze grammar]

candanā'kṣatapuṣpādyairmaṇibhiścārcayan harim |
mātaraṃ pitaraṃ cāpi santuṣṭāṃ śukavallabhau || 30 ||
[Analyze grammar]

brahmapriyāśca kanyāśca lomaśādīn samārcayan |
tata ārārtrikaṃ cakrurdaṇḍavacca pradakṣiṇam || 31 ||
[Analyze grammar]

upadā sannyadhustvagre vividhā bhāvatastadā |
rājā prāha harikṛṣṇanārāyaṇaṃ jagadgurum || 32 ||
[Analyze grammar]

pāvitaṃ mama rāṣṭraṃ saṃpāvitopi madālayaḥ |
kuṭumbaṃ pāvitaṃ me'tra vasā'tra bhagavan sadā || 33 ||
[Analyze grammar]

bhavato'smi kuṭumbena sahito'haṃ kṛpānidhe |
bhagavāṃśca nṛpaṃ prāha mūrtirūpeṇa sarvadā || 34 ||
[Analyze grammar]

rājaṃstava gṛhe nivatsyāmi pratyakṣavat sadā |
kāraya tvaṃ mandiraṃ me sthāpayā'tra ca māṃ prabhum || 35 ||
[Analyze grammar]

nṛpaḥ papraccha ca hariṃ kadā kāryaṃ nu mandiram |
kaḥ kālo hi muhūrtādiḥ dinanakṣatrarāśayaḥ || 36 ||
[Analyze grammar]

uttamā hi śubhe kārye mandirādau sukarmaṇi |
bhavatsthāpanakālāśca tad vadātra tu me prabho || 37 ||
[Analyze grammar]

hariḥ prāha yadā rājan bhagavān bhuvi vartate |
dhṛtamānuṣarūpo vai tadājñā tu yadā bhavet || 38 ||
[Analyze grammar]

rātrau vā divase vāpi sandhyāyāṃ sūtake'pi vā |
akāle vā tathā'niṣṭe śoke kleśamaye'pi vā || 39 ||
[Analyze grammar]

yādṛśastādṛśaḥ kālastanmataḥ śubha eva saḥ |
haryadhīnāḥ sarvakālāstadicchayā śubhā hi te || 40 ||
[Analyze grammar]

deśaḥ sarvavidhaścāpi haryāśritaḥ śubho hiṃ saḥ |
kṛṣṇatulyāḥ samarthā ye santasteṣāṃ vacāṃsi ca || 41 ||
[Analyze grammar]

yasmin kāle tu labdhāni kālaḥ sarvaḥ śubho hi saḥ |
naisargeṇa tu te vacmi śṛṇu śraiṣṭhyaṃ tu kālikam || 42 ||
[Analyze grammar]

varṣaṃ māsāstathā pakṣāḥ saptāhāni dināni ca |
nakṣatrāṇi grahā vārāścaturghaṭyo muhūrtakam || 43 ||
[Analyze grammar]

yogāśca tithayaḥ klṛptā vyavahārasya siddhaye |
varjyān vacmyapi prathamaṃ śṛṇu rājan yathāyatham || 44 ||
[Analyze grammar]

tithinakṣatravāreścotpannān yogān hi dūṣitān |
varjayecchubhakārye vai vyatīpātādikāṃstathā || 45 ||
[Analyze grammar]

duryogānatha bhadrāṃ cāmāvāsyāṃ sūryasaṃkramam |
janmarkṣaṃ janmatithikāṃ janmamāsaṃ vivarjayet || 46 ||
[Analyze grammar]

tithervṛddhiṃ kṣayaṃ cāpi vivarjayet sukarmaṇi |
pāpagrahaiḥ prabhuktāni bhujyamānāni cāpi ca || 47 ||
[Analyze grammar]

bhogyānyapi ca ṛkṣāṇi varjayecchubhakarmasu |
utpātarkṣaṃ pāpagrahaviddharkṣaṃ ca vivarjayet || 48 ||
[Analyze grammar]

ṛtaṃ ca bheditaṃ pāpagraheṇa tadvivarjayet |
khagrāsagrahaṇarkṣaṃ tu ṣaṇmāsāvadhi varjayet || 49 ||
[Analyze grammar]

ardhagrāsasya nakṣatraṃ trimāsāvadhi varjayet |
pādagrāsasya nakṣatraṃ māsāvadhi vivarjayet || 50 ||
[Analyze grammar]

grāsāt prāk tridinaṃ tyājyaṃ paścāt saptāhakaṃ tyajet |
grastāste prāk tridinaṃ grastodaye tryahamuttaram || 61 ||
[Analyze grammar]

pūrṇagrāse prāk ca paścād dinatrikaṃ vivarjayet |
māsāntaikadinaṃ cāpi nakṣatrāntaghaṭīdvayam || 62 ||
[Analyze grammar]

tithyantaghaṭikaikaṃ ca lagnāntārdhaghaṭīṃ tathā |
nakṣatrāṇāṃ viṣāṃ nāḍīṃ varjayecchubhakarmasu || 53 ||
[Analyze grammar]

pātadoṣaṃ tathā caikārgalaṃ dagdhadinātmakam |
saṃkrāntisamayaṃ cāpi varjayecchubhakarmasu || 54 ||
[Analyze grammar]

lagnasvāmī bhavet sthāne śatrormṛtyośca vā yadā |
madhyāhnaṃ madhyarātriṃ ca sandhyāsandhiṃ vivarjayet || 55 ||
[Analyze grammar]

adhimāsaṃ ca śukrasya guroścāstaṃ vivarjayet |
śukrasya ca gurorbālyaṃ vārdhakyaṃ ca vivarjayet || 56 ||
[Analyze grammar]

janmeśāstaṃ manobhaṃgaṃ sūtakaṃ māturārtavam |
rogotpātādyariṣṭāni śubhakāryeṣu varjayet || 57 ||
[Analyze grammar]

siṃhasthe tu gurau tyājyā vivāho vapanaṃ vratam |
yātrā dīkṣā pratiṣṭhā ca yatastatra savighnakāḥ || 58 ||
[Analyze grammar]

krūragraheṇa yadbhuktaṃ bhoktavyaṃ bhojyameva vā |
nakṣatraṃ sarvakāryeṣu siddhikṛdgrāhyameva tat || 59 ||
[Analyze grammar]

kintu rāhuyutamṛkṣaṃ tyājyaṃ vai śubhakarmasu |
grahaduṣṭaṃ tu nakṣatraṃ sūryabhuktaṃ yadā bhavet || 60 ||
[Analyze grammar]

candrabhuktaṃ ca vā syācca tataḥ śubhapradaṃ bhavet |
grahaṇena hatamṛkṣaṃ ṣaṇmāsānte śubhaṃ bhavet || 61 ||
[Analyze grammar]

ekamāse coparāgadvaye prāthamikaṃ tu bham |
dvitīyagrāsapūrvaṃ syācchuddhaṃ ṣāṇmāsike'param || 62 ||
[Analyze grammar]

khātaṃ caitreśokada syād vaiśākhe dhanadaṃ smṛtam |
jyeṣṭhe grahaprapīḍādam āṣāḍhe paśunāśanam || 63 ||
[Analyze grammar]

śrāvaṇe dhanavṛddhikṛt bhādrapade tu śūnyakṛt |
āśvine kleśadaṃ syācca kārtike bhṛtyanāśakam || 64 ||
[Analyze grammar]

mārgaśīrṣe dhanadaṃ syāt pauṣe kāmarddhisampradam |
māghe tvagnibhayadaṃ syāt phālgune śrīpradaṃ matam || 65 ||
[Analyze grammar]

gṛhāraṃbhastu meṣasthe sūrye sarvaśubhapradaḥ |
vṛṣasthe dhanavṛddhikṛt mithunasthe mṛtipradaḥ || 66 ||
[Analyze grammar]

karkasthe śubhadaḥ syācca siṃhasthe bhayavardhakaḥ |
kanyāsthe rogadaḥ syācca tulāsthe sukhado bhavet || 67 ||
[Analyze grammar]

vṛścikasthe dhanavṛddhirdhanuḥsthe mahatī kṣatiḥ |
makarasthe dhanā''yaḥ syāt kuṃbhasthe ratnado mataḥ || 68 ||
[Analyze grammar]

mīnasthe bhayadaḥ syācca vicāryā''raṃbhamācaret |
devapratiṣṭhā māghe ca phālgune dhanadā tathā || 69 ||
[Analyze grammar]

āyuṣyārogyadā bhartuḥ kīrtikarī bhaveddhi sā |
caitre sā bhayadā rogapradā bodhyā tu sarvathā || 70 ||
[Analyze grammar]

vaiśākhe sā tathā jyeṣṭhe dhanaputrādidāyinī |
dakṣiṇāyanage sūrye vārāhaṃ mātṛkāstathā || 71 ||
[Analyze grammar]

bhairavaṃ vāmanaṃ durgāṃ nṛsiṃhaṃ sthāpayet sukham |
śrāvaṇe śivaliṃgaṃ cāśvine tu jagadambikām || 72 ||
[Analyze grammar]

mārgaśīrṣe hariṃ viṣṇuṃ nārāyaṇaṃ ca māṃ prabhum |
sthāpayet pauṣamāse tu sthāpayet sarvadevatāḥ || 73 ||
[Analyze grammar]

nītyaṃ gītaṃ kṛṣiṃ citramutsavaṃ ca gṛhādikam |
vastrālaṃkārabhūṣādi śilpitā ca kalādikam || 74 ||
[Analyze grammar]

ekādaśyāṃ pratipadi ṣaṣṭhyāṃ nandākhyatattithau |
vidhāpayet śikṣayet svo'dhīyīta śubhadaṃ bhavet || 75 ||
[Analyze grammar]

vivāhaścopanayanaṃ yātrā bhūṣādidhāraṇam |
śilpakāryaṃ kalāśikṣā hastirathāśvacālanam || 76 ||
[Analyze grammar]

āvāhane samāroho siddhidāstu yathā śṛṇu |
dvitīyāyāṃ ca saptamyāṃ dvādaśyāṃ bhadrikātithau || 77 ||
[Analyze grammar]

sainyasaṃgrāmaśastrādidhṛtyabhyāsaprayodhanam |
yātrotsavagṛhāraṃbhauṣadhivyāpārakarma ca || 78 ||
[Analyze grammar]

jayākhyāyāṃ tṛtīyāyāmaṣṭamyāṃ ca tathā śṛṇu |
trayodaśyāṃ prakartavyaṃ sarvasiddhipradāyakam || 79 ||
[Analyze grammar]

śatrūṇāṃ māraṇaṃ bandhanaṃ tathā viṣayojanam |
śastrāgniyojanaṃ kāryaṃ riktākhyāyāṃ tithau śṛṇu || 80 ||
[Analyze grammar]

caturthyāṃ ca navamyāṃ ca caturdaśyāṃ ca siddhyati |
riktāyāṃ maṃgalaṃ kāryaṃ na kartavyaṃ kadācana || 81 ||
[Analyze grammar]

rājyābhiṣeko yātrā ca vivāhaścopavītakam |
śāntikarma puṣṭikarma pūrṇākhyāyāṃ tithau śṛṇu || 82 ||
[Analyze grammar]

pañcamyāṃ ca daśamyāṃ ca pūrṇimāyāṃ hi siddhidam |
ityevaṃ karaṇe kāryasiddhirbhavati niścitā || 83 ||
[Analyze grammar]

dvitīyā paṃcamī cāpi tṛtīyā saptamī tathā |
daśamyekādaśī kṛṣṇapratipacca trayodaśī || 84 ||
[Analyze grammar]

pūrṇimā tithayo hyetāḥ sarvakārye śubhāvahāḥ |
anyāstu tithayo naiva śubhadā vai matāḥ kvacit || 85 ||
[Analyze grammar]

kṛṣṇā caturdaśī śuklā pratipat darśasaṃjñakā |
varjanīyāḥ śubhe kārye tithayastā bhayāvahāḥ || 86 ||
[Analyze grammar]

ādityaścandramā bhaumo buddhaścāpi vṛhaspatiḥ |
śukraḥ śanaiścaraśceti vāsarāḥ sapta yojitāḥ || 87 ||
[Analyze grammar]

guruścandro budhaḥ śukraḥ śubhāḥ śubhe tu karmaṇi |
raviḥ śanirmaṃgalaśca krūrāḥ krūre tu karmaṇi || 88 ||
[Analyze grammar]

sthiraḥ sūryaścaraścandro bhaumaścogro budhaḥ samaḥ |
laghurgururmṛduḥ śukraḥ śanistīkṣṇaḥ svabhāvataḥ || 89 ||
[Analyze grammar]

ravau devapratiṣṭhā tu tejaḥprabhāvadāyinī |
candre kṣemakarī bhaume vahnidāhapradāyinī || 90 ||
[Analyze grammar]

budhe ceṣṭaphaladā syād gurau sthiratvadāyinī |
śukre cānandadā syācca śanau kalpanivāsinī || 91 ||
[Analyze grammar]

rājyābhiṣeko māṃgalyaṃ yānavāhananirmitiḥ |
sainyasvārī mantrasiddhirastraśastrāvamocanam || 92 ||
[Analyze grammar]

bheṣajasya prayogaśca yuddhaṃ cāpaṇapaṇyakam |
agnidānaṃ sevanaṃ ca sauvarṇakāryamityapi || 93 ||
[Analyze grammar]

ābhūṣādhāraṇaṃ cāpi ravau vāre śubhāni hi |
atha candre vāsare tu śaṃkhamauktikarūpyakaiḥ || 94 ||
[Analyze grammar]

ābhūṣaṇavidhānaṃ ca bhūṣādhāraṇamityapi |
saṃgītavidyādhyayanaṃ yajñakāryaṃ kṛṣikriyā || 95 ||
[Analyze grammar]

bhojyaṃ strīsevanaṃ cekṣurasapākavidhāpanam |
jalapravāhakūpādikoṣavahanamuttamam || 6 ||
[Analyze grammar]

atha bhaume vāsare tu bhedabhāvastathā'nṛtam |
caurye śāṭhyaṃ viṣaśastravahnighātanamityapi || 97 ||
[Analyze grammar]

karadaṇḍā''dānadānaṃ svarṇapravāladhāraṇam |
evametāni kāryāṇi śubhānyuktāni maṃgale || 98 ||
[Analyze grammar]

atha vāre budhe śikṣyaṃ vāṇijyaṃ ca kalādikam |
sambandhaśca bhṛtyatā ca vyāyāmo vedaghoṣaṇam || 99 ||
[Analyze grammar]

śāstrasya lekhanārambhaścaitāḥ kriyāḥ śubhā matāḥ |
gurau vāre yajñakāryaṃ dharmaḥ satkāra ityapi || 100 ||
[Analyze grammar]

māṃgalyaṃ pauṣṭikaṃ vidyā yātrā gṛhavidhāpanam |
bhaiṣajyaṃ cā'laṃkaraṇaṃ kartavyāni śubhāni vai || 101 ||
[Analyze grammar]

śukre gītaṃ strīsaṃgaśca ratnadhāraṇamityapi |
śayyāparyaṃkakaraṇaṃ vastrabhūṣādidhāraṇam || 102 ||
[Analyze grammar]

utsavo bhūkrayavikrayau kṛṣiścāpaṇakriyā |
kośasaṃrakṣaṇaṃ ceti śubhāni tāni śukrake || 103 ||
[Analyze grammar]

śanau gṛhapraveśaśca mantradīkṣā tathottamā |
hastiprabhṛtigṛhaṇaṃ bhṛtyatānirṇayastathā || 104 ||
[Analyze grammar]

śastropayogaścā'satyavadanaṃ cauryamityapi |
kartavyāni sthirakarmāṇyapi śubhāni vai śanau || 105 ||
[Analyze grammar]

rohiṇyaśvimṛgāḥ puṣyo hastaścitrottarātrayam |
revatī śravaṇaṃ caiva dhaniṣṭhā ca punarvasūḥ || 106 ||
[Analyze grammar]

anurādhā tathā svātī śubhānyetāni bhāni vai |
śubhakāryāṇi sarvāṇi siddhyantyeteṣu bheṣu ca || 107 ||
[Analyze grammar]

pūrvātrayaṃ viśākhā ca jyeṣṭhā''rdrāmūlamityapi |
śatatārābhameteṣu kṛtyaṃ sādhāraṇaṃ bhavet || 108 ||
[Analyze grammar]

bharaṇī kṛttikā cāpi maghā''śleṣā tathaiva ca |
atyugraṃ duṣṭakāryaṃ tat kartavyameṣu bheṣu tu || 109 ||
[Analyze grammar]

ityevaṃ rādhike'nādikṛṣṇanārāyaṇaḥ prabhuḥ |
krathakāya tadā prāha romāyanarṣisannidhau || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne krathakarājadhānyām oṃkāreṣṭāyāṃ gatvā pūjāṃ pragṛhya viśramya caturdaśyāṃ prage nṛpapṛṣṭo harirmandirādinirmāṇe śubhakālādīn prāhetyādinirūpaṇanāmā catuḥsaptatyadhikaśatatamo'dhyāyaḥ || 174 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 174

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: