Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 81 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike rājā yathā tuṣṭāva mādhavam |
baleśvaro'tibhāvena śrīpatiṃ parameśvaram || 1 ||
[Analyze grammar]

tvaṃ devadevo'si sadā parātmaṃ |
stvaṃ cākṣare dhāmni pare sthito'si |
tvaṃ vai parabrahma pareśvaro'si |
muktaikavandyo'kṣaravandya eva || 2 ||
[Analyze grammar]

sarvā'vatārai itipūjanīyaścārādhanīyo'si yato'vatārī |
sarvairapīśairabhivandanīyo vyūhaiḥ samārādhanatatparaiśca || 3 ||
[Analyze grammar]

viṣṇusvarūpairapi pūjanīyo maheśavedhaḥprabhṛtiprathaiśca |
suraistathā pitṛbhirarcanīyo diśāṃ prapālairmanujaiśca siddhaiḥ || 4 ||
[Analyze grammar]

daityaistathā dānavapuṃgavaiścā'suraiśca rakṣobhirabhiṣṭutaśca |
nāgaiścaraiścācaraprāṇibhiśca dhyeyo'sigupto'sihṛdisthitaścā || 5 ||
[Analyze grammar]

tvaṃ vāmano'bhūrnarasiṃhako'bhūrnārāyaṇo'bhūrvṛṣaputrako'bhūḥ |
tvaṃ viṣṇurūpo'pi ca haṃsarūpastvaṃ matsyarūpaḥ kamaṭhastathā'bhūḥ || 6 ||
[Analyze grammar]

tvaṃ kroḍarūpaḥ kapilasvarūpastvaṃ dattarūpaḥ paraśudhrako'bhūḥ |
tvaṃ yajñarūpo ramaṇasvarūpaḥ kumārarūpo'śvamukhasvarūpaḥ || 7 ||
[Analyze grammar]

devarṣirūpo'pinṛpasvarūpo vyāsasvarūpo'pi ca rādhikeśaḥ |
jñānasvarūpaśca harisvarūpaḥ svāmisvarūpo'si patisvarūpaḥ || 8 ||
[Analyze grammar]

pracchannarūpo'si baṭusvarūpo |
gārhasthyarūpo'si vanastharūpaḥ |
sādhusvarūpo'si satīsvarūpo |
viprasvarūpo'si ca bāhujo'si || 9 ||
[Analyze grammar]

tvaṃ vaiśyarūpo'sicasevako'si pativratādharmasurūpako'si |
tvaṃ bhaktarakṣākaravatsalo'si tvaṃ mohinīrūpadharo'si nātha || 10 ||
[Analyze grammar]

tvaṃ koṭirūpo'si guṇāśrayo'si |
divyābhirāśīrbhirabhiprato'si |
tvaṃ divyadeho'si parīkṣako'si |
hyuddhārakartā'si ca naḥ prapāhi || 11 ||
[Analyze grammar]

tvaṃ yācakastvaṃ sutabhakṣakaśca |
tvaṃ rakṣako jīvada īkṣyate'tra |
tvaṃ bhogyabhoktā ca vihārakartā |
tva lepaśūnyo bhagavānihā'si || 12 ||
[Analyze grammar]

kathaṃkṛtaṃ kiṃkṛtamatra kṛṣṇanārāyaṇena dyumatā tvayā vai |
mayā'rpitaṃ tatsaphalaṃ tvayīha mayi prasanno bhava viśvamūrte || 13 ||
[Analyze grammar]

dhanyā satī śīlavatī priyā te |
tisro'pi dhanyāśca kumārikāste |
dhanyaḥ kumārastava pauṇḍrakaśca |
dhanyo baleśastava kiṃkaro'ham || 14 ||
[Analyze grammar]

dhanyaṃ svarūpaṃ vanavāsinaste |
dhanyā ratirvyomagatasya te ca |
dhanyaṃ sutorau tava bhojanaṃ ca |
dhanyaḥ kumārastava bhojyarūpaḥ || 15 ||
[Analyze grammar]

dhanyo gurustārakayogivaryo |
dhanyā ca bhīmātaṭabhūmikeyam |
dhanyā kriyā 3 divyatamā tvadīyā |
dhanyaṃ ca dhairye tava sevakānām || 16 ||
[Analyze grammar]

samarpaṇaṃ dhanyatamaṃ sutasya |
vrataṃ ca dhanyaṃ kumudasya māsaḥ |
anādilakṣmīpatikṛṣṇanārā |
yaṇo'si dhanyo'tra ca kambharājaḥ || 17 ||
[Analyze grammar]

gopālabālo'si ca bālakṛṣṇaḥ prabhāpatiḥ pāravatīpatiśca |
rādhāpatirmāṇikikāpatiśca śriyaḥ patirbhūpatirīśvareśaḥ || 18 ||
[Analyze grammar]

haṃsāpatirmañjupatiḥ sureśo |
māyāpatirvai saguṇāpatiśca |
rūpaṃ tavedaṃ bahukoṭisūryaiḥ |
samaṃ nirīkṣya sukhato na yadvai || 19 ||
[Analyze grammar]

koṭyarkabhāsvadbahumuktayuktaṃ tathā'vatārairbahubhiḥ sametam |
īśeśvaraiḥ pitṛsurādibhiśca daityaiśca nāgaiḥ parivāritaṃ ca || 20 ||
[Analyze grammar]

lakṣmyā śriyā rādhikayā yutaṃ ca yutaṃ tathā cakrapaviṣṇunā ca |
tathā mahālakṣmikayā yutaṃ ca tathā mahāviṣṇusupūjitaṃ ca || 21 ||
[Analyze grammar]

netre na me vīkṣitumīśvare'tra tato'patejaḥ kuru darśanārham |
prasīda jīveśa tava svarūpaṃ bālasvarūpaṃ subhagaṃ vidhehi || 22 ||
[Analyze grammar]

namo namaste bhavatāraṇāya namo'stu te brahmaparāyaṇāya |
śrībālakṛṣṇāya narāyaṇāya bhūyo'pibhūyo'pi namo namaste || 23 ||
[Analyze grammar]

anantarūpāya visaṃkhyavaktre hyasaṃkhyanetrāya namo namaste |
asaṃkhyanāmne parameśvarāya koṭyabjakanyāpataye namo'stu || 24 ||
[Analyze grammar]

sarvaṃ kṛtaṃ te'rpitameva kṛṣṇa yathāprasanno'si kuru tathā tvam |
prāptaṃ mayā''ptavyamamutra cātra varārthakaṃ śiṣyata evanā'dya || 25 ||
[Analyze grammar]

ityevaṃ rādhike stutvā virarāma nṛpaḥ kṣaṇam |
anādiśrīkṛṣṇanārāyaṇaḥ prāha bhuvaḥ patim || 26 ||
[Analyze grammar]

ayaṃ yo dṛśyate rājan mahāviṣṇuḥ svayaṃ bhavān |
mahālakṣmīśca yā tvāste seyaṃ śīlavatī tava || 27 ||
[Analyze grammar]

śrīriyaṃ tava bhīmā'sti lakṣmīḥ kṛṣṇā'sti te sutā |
rādhikā tuṃgabhadrā te putrītrayaṃ nibodha vai || 28 ||
[Analyze grammar]

ayaṃ viṣṇustava putraḥ pauṃḍrakaḥ svayameva ha |
tārako'yaṃ guruste'smi rājan mokṣapradaḥ prabhuḥ || 29 ||
[Analyze grammar]

divyairnetraiḥ pradattaiśca yūyaṃ paśyata māmiha |
sarvarūpaiḥ samāyuktaṃ naijarūpāṇi yānyapi || 30 ||
[Analyze grammar]

mamāvatārarūpāṇi prapaśyata tato hṛdi |
putro'yaṃ tava rājendra na mṛto māyayā mama || 31 ||
[Analyze grammar]

darśitaṃ ca parīkṣārthaṃ sarvārpaṇavidhau tava |
vrate'tra kārtike neti vaktavyaṃ nā'rthine kvacit || 32 ||
[Analyze grammar]

gṛhāṇa rājan putraṃ tvaṃ yathārūpaṃ yathā'sukam |
bhāryā bhuktā mayā naiva parīkṣārthaṃ pradarśitam || 33 ||
[Analyze grammar]

kanyā nagnāḥ kṛtā naiva parīkṣārthaṃ tu tatkṛtam |
prasanno'smi ca sañjātaḥ prasannatama ityapi || 34 ||
[Analyze grammar]

yūyaṃ mamā'vatārāḥ stha jñānaṃ tadvai bhaviṣyati |
sarvadā cādyataḥ sarve bhavatā'tra sudevatāḥ || 35 ||
[Analyze grammar]

uddhārārthaṃ mayā loke kalāṃśāṃśādibhistviha |
avatārāḥ saṃdhṛtā vaḥ kuṭumbarūpiṇo bhuvi || 36 ||
[Analyze grammar]

rūpadvayaṃ kurutā'tra matpratāpena ṣaṭ praṣaṭ |
ṣaḍrū'pāṇyatra tiṣṭhantu praṣaḍrū'pāṇi matsamam || 37 ||
[Analyze grammar]

āyāntu kuṃkumavāpīkṣetre tiṣṭhantu tatra ca |
aśvapaṭṭasarastīrthe tiṣṭhantu kanyakāḥ śubhāḥ || 38 ||
[Analyze grammar]

ityuktvā divyarūpaṃ svaṃ tiro'bhāvayadīśapaḥ |
bālakṛṣṇasvarūpo'bhūd darśanīyo viśeṣataḥ || 39 ||
[Analyze grammar]

lāvaṇyaparipūrṇaśca sarvasaundaryabhājanaḥ |
ākarṣakaśca netrāṇāṃ dṛṣṭeḥ sthairyasya bhūmikā || 40 ||
[Analyze grammar]

campakābhaḥ kānakābho vahniśuddhāṃ'śukā'nvitaḥ |
sadratnā'ñcitabhūṣaśca koṭikandarpasundaraḥ || 41 ||
[Analyze grammar]

navīnabalapūrāḍhyo dhātupūrṇā'ṅgasudṛḍhaḥ |
sarvāṃgaśobhanaścittākarṣakaśca manoharaḥ || 42 ||
[Analyze grammar]

saumyahāsyalasatkāntiḥ premadhārāpradāyakaḥ |
snehaśevadhisamprāpyaḥ karuṇāvaruṇālayaḥ || 43 ||
[Analyze grammar]

evaṃ bālasvarūpo'bhūt padmakiñjalkakomalaḥ |
puṇḍarīkāyatanetradvayenā''karṣayan muhuḥ || 44 ||
[Analyze grammar]

jagāda varadānārthaṃ sarvaṃ kuṭumbameva tat |
rājā'bhūt pūrṇakāmaśca kuṭumbaṃ tuṣṭameva ca || 45 ||
[Analyze grammar]

sākṣāt prāptiḥ prabhorjātā ko'nyo varo'tra śiṣyate |
vicāryetthaṃ tu te prāhuryatheṣṭaṃ no niyojaya || 46 ||
[Analyze grammar]

harirhasaṃstadā prāha tisraḥ kanyā nijāśritāḥ |
śrīśca kanyā tu yā bhīmānāmnī bhīmā''pagā'stu sā || 47 ||
[Analyze grammar]

mama tīrthasvarūpā'tra bhīmāyāṃ vāsametviha |
lakṣmīryā kanyakā kṛṣṇānāmnī kṛṣṇā''pagā'stu sā || 48 ||
[Analyze grammar]

mama tīrthasvarūpā'tra kṛṣṇāyāṃ vāsametviha |
rādhā tu kanyakā tuṃgabhadrākhyā saridastu sā || 49 ||
[Analyze grammar]

mama tīrthasvarūpā'tra tuṃgabhadrāsvarūpiṇī |
evaṃ kanyātrayaṃ tatra nadīṣvevā'bhavat sthitam || 50 ||
[Analyze grammar]

lokoddhāravidhānārthaṃ kṛpayā vyadadhattathā |
prabhuḥ svayaṃ tīrthakartā svayaṃ tābhiḥ sahā'vasat || 51 ||
[Analyze grammar]

bhīmātaṭe haristatra bhīmākṛṣṇo virājate |
kṛṣṇātaṭe hariḥ kṛṣṇā nivāsākhyo virājate || 52 ||
[Analyze grammar]

tuṃgabhadrātaṭe tuṃgabhadrānātho virājate |
evaṃ tīrthatrayaṃ ramyaṃ kṛtavān bhagavān svayam || 53 ||
[Analyze grammar]

tataḥ prāha ca rājānaṃ tvaṃ tu mahābaleśvaraḥ |
mahāviṣṇusvarūpo vai śaṃkareṇa samaṃ sadā || 54 ||
[Analyze grammar]

vasa rājan tīrtharūpo mama tīrthaphalapradaḥ |
mahālakṣmyā sahitastvaṃ śīlavatyā tu yoṣitā || 55 ||
[Analyze grammar]

evaṃ tīrthaṃ mahālakṣmīyutaṃ mahābaleśvaram |
kṛtaṃ kṛṣṇena vāsaṃ vai datvā tābhyāṃ tadā śubham || 56 ||
[Analyze grammar]

rājā rājñīṃ sthitavantau mahābaleśvare sadā |
atha viṣṇuṃ puṇḍakaṃ tu sutaṃ prāha hariḥ svayam || 57 ||
[Analyze grammar]

tvaṃ sadā divyarūpeṇa puṇḍrake nagaraṃ kuru |
viśvasthalasvarūpaśca sadā puṇḍrapure vasa || 58 ||
[Analyze grammar]

āśritānāṃ janānāṃ ca muktido bhava sarvadā |
evaṃ viṣṇuṃ puṇḍrapure sthātumājñāpya tatparam || 59 ||
[Analyze grammar]

tattattīrthāni saṃsthāpya teṣu teṣu praviśya ca |
viśeṣataḥ svayaṃ kṛṣṇanārāyaṇo'khileśvaraḥ || 60 ||
[Analyze grammar]

praṣaḍrūpāṇi divyāni yāni dhṛtāni cājñayā |
nītvā divye vimāne sve tatastaṃ tārakaṃ gurum || 61 ||
[Analyze grammar]

āhūya tārakaṃ puṇyaṃ divyāśramaṃ samārpayat |
tvayā satārake puṇye sthātavyaṃ tīrtharūpiṇi || 62 ||
[Analyze grammar]

mama mantraḥ pradātavyaḥ śaraṇāgatadehine |
ityuktvā sthāpayāmāsa tārake tārakāyanam || 63 ||
[Analyze grammar]

dvitīyaṃ cāpi tadrūpaṃ nītvā divye vimānake |
datvā''śiṣo'pi sarvebhyaḥ prasanno bhagavān hariḥ || 64 ||
[Analyze grammar]

kṛtvā tīrthāni saptaiva mūrdhanyāni bhuvastale |
snātvā tīrtheṣu tatrāpi tattatsthaleṣu mādhavaḥ || 65 ||
[Analyze grammar]

tīrthottamottamānyeva vyadhāt trailokyanāyakaḥ |
divyāni tāni rūpāṇi saptasaṃkhyāni vai yadā || 66 ||
[Analyze grammar]

vimāne śrīharirdivye dadhāra ca tadā surāḥ |
brahmaviṣṇumaheśādyāḥ ṛṣayaḥ pitarastathā || 67 ||
[Analyze grammar]

sādhyāḥ siddhā vasavaśca īśvarā mānavottamāḥ |
āyayustatra sahasā jayaśabdān vyadhurmuhuḥ || 68 ||
[Analyze grammar]

harṣanādān pracakruśca vardhayāmāsurakṣataiḥ |
puṣpavṛṣṭiṃ pracakruśca siṣicuścāndanaṃ jalam || 69 ||
[Analyze grammar]

lājābhirvardhayāmāsurharṣayāmāsurīḍanaiḥ |
praṇemurmānayāmāsuḥ satkāraṃ cakrurātmabhiḥ || 70 ||
[Analyze grammar]

arpitairvividhairdravyairdhanyavādān dadustathā |
prāhuḥ śrīparamātmānaṃ nātha bhaktasya te kvacit || 71 ||
[Analyze grammar]

nā'deyaṃ vidyate te'tra nidarśanaṃ baleśvaraḥ |
naitādṛśī parīkṣā tu kartavyā'nyatra kutracit || 72 ||
[Analyze grammar]

apakvānāṃ vratahantrī bhavet kvaciddhi māyayā |
amāyikasya te kṛṣṇa parīkṣaṇaṃ hyamāyikam || 73 ||
[Analyze grammar]

māyālubdhena durdharṣaṃ māyāhīnena pāryate |
ityuktvā puṣpahārādyaiḥ pūjayitvā pareśvaram || 74 ||
[Analyze grammar]

sapta tāṃstu mahāmuktān samabhyarcya punastataḥ |
adṛśyatāṃ yayurdevāḥ sarve'nye devasārthakāḥ || 75 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo vimānamambare |
prerayāmāsa tacchīghraṃ cāyayāvāśvasārasam || 76 ||
[Analyze grammar]

kuṃkumavāpikākṣetre lomaśāśramasannidhau |
koṭisūryābhatejovat mūrtyaṣṭakasamujjvalam || 77 ||
[Analyze grammar]

avātatāra ca sāyaṃ bhramitvā daśayojanam |
kadambānāṃ vanamadhye udyāne sumanohare || 78 ||
[Analyze grammar]

avateruśca te pṛthvyāṃ narā nāryastadā'bhitaḥ |
darśanārthaṃ dudruvuśca dadṛśuḥ parameśvaram || 79 ||
[Analyze grammar]

saptadivyamahābhāgavatabhaktasamanvitam |
vimānaṃ cā'dṛśyabhāvaṃ prāptaṃ kṣaṇājjanā api || 80 ||
[Analyze grammar]

jayaśabdāṃstadā cakruḥ praṇemuścāṣṭakaṃ śubham |
harirnināya cā''vāse mātaraṃ pitaraṃ prati || 81 ||
[Analyze grammar]

darśayitvā tataḥ śrīmallomaśaṃ praṇināya ca |
aśvapaṭṭasaraḥ paścāttīrthāni praṇināya ca || 82 ||
[Analyze grammar]

kudambāya dadau saudhaṃ sadāvāsāya cottamam |
kuṃkumavāpikākṣetre tārakāyā''śramaṃ dadau || 83 ||
[Analyze grammar]

satkāraṃ bhojanaṃ pānamupaskāraṃ ca vastu ca |
apekṣitaṃ dadau sarvaṃ divyaṃ śrīpuruṣottamaḥ || 84 ||
[Analyze grammar]

hariḥ prāha ca rājānaṃ vrataṃ te kārtikasya vai |
sarvaṃ sampūrṇatāṃ prāptaṃ mama yogena sarvathā || 85 ||
[Analyze grammar]

yaśo dānaṃ cānnasatraṃ jalaṃ vastraṃ dhanādikam |
japo homo'titheḥ sevā māsaṃ phalāśanādikam || 86 ||
[Analyze grammar]

sarvaṃ mama kṛpāleśāt tava sampūrṇatāṃ gatam |
kartavyaṃ nāsti te rājannavaśiṣṭaṃ tathetarat || 87 ||
[Analyze grammar]

atra sevāparo bhūtvā mayyarpaṇaṃ samācara |
kārtikānāṃ ca koṭīnāṃ vrataṃ te pūrṇatāṃ gatam || 88 ||
[Analyze grammar]

evamuktavate tasmai śrīkṛṣṇāya parātmane |
rājñā kanyātrayaṃ tatrā'rpitaṃ kāntāya śārṅgiṇe || 89 ||
[Analyze grammar]

āśrame lomaśamuneḥ preṣayāmāsa kanyakāḥ |
śrīharistārakaṃ baleśvaraṃ śīlavatīṃ satīm || 90 ||
[Analyze grammar]

puṇḍrakaṃ ca sutaṃ yatra kārayāmāsa cāplavam |
aśvapaṭṭasarasyeva tāni tīrthāni cā'bhavan || 91 ||
[Analyze grammar]

tattannāmnā prasiddhāni divyāni tārakāṇi vai |
tataḥ svayaṃ viśaśrāma nijālaye'tikomale || 92 ||
[Analyze grammar]

rātrau nidrāṃ cakārā'tha prātaścorjāṣṭamīprage |
śrīharerjanmadivase pūjāṃ cakāra tārakaḥ || 93 ||
[Analyze grammar]

mahābaleśvaraścāpi kanyātrayaṃ ca kanyakāḥ |
ṛṣayo munayaḥ siddhā mānavā devatādayaḥ || 94 ||
[Analyze grammar]

īśvarā devikā sarvāḥ pupūjuḥ parameśvaram |
daśame vatsarārambhadivase maṇḍape hariḥ || 95 ||
[Analyze grammar]

niṣasāda mahādivye gajāsane paraḥ pumān |
īśapālā lokapālā rājyapālāḥ samāyayuḥ || 96 ||
[Analyze grammar]

pupūjuścātipremṇaiva lomaśo'rcanamācarat |
ārārtrikaṃ cakārāthopadā daduḥ surādayaḥ || 97 ||
[Analyze grammar]

bhojayāmāsa ca pitā mātā satkāramācarat |
devadevīkuṭumbānāṃ bahumānadhanādibhiḥ || 98 ||
[Analyze grammar]

tataścakre parihāraṃ sāyaṃ cakre mahotsavam |
nartanaṃ gāyanaṃ vidyādharyo'nyāḥ kuśalastriyaḥ || 99 ||
[Analyze grammar]

tābhyo dadau pāritoṣikādikaṃ ca pitā svayam |
haristvāśīrvādasaukhyaṃ dadau subhojanādikam || 100 ||
[Analyze grammar]

evamutsavamutkṛṣṭaṃ nirvartya daśavārṣikam |
bhojayāmāsa viprādyān kuṃkumavāpikāsthitān || 101 ||
[Analyze grammar]

dadau dānāni ratnānāṃ gavāṃ cārthipratuṣṭaye |
evaṃ mahotsavaṃ kṛtvā yayurdevādayo divam || 102 ||
[Analyze grammar]

anye lokānnijān sarve yayurgopālakṛṣṇakaḥ |
viśaśrāma sukhaṃ kṛṣṇanārāyaṇo'pi mandire || 103 ||
[Analyze grammar]

lomaśaḥ kanyakāyuktaḥ pūjāṃ prāpyā''śramaṃ yayau |
mahīmānā yayurnaijaṃ deśaṃ śaṃsanta utsavam || 104 ||
[Analyze grammar]

atha svāmikṛṣṇanārāyaṇasevārthamutsuko |
hemantabhagavantau dvau divyau śrīharipārṣadau || 105 ||
[Analyze grammar]

sevāyāṃ dāsavannityaṃ sthitau sarvātmanā prabhoḥ |
rājopacārakaiḥ siṣevāte kṛṣṇanarāyaṇam || 106 ||
[Analyze grammar]

paṭhanācchravaṇād rādhe'nādikṛṣṇasya ceṣṭitam |
bhuktirmuktirbhaved dhrovyā prabhākāntapratāpataḥ || 107 ||
[Analyze grammar]

iti śrīlasmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne baleśvararājñaḥ sakuṭumbasya śrīharistutiḥ dvedhā divyadehādiprāptiścetyādinirūpaṇanāmaikāśītitamo'dhyāyaḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 81

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: