Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 74 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rāseśvari śrīmatkṛṣṇanārāyaṇotsave |
navame vatsare'ṣṭamyāṃ samājo'bhūt trilokinām || 1 ||
[Analyze grammar]

muktāstathā'vatārāśca muktānyo'dhīśvarāstathā |
īśvariṇyaḥ surā devyaḥ pitaro munayastathā || 2 ||
[Analyze grammar]

ārṣyaḥ kāśyapavaṃśāśca kāśyapyo mānavāstathā |
nāgā daityādayo vṛkṣā vallayaḥ paśupakṣiṇaḥ || 3 ||
[Analyze grammar]

jalajāḥ sthalajāścāpi sthāvarā jaṅgamā api |
āyayuḥ sādhavaḥ sādhvyaḥ kalā nadyaśca sāgarāḥ || 4 ||
[Analyze grammar]

ṛtavo vasavaścāpi parvatāstīrthakoṭayaḥ |
digīśvarāśca rājāno dīnāndhakṛpaṇādayaḥ || 5 ||
[Analyze grammar]

samāyayurbālakṛṣṇaṃ pūjayāmāsurādarāt |
āśīrvādān daduścāpyupadā nyadhuḥ puro hareḥ || 6 ||
[Analyze grammar]

lomaśena kṛtā pūjā tathānyairmunibhiḥ śubhā |
āgatānāṃ ca satkāraṃ cakre gopālakṛṣṇakaḥ || 7 ||
[Analyze grammar]

dadau miṣṭāmṛtabhojyabhakṣyalehyāni kambharā |
pānāni madhuparkādi jalatāmbūlakāni ca || 8 ||
[Analyze grammar]

sarvairnīrājanaṃ cāvartitaṃ śataikavartibhiḥ |
stutaḥ śrīmatkṛṣṇanārāyaṇasvāmī pareśvaraḥ || 9 ||
[Analyze grammar]

dadau prasādametebhyo viśramyāśīrvidhāya ca |
yayurvimānakairnaijān deśān lokān digantakān || 10 ||
[Analyze grammar]

athā''ścaryamabhūt sāyaṃ śṛṇu nīrājanottaram |
gurjare kimanadyāstu taṭe cottarataḥ śubhā || 11 ||
[Analyze grammar]

kuśāmbānāma nagarī cāturvarṇyajanāśritā |
āsīd yatra maharṣiśca kauśikāmbo mahāmuniḥ || 12 ||
[Analyze grammar]

devadhyānaparo yajñaparo yogakriyāparaḥ |
ākāśagatimāṃścāpi kumbhakāyāmaniṣṭhitaḥ || 13 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇadhyānaparaḥ sa tu |
dadāti mokṣajñānaṃ ca śaraṇāgatavatsalaḥ || 14 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścāntyajajātayaḥ |
ye kecittu samāyānti svāśramaṃ tānabodhayat || 15 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
iti mantraṃ sadā prāptaśiṣyebhyaḥ pradadāti ca || 16 ||
[Analyze grammar]

ekadā tvantyajo nāmnā tryaṣṭakārustu nirdhanaḥ |
strīsaṃyuktaḥ samāyāto darśanārthamṛṣeḥ prage || 17 ||
[Analyze grammar]

anapatyo'bhavaccāpi jalodaraprapīḍitaḥ |
patnītasyā'bhavat kuṣṭharogavyāptā'tiduḥkhitā || 18 ||
[Analyze grammar]

kauśikāmbo maharṣiśca kathāṃ nityaṃ karoti hi |
lakṣmīnārāyaṇasaṃhitāyā yatra sabhāsthale || 19 ||
[Analyze grammar]

tatra gatvā'ntyajo vṛkṣacchāyāyāṃ niṣasāda ha |
kathāṃ śṛṇoti tatraiva bhāryayā saha bhāvataḥ || 20 ||
[Analyze grammar]

śrutaṃ tatra tu saurāṣṭre'nādikṛṣṇanarāyaṇaḥ |
paradhāmapatiḥ sarvasvāmī śrīpuruṣottamaḥ || 21 ||
[Analyze grammar]

vartate bālarūpeṇa śrīmadgopālanandanaḥ |
aśvapaṭṭasaraḥkṣetre parabrahma pumuttamaḥ || 2 ||
[Analyze grammar]

yasya vandanamātreṇa nāmamantragraheṇa ca |
rogā dainyaṃ ca dāridryaṃ cānapatyādikaṃ tathā || 23 ||
[Analyze grammar]

sarvaṃ layaṃ prayātyeva saubhāgyaṃ ca vivardhate |
iṣṭaprāptirbhavecchīghraṃ taccharaṇāgatasya vai || 24 ||
[Analyze grammar]

iti śrutvā kathānte ca prayāte śrotṛvargake |
āmadhyāhnaṃ cāśramānte vaṭo'dhaḥsaṃsthito'bhavat || 25 ||
[Analyze grammar]

cintayatyeva tadvākyaṃ kathaṃ pṛcchāmi taṃ munim |
antarveditvaśaktyā vai jñātvā tanmānasaṃ muniḥ || 26 ||
[Analyze grammar]

kauśāmbikastvantyajaṃ tam āhvayāmāsa cāstikam |
brahmabhaktaṃ sujijñāsuṃ jñātvā svāśramamāgatam || 27 ||
[Analyze grammar]

tīrthāgataṃ dadau tasmai bhojyaṃ jalaṃ phalādikam |
svāgataṃ cāpi satkāraṃ kṛtavān sarvamitrakaḥ || 28 ||
[Analyze grammar]

viśrāntaṃ taṃ tvantyajaṃ ca papraccha kuta eva ha |
kathaṃ cātrāgato bhakta vada yanmānase sthitam || 29 ||
[Analyze grammar]

bhaktaḥ sa tryaṣṭakāruśca prāha vinayamāvahan |
kṛtvā'tha daṇḍavat gṛṇan maharṣervijayo'stu vai || 30 ||
[Analyze grammar]

kṣemaṃ cāstu kuśalaṃ ca saukhyamṛṣeḥ sadā'stu vai |
ciraṃ jīvatu cittajña dayālo devadevate || 31 ||
[Analyze grammar]

bhavādṛśaḥ sādhavo'tra tārakāḥ pāpināṃ guro |
pāpakṣālanakāryārthaṃ yadahaṃ cātra saṃgataḥ || 32 ||
[Analyze grammar]

kāryaṃ me saphalaṃ jātaṃ tīrthaṃ me paramaṃ tathā |
sākṣād devasvarūpasya darśanāt kṛtakṛtyatā || 33 ||
[Analyze grammar]

kathālābhena me janmasāphalyaṃ tvadya vartate |
anugraheṇa bhavato bhāgyaṃ me'dya vivardhate || 34 ||
[Analyze grammar]

ahaṃ pāpī cāntyajo'smi tārito'haṃ tvayā guro |
ityuktvā cāśramadhūliṃ mastake dhṛtavān muhuḥ || 35 ||
[Analyze grammar]

paścāduvāca ca muniṃ yadyājñā bhavato'sti cet |
pracchāmi mānasaṃ yatra ramate me kathāśravāt || 36 ||
[Analyze grammar]

ṛṣiḥ prāha sukhaṃ pṛccha te jānāmi mumukṣutām |
nā'yamāpmā'ntyajaḥ kvāpi śuddhaḥ sattvamayaḥ sadā || 37 ||
[Analyze grammar]

śarīraṃ cāntyajaṃ pūrvakarmaṇā jāyate'sya vai |
evaṃ śrutvā'ntyajaḥ prāha kathaṃ cāhaṃ tathā'bhavam || 38 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ kathamavāpyate |
kiṃ mayā mokṣasiddhyarthaṃ kartavyaṃ cātra daivikam || 39 ||
[Analyze grammar]

anapatyatvanāśārthaṃ roganāśārthamityapi |
kiṃ mama syādanuṣṭheyaṃ vada me kṛpayā prabho || 40 ||
[Analyze grammar]

iti pṛṣṭho muniḥ prāha śṛṇu cāntyaja karma te |
purā tvamabhavo vipraḥ saptapurādrivāsakṛt || 41 ||
[Analyze grammar]

nāmnā devapriyaśceyaṃ patnī te dyumatī tadā |
tatra viṣṇormandiraṃ ca lakṣmīnārāyaṇānvitam || 42 ||
[Analyze grammar]

vartate tatra pūjāṃ tvamakarordāsavat sadā |
patnī te pākaśālāṃ ca naivedyārthaṃ tadā'karot || 43 ||
[Analyze grammar]

śaitye snānaṃ vinā tvaṃ ca malino malināmbaraḥ |
mamārcanaṃ sparśanaṃ cā'karostvaṃ ca tava priyā || 44 ||
[Analyze grammar]

agālitasalilena pākādikaṃ tadā'karot |
asnātā cā'dhautavastrā naivedyaṃ cārpayattadā || 45 ||
[Analyze grammar]

agālitaṃ jalaṃ cāpi matpānārthaṃ samārpayat |
aśuddhadehā māṃ nityamaspṛśadbhāminī tava || 46 ||
[Analyze grammar]

rājasvalyādikaṃ ceyaṃ tadā nātīva manyate |
evaṃ tvaśuddhijaṃ pāpaṃ bhuktavantau yuvāṃ ciram || 47 ||
[Analyze grammar]

yamaloke vaitaraṇyāṃ tato mārjāratāṃ gatau |
tataścāntyajadehasthau stha idānīṃ daivasevayā || 48 ||
[Analyze grammar]

puṇyaśeṣeṇa ca sādhusaṃgatiṃ kurutho'naghau |
kālāntarakṛtā sevā pitrordevasya vā guroḥ || 49 ||
[Analyze grammar]

janmāntare tu sā śreyaskarī samupatiṣṭhati |
hutaṃ dattaṃ kṛtaṃ japtaṃ sarvaṃ yāti bhavāntare || 50 ||
[Analyze grammar]

hiṃsā pīḍā kṣatirnindā kāpaṭyaṃ chalamugratā |
vañcanā ghātanā sarvaṃ pratyāyāti bhavāntare || 51 ||
[Analyze grammar]

puṇyaṃ pāpaṃ svabhāvaśca saṃskāro vāsanā manaḥ |
indriyāṇi dveṣarāgau prayāntyeva bhavāntare || 52 ||
[Analyze grammar]

abhyāso japanaṃ bhaktiḥ sevā paropakāritā |
śīlaṃ vrataṃ prapattiśca prayāntyeva bhavāntare || 53 ||
[Analyze grammar]

jñānaṃ vijñānamāstikyaṃ viveko devapūjanam |
āśīrvādastathā śāpaḥ prayāntyeva bhavāntare || 54 ||
[Analyze grammar]

ṛṇaṃ pativratā patnī patiḥ patnīvratastathā |
śatravaścātirūḍhāśca prayāntyete bhavāntare || 55 ||
[Analyze grammar]

bhāgyaṃ ca sañcitaṃ karma paścād dattā jalāñjaliḥ |
śrāddhaṃ tapaśca santoṣaḥ prayāntyeva bhavāntare || 56 ||
[Analyze grammar]

yuvābhyāṃ tu kṛtā sevā bhaktirmālinyasaṃbhṛtā |
kālāntare phalaṃ tasyā labdhaṃ yajjanma mānuṣam || 57 ||
[Analyze grammar]

mālinyadoṣajaṃ janma cāntyajaṃ cābhavattataḥ |
rājasvalyādidoṣasya phalaṃ kuṣṭhaṃ hi yoṣitaḥ || 58 ||
[Analyze grammar]

agālitā'mbhasaḥ pānaṃ yadarpitaṃ tu mādhave |
jalodaraṃ tava jātaṃ sadā duḥkhataraṃ tava || 59 ||
[Analyze grammar]

asaṃskṛtānnanaivedyaṃ yadarpitaṃ tvayā harau |
tatphalaṃ tava loke'tra dāridryaṃ cātivartate || 60 ||
[Analyze grammar]

aśraddhāyāḥ phalaṃ pāpaṃ nāstikyamupajāyate |
nāstikyena ca te tatra śrāddhādihīnatā'bhavat || 61 ||
[Analyze grammar]

tena te'trā'napatyatvaṃ vartate cāntyajottama |
kathitastava vṛttāntaḥ pūrvago'trāpi saṃśṛṇu || 62 ||
[Analyze grammar]

antyajo'pi satāṃ sevāṃ tīrthayātrāṃ karoṣi yat |
kathāyāḥ śravaṇaṃ cāpi bhajanaṃ ca karoṣi yat || 63 ||
[Analyze grammar]

tena puṇyapratāpena gurvāśīrvādatastathā |
rogo'napatyatā cāpi dāridryaṃ duḥkhitā tathā || 64 ||
[Analyze grammar]

pīḍāścānyā drutaṃ nāśameṣyanti śrīpateḥ smṛteḥ |
āśrayaṃ śrīkṛṣṇanārāyaṇasya kuruta drutam || 65 ||
[Analyze grammar]

rājate kuṃkumavāpīkṣetre cāśvasarastaṭe |
kambharāśrīgṛhe bālaḥ kṛṣṇo gopālanandanaḥ || 66 ||
[Analyze grammar]

sarvāvatāradhartā ca sarvakāraṇakāraṇam |
sarveśānāṃ niyantā ca sarvāntaryāmisaṃsthitiḥ || 67 ||
[Analyze grammar]

sarvakarmaphalānāṃ sa pradātā mokṣadāyakaḥ |
kartumakartumanyathākartuṃ samartha eva saḥ || 68 ||
[Analyze grammar]

jñānaśaktikriyāśaktikāryakāraṇaśaktimān |
rādhālakṣmīprabhāpāravatīmāṇikyaśaktipaḥ || 69 ||
[Analyze grammar]

saguṇāmañjulāhaṃsālīlābhūdharaṇīśvaraḥ |
vṛndātulasīpadmeśaḥ śaktyaiśvaryavibhūtipaḥ || 70 ||
[Analyze grammar]

nandanāradaśaṃkarasanakādisatāṃ prabhuḥ |
dhātā nidhātā saṃhartā jagatāṃ bhaktamokṣakṛt || 71 ||
[Analyze grammar]

sarvakāmaḥ sarvarasaḥ sarvagandhaḥ samastadṛk |
sarvānandaḥ sarvapātā sarvapatiḥ satīpriyaḥ || 72 ||
[Analyze grammar]

sādhvīnāthaḥ sādhumitra tyāgivaryo gurorguruḥ |
śāśvataṃ paramaṃ tattvaṃ parabrahma sanātanaḥ || 73 ||
[Analyze grammar]

brahmacaryaparā devā nyāsino yoginastathā |
saṃyamino nirodhācca yaṃ prapaśyanti sūrayaḥ || 74 ||
[Analyze grammar]

taṃ prabhuṃ bālakṛṣṇaṃ tvaṃ bhaja patnyā sahā'nvaham |
anādiśrīkṛṣṇanārāyaṇaṃ śrīsvāminaṃ patim || 75 ||
[Analyze grammar]

ādyaṃ vai mānavaṃ rūpaṃ pārameśvarasaṃjñitam |
yuge yuge jāyamānaṃ tato bahusvarūpiṇam || 76 ||
[Analyze grammar]

kṛpārūpaṃ cograrūpaṃ jñānarūpaṃ vṛṣātmajam |
vidyārūpaṃ rājarūpaṃ śāsakaṃ tāpasaṃ ca vā || 77 ||
[Analyze grammar]

vyūharūpaṃ vibhavaṃ vā prātimaṃ cāntarasthitam |
svarūpaṃ sādhurūpaṃ vā bhaja taṃ puruṣottamam || 78 ||
[Analyze grammar]

aṃśarūpaṃ kalārūpamāveśātmakamityapi |
vibhūtiṃ vā pūrṇarūpaṃ paripūrṇaṃ pareśvaram || 79 ||
[Analyze grammar]

avatāraṃ caiśvaraṃ vā viṣṇuṃ mahāpraviṣṇukam |
ākṣaraṃ vā parabrahma paripūrṇāttamottamam || 80 ||
[Analyze grammar]

evaṃ bahuvidhaṃ cainamanādiśrīnarāyaṇam |
bhaja patnyā sahitastvaṃ tato nirvāṇameṣyasi || 81 ||
[Analyze grammar]

ehyāgaccha gṛhāṇedaṃ jalaṃ taccaraṇāmṛtam |
piba dhāraya śirasi dehe prokṣaṇamācara || 82 ||
[Analyze grammar]

pāpāni te vinaśyeyuḥ sastrīkasyātra satvaram |
evamuktvā dadau vāri pūjāprasādajaṃ śubham || 83 ||
[Analyze grammar]

tryaṣṭakāruḥ papau tasya bhāryā papau ca kuṣṭhinī |
jalapānādṛṣerātmabalāt kṛṣṇakṛpālavāt || 84 ||
[Analyze grammar]

jalodaraṃ ca dāridryaṃ kuṣṭhitā cānapatyatā |
catvāraste mahārogā niṣkrāntā dehato'bhavan || 85 ||
[Analyze grammar]

pārśve sthitvā ruruduste nemustaṃ kauśikāmbakam |
kva yāsyāmo vayaṃ vipra jīvanaṃ dehi cā''rthayan || 86 ||
[Analyze grammar]

ṛṣirjalodaraṃ pṛthvyai kadalyai śrīphalāya ca |
dadau vibhāgataścā'pyapeyapānakṛte'pi ca || 87 ||
[Analyze grammar]

satṛṣṇakāya lubdhāya dānasnānaviyogine |
dadau vyasanine cāpi dāridryaṃ lampaṭāya ca || 88 ||
[Analyze grammar]

viyonisaṃgalubdhāya varṇasāṃkaryakāriṇe |
dharmavidveṣiṇe stainyakāriṇe kuṣṭhitāṃ dadau || 89 ||
[Analyze grammar]

parā'patyādihantṛbhyo garbhapātādikāriṇe |
śāpitebhyo'napatyatvaṃ dadau śrāddhavilopine || 90 ||
[Analyze grammar]

ityuktāste caturdoṣā yayustādṛśapātrake |
antyajo nirmalo jātaḥ sastrīko rogavarjitaḥ || 91 ||
[Analyze grammar]

ṛṣistasmai dadau mantraṃ pāvanaṃ pārameśvaram |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 92 ||
[Analyze grammar]

japaṃ kurvan tatastasthāvāśrame sevako yathā |
yathāyogyaṃ mārjanādi cakārodyānasevanam || 93 ||
[Analyze grammar]

kathāṃ śrutvā babhūvā'sau prakṣīṇakleśavāsanaḥ |
cāndre tu kārtike māse tadā kṛṣṇāṣṭamītithau || 94 ||
[Analyze grammar]

ṛṣirjanmotsavaṃ cakre kṛṣṇanārāyaṇasya vai |
tatra divyaṃ vimānaṃ tu śatasūryasamaprabham || 95 ||
[Analyze grammar]

samāyātaṃ yatra kṛṣṇanārāyaṇo virājate |
pārṣadāstatra divyāśca rādhādyā yoṣitastathā || 96 ||
[Analyze grammar]

virājante haristasmāt sahasā samavātarat |
ṛṣikṛtāṃ mahāpūjāṃ jagrāha bhagavān svayam || 97 ||
[Analyze grammar]

dadau prāsādikaṃ tasmai tryaṣṭakāruṃ ca tatstriyam |
ṛṣiṃ dhṛtvā vimāne ca kuṃkumavāpikāṃ yayo || 98 ||
[Analyze grammar]

hariścā'dṛśyatāṃ prāpto vimānaṃ vyomamaṇḍale |
kuṃkumavāpikākṣetravāsibhiḥ samalokitam || 99 ||
[Analyze grammar]

avā'tarad vimānaṃ taccāśvapaṭṭasarastaṭe |
sāyaṃ snānaṃ cāvatīrya tryaṣṭakārustadā'karot || 100 ||
[Analyze grammar]

tatpatnī cāpi vai snānaṃ sarasyeva tadā'karot |
tayordehau tu patitau divyadehau caturbhujau || 101 ||
[Analyze grammar]

babhūvatustau tatkālaṃ divyālaṃkārabhūṣaṇau |
divyadṛṣṭī divyagatī divyavijñānasaṃbhṛtau || 102 ||
[Analyze grammar]

tūrṇaṃ tau śrībālakṛṣṇaṃ mātaraṃ pitaraṃ tathā |
lomaśaṃ ca muniṃ dṛṣṭvā kṛtvā pūjāmalaukikīm || 103 ||
[Analyze grammar]

yayatustadvimānena brahmalokaṃ paraṃ padam |
ṛṣiḥ kṛṣṇecchayā tasthau kārtikāvadhimatra ca || 104 ||
[Analyze grammar]

paścāt kṛṣṇājñayā yātaḥ kuśāmbāṃ kimasannidhau |
bhaktānupadiśan lakṣavarṣāṇi vāsamācarat || 105 ||
[Analyze grammar]

pratisamvatsaraṃ cakre harerjanmotsavam ṛṣiḥ |
kimanadyāstaṭe gatvā tattīrthe śrīnarāyaṇaḥ || 106 ||
[Analyze grammar]

ṛṣikṛtāṃ samarhāṃ ca gṛhītvā tu sarijjale |
snātvā cāyāti divyena vimānena kṣaṇāntare || 107 ||
[Analyze grammar]

evaṃ tīrthaṃ kauśikāmbaṃ kimanadyāṃ virājate |
rādhike śrīkṛṣṇanārāyaṇāvataraṇodbhavam || 108 ||
[Analyze grammar]

ṛṣistato yayau dhāma paramaṃ pārameśvaram |
akṣarātparataścāpi paraṃ muktajanāśritam || 109 ||
[Analyze grammar]

ityevaṃ kathito rādhe camatkāro harestava |
paṭhanācchravaṇāccāsya paraṃ mokṣamavāpnuyāt || 110 ||
[Analyze grammar]

apatyadhanadārādeḥ phalaṃ mokṣo mahottamam |
tallabdhaṃ tena bhaktena kimapatyādibhiḥ khalu || 111 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kimanadyāstaṭe kuśāmbāpattanasthakauśikāmbarṣiyogenā'ntyajasya rogiṇastryaṣṭakāro sastrīkasya prabhorbhaktyā muktipadalābha ityādinirūpaṇanāmācatuḥsaptatitamo'dhyāyaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 74

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: