Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike dhāmni pare yathā virājate |
paramātmā'vatārī sa tathārūpo'bhavaddhariḥ || 1 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ kṛṣṇā'rbudā'dhikaḥ |
rūpānurūparūpāḍhyaḥ sarvoparisvarūpavān || 2 ||
[Analyze grammar]

sarveṣāṃ prāṇināṃ cakṣurviṣayaścaika eva saḥ |
mano'haṃbuddhiviṣayaścātmaviṣaya ekalaḥ || 3 ||
[Analyze grammar]

divyarūpadharo nyūnaṣoḍaśābdo yuvā yathā |
bhrājamāno'titejasvī bhrājadvahnisamāmbaraḥ || 4 ||
[Analyze grammar]

kacchanī svarṇavarṇā'sya mañjulaṃ kaṭikañcukam |
svarṇabuṭṭābharatāḍhyaṃ tathā dhautraṃ ca kaisaram || 5 ||
[Analyze grammar]

svarṇatārāvalivyāptaṃ kāṭeyaṃ paṭamuttamam |
sthitaṃ kaṭyāṃ tathā skandhe cottarīyaṃ sutaijasam || 6 ||
[Analyze grammar]

mukuṭo mastake tvasya sthitaḥ śrīparamātmanaḥ |
sarvasaugandhyasaṃvyāpto divyāmodasamanvitaḥ || 7 ||
[Analyze grammar]

maṇḍape nijayogye sa niṣasādocchraye śubhe |
mahāvedīsthitāstatra candanānāṃ supaṭṭikāḥ || 8 ||
[Analyze grammar]

catasro dṛḍhapādāḍhyāḥ svarṇakuṃbhīpadāḥ śubhāḥ |
sahasramallasantolyā hyekaikā paṭṭikā hi sā || 9 ||
[Analyze grammar]

gāruḍī nārasiṃhī ca śārabhī kācchapī tathā |
pādeṣu śaktayastāsāṃ rājante balamaṇḍitāḥ || 10 ||
[Analyze grammar]

catuṣpaṭṭyaścaturhastyadhiṣṭhitāḥ ṣaṣṭihāyanāḥ |
kariṇastatra śobhante cotthitāścāmbaraspṛśaḥ || 11 ||
[Analyze grammar]

sarvabhūṣāmbaradharā dyotante svarṇavarṇijaḥ |
śvetodarāḥ śvetaśuṇḍhāḥ śvetadantāḥ payonibhāḥ || 12 ||
[Analyze grammar]

hastipṛṣṭhe sthitāḥ siṃhāḥ kānakā bhūṣitāḥ śubhāḥ |
catvāraḥ kesariṇaste saśuṇḍhā gaganaspṛśaḥ || 13 ||
[Analyze grammar]

catuḥkesariṇāṃ pṛṣṭhadeśeṣu kacchapo mahān |
rājate ca haridvarṇāṃ lambavartulamaṇḍalaḥ || 14 ||
[Analyze grammar]

tatpṛṣṭhe māṇikī śaktiraśvinī divyavigrahā |
sarvopaskaraśobhāḍhyā niṣaṇṇā samapṛṣṭhikā || 15 ||
[Analyze grammar]

tasyāḥ pṛṣṭhe svarṇavarṇaṃ mṛdu cāstaraṇaṃ śubham |
tulikā rājata tatra kauśeyī citravarṇinī || 16 ||
[Analyze grammar]

pārśvapṛṣṭhasthitadivyakaśipūttamasundarī |
makhamallāstaraṇaiḥ śobhitā sāptapadī śubhā || 17 ||
[Analyze grammar]

upari vartate chatraṃ śeṣabhogiphaṇātmakam |
ṭivyahīrakacakṣurbhirdivyatejaḥpradaṃ śubham || 18 ||
[Analyze grammar]

tulikāyāṃ haristatra pādau pīṭhe nidhāya ca |
niṣasāda mahārājo rājarājādhirājakaḥ || 19 ||
[Analyze grammar]

śrīkṛṣṇo'haṃ tathā nārāyaṇaḥ pārśve sthitāvubhau |
cāmarābhyāṃ ca sahitau pādāgre cākṣaraḥ sthitaḥ || 20 ||
[Analyze grammar]

lomaśaḥ pādapārśve ca pūjāsthālīkaraḥ sthitaḥ |
mātā pitā niṣaṇṇau ca kṛṣṇanārāyaṇāntikam || 21 ||
[Analyze grammar]

evaṃ sthite tadā vyomni vimānānāṃ tu koṭayaḥ |
draṣṭuṃ devabhṛtā divyā vartante yugalāśritāḥ || 22 ||
[Analyze grammar]

pūjārthaṃ bhūmitalataścāroḍhuṃ śobhanocchritā |
niḥśreṇikā kṛtā sopānānāṃ paramparāyutā || 23 ||
[Analyze grammar]

bhūmibhāge tu paṭṭīnāṃ kṛtaṃ sopānasaptakam |
tato hastilambaśuṇḍhādvayaṃ paṭṭīspṛśaṃ ca yat || 24 ||
[Analyze grammar]

sopānādhāratāprāptaṃ niḥśreṇīdaṇḍavat sthitam |
śuṇḍhayoḥ kuṃbhaparyantaṃ klṛptānyāruṇakāni ca || 25 ||
[Analyze grammar]

sopānāni śṛṃkhalābhirbaddhāni sudṛḍhāni ca |
kuṃbhasthalayostatraiva klṛptā viśrāmaśālikā || 26 ||
[Analyze grammar]

tata ūrdhvaṃ kesariṇoḥ śuṇḍhayordaṇḍabhāntayoḥ |
sopānāni suramyāṇi klṛptāni cāparāṇyapi || 27 ||
[Analyze grammar]

kesarimastakaṃ yāvat sā niḥśreṇī kṛtā tataḥ |
catuṣkī siṃhaśirasordhṛtā kacchapalagnikā || 28 ||
[Analyze grammar]

kacchapasya galapārśve sthitaṃ haṃsadvayaṃ śubham |
tayorantarbhujayośca klṛptā niḥśreṇikā parā || 29 ||
[Analyze grammar]

māṇikīmukhasaṃsparśā pārśvayorgaruḍadvayam |
pakṣābhyāṃ vivṛtābhyāṃ ca haṃsapṛṣṭhe tu picchikāḥ || 30 ||
[Analyze grammar]

spṛṣṭāḥ kramād yathā sopānāni pakṣātmakāni vai |
māṇikīpārśvayorlagnānyeva copari picchake || 31 ||
[Analyze grammar]

sthitvā pūjā hareryatra nirvartyate surādibhiḥ |
evaṃ divye cāyate cocchrite ramyāsane prabhuḥ || 32 ||
[Analyze grammar]

anādiśrīkṛṣṇānārāyaṇaḥ sarvaiḥ prapūjyate |
na śrutaṃ nāpi sandṛṣṭaṃ cāsanaṃ śrīprabhoḥ purā || 33 ||
[Analyze grammar]

tatra taṃ rājamānaṃ śrīrājādhirājaśobhayā |
pūjayituṃ kambharāśrīḥ prathamaṃ samupasthitā || 34 ||
[Analyze grammar]

dhṛtvā haste svarṇapātraṃ kuṃkumā'kṣatacandanaiḥ |
kastūrikā'biradravyaistulasīmañjarīyutaiḥ || 35 ||
[Analyze grammar]

gulālāṃ'kuralājābhiḥ puṣpamālāvibhūṣaṇaiḥ |
phalairjalaiḥ śarkarādyairgandhasāraiḥ prapūritam || 36 ||
[Analyze grammar]

lomaśaḥ prāha vai cāśīrvacanāni tadā kṣaṇe |
oṃ svasti bālakṛṣṇasya muktāḥ svasti carantu ca || 37 ||
[Analyze grammar]

karotu cākṣaraṃ brahma svasti dīrghāyureva ca |
oṃ svasti taṃ vitanvantu śrīśrīkṛṣṇanarāyaṇāḥ || 38 ||
[Analyze grammar]

vāsudevādayaḥ svasti svasti kurvantu ceśvarā |
svasti kurvantvavatārā deveśāḥ śaṃkarādayaḥ || 39 ||
[Analyze grammar]

ṛṣayaḥ pitaraḥ siddhāḥ sādhavaḥ sāṃkhyayogikāḥ |
svasti kurvantu bālasya harerdevāśca mānavāḥ || 40 ||
[Analyze grammar]

sarvatīrthāni cādityā rudrāḥ svasti bhavantu ca |
vasavo nidhayo vaidyo svasti kurvantu vai hareḥ || 41 ||
[Analyze grammar]

satyaḥ sādhvyaḥ kumāryaśca pativratāśca yoṣitaḥ |
devatā vanavāsinyaḥ svasti kurvantu vai hareḥ || 42 ||
[Analyze grammar]

vṛkṣā vallyaścāraṇāśca kinnarādyāśca sūtakāḥ |
bhṛtyā dāsā nadā nadyaḥ svasti kurvantu vai hareḥ || 43 ||
[Analyze grammar]

yakṣāḥ ṛkṣāśca gandharvā māgadhāḥ kimpumaṃśakāḥ |
vidyādharāstathā sādhyāḥ svasti kurvantu vai hareḥ || 44 ||
[Analyze grammar]

parvatāḥ khanayo yūpāḥ khātā raṇā vanāni ca |
pātālāḥ sarpadaityāśca dānavā āsurāstathā || 45 ||
[Analyze grammar]

rākṣasā bhūtakūṣmāṇḍāḥ pretāḥ piśācakāstathā |
mātaraḥ kṛtyakāścāpi jaleśayāḥ sthaleśayāḥ || 46 ||
[Analyze grammar]

vaneśayā viśayāśca svasti kurvantu vai hareḥ |
caityā mantrā divyadehāḥ śastrā'strādyā vibhūtayaḥ || 47 ||
[Analyze grammar]

bālāśca bālikāvargā vṛddhā viprā jarāyujāḥ |
aṇḍajāḥ svedajāścāṃkurajāḥ svastidharāśca ye || 48 ||
[Analyze grammar]

vināyakā gaṇeśādyā hanumān garuḍastathā |
pārṣadā nandamukhyāśca svasti bhavantu vai hareḥ || 49 ||
[Analyze grammar]

rādhā ramā ca lalitā padmā jayā sarasvatī |
māṇikī śrīḥ kamalā ca pārvatī ca prabhā ratiḥ || 50 ||
[Analyze grammar]

śāradā virajā gaṃgā lakṣmīḥ satī ca narmadā |
sāvitrī maṃjulā haṃsā'mṛtā durgā ca maṃgalā || 51 ||
[Analyze grammar]

saguṇā dvādaśa svasti śataṃ kurvantu supriyāḥ |
anyāḥ ṣoḍaśasāhasrāḥ koṭyarbudābjaśaktayaḥ || 52 ||
[Analyze grammar]

sūryacandragrahādyāśca svasti bhavantu vai hareḥ |
tattvāni bhūtajā bhāvā māyā māyāpare sthitāḥ || 53 ||
[Analyze grammar]

yogino brahmacaryasthā vairājā guṇamūrtayaḥ |
ābhūṣaṇāni divyāni svasti bhavantu vai hareḥ || 54 ||
[Analyze grammar]

śṛṃgārā vividhākārāḥ svarāśca gītayastathā |
divyavādyāni vai svasti kurvantu śrīhareḥ sadā || 55 ||
[Analyze grammar]

saṃkarṣaṇo'niruddhaśca pradyumno dharmarājakaḥ |
dharmadevo bhaktiyuktaḥ svasti kurvantu te hareḥ || 56 ||
[Analyze grammar]

janakaḥ kambharāsvāmī svasti karotu vai hareḥ |
antarātmā paramātmā svasti svasya karotu saḥ || 57 ||
[Analyze grammar]

muktā campā jayā haimī ramā śāntā vrajā dayā |
bhānurdīpāvalī corjā svasti kurvantu vai hareḥ || 58 ||
[Analyze grammar]

oṃ suśāntiḥ sadā cāstu dīrghāyuścāntavarjitam |
ārogyaṃ nityasaukhyaṃ ca śāśvataṃ cāstu vai hareḥ || 59 ||
[Analyze grammar]

ityevaṃ lomaśaḥ svastivāgbhiḥ prokṣya jalādinā |
yavāṃkuraiśca kusumaistilakaṃ candrakaṃ śubham || 60 ||
[Analyze grammar]

mātrā saṃkārayāmāsa pūjana sāṃgakarmabhiḥ |
miṣṭaṃ mukhe dadau mātā duḥkhahā cāṃjaliṃ muhuḥ |
śirasyāvātārayaccāśīrvaco jananī dadau || 61 ||
[Analyze grammar]

śāśvatāyuryutastvaṃ vai bhava sarveśvaraḥ prabhuḥ |
ityuktvā divyapuṣpāṇāṃ kalpamālāṃ gale dadau || 62 ||
[Analyze grammar]

vikīrya mastake tasyā'kṣatān nīrājanaṃ vyadhāt |
puṣpāṃjaliṃ dadau mātā natvā svāsanamāgatā || 63 ||
[Analyze grammar]

pitā pūjāṃ cakāraivaṃ svastimān bhava putraka |
santānatantusandhātā śāśvatāyuryuto bhava || 64 ||
[Analyze grammar]

atha śrīlomaśo deveśvaraṃ samarcayanmudā |
sarvopacārakairmantrairāśīrvādṃ dadau śubham || 65 ||
[Analyze grammar]

buddhyā guṇairvicāraiścātmanā bhaktyā ca vidyayā |
dharmairyogaiśvaryavaryaiḥ śāśvatā'bhyudayo bhava || 66 ||
[Analyze grammar]

āyuṣā'caraṇairdivyaistejasā ca balena ca |
kāruṇyena virāgeṇa śāśvatā'bhyudayo bhava || 67 ||
[Analyze grammar]

mātāpitroḥ sevayā śrīguroḥ śuśrūṣayā tathā |
śaraṇāgatarakṣākṛt śāśvatābhyudayo bhava || 68 ||
[Analyze grammar]

brahmamārgaparo nityaṃ mānaseṣṭaprapūrakaḥ |
samadṛṣṭirmahāśreṣṭhī dānadharmaparāyaṇaḥ |
sarvasantoṣadātā ca śāśvatābhyudayo bhava || 69 ||
[Analyze grammar]

ityāśīrbhirlomaśena vardhito bālanandanaḥ |
anādiśrīkṛṣṇanārāyaṇo lājāvikīritaḥ || 70 ||
[Analyze grammar]

athā'nyebhyastataḥ pūjā'vasaraḥ sampradāpitaḥ |
paradhāmagatāḥ patnyaḥ pūjārthaṃ śrīharipriyāḥ || 71 ||
[Analyze grammar]

divyasādhanasampadbhirgandhacandanavāribhiḥ |
ratnahārasumālābhiḥ puṣpaiḥ saṃhṛdayaistathā || 72 ||
[Analyze grammar]

pūjāṃ cakrustata ārārtrikaṃ cakruśca duḥkhahām |
añjaliṃ śiraso nītvā caraṇodakamityapi || 73 ||
[Analyze grammar]

pītvopadāḥ samarpyaiva dhṛtvā prasādakuṃkumam |
gāle spṛṣṭvā muhuḥ premṇā nirīkṣya prāṇavallabham || 74 ||
[Analyze grammar]

yayurnaijavimānāni tatastatrā'kṣarādayaḥ |
akṣarasthāstathā muktā muktānyo'pyarcayan patim || 75 ||
[Analyze grammar]

śrīkṛṣṇo rādhikāyuktaḥ śrīyuktaśca narāyaṇaḥ |
golokavāsinaḥ sarve tathā vaikuṇṭhavāsinaḥ || 76 ||
[Analyze grammar]

caturvaikuṇṭhavāsāścā'mṛtā'vyākṛtavāsinaḥ |
anyadhāmanivāsāśca muktā vyūhāstathā pare || 77 ||
[Analyze grammar]

avatārā īśvarāśca sadāśivaprabhūttamāḥ |
mahāviṣṇusamakakṣā māyāpradhānapūruṣāḥ || 78 ||
[Analyze grammar]

vairājā brahmadeveśā munayaḥ ṛṣayastathā |
pitaraḥ surakoṭyaśca bhuvarlokanivāsinaḥ || 79 ||
[Analyze grammar]

bṛhaspatipurogāśca śukrācāryapurogamāḥ |
nadā nadyo mānavāśca parvatā drulatādayaḥ || 80 ||
[Analyze grammar]

stambāstīrthāni caityāśca mānavāḥ sūtabandinaḥ |
tṛṇāni raṇavāsāśca paśavaḥ pakṣiṇastathā || 81 ||
[Analyze grammar]

nāgā gandharvavaryāśca saurāṣṭrā bhūnivāsinaḥ |
sāmudrā vyomayānāśca koṭyarbudāśca kanyakāḥ || 82 ||
[Analyze grammar]

lokapālāstathā sarve diśāmagresareśvarāḥ |
rājāno divyarājāśca brahmakṣatrā divaukasām || 83 ||
[Analyze grammar]

sarve pupūjuratyarthaṃ bālakṛṣṇaṃ pumuttamam |
tilakaṃ candrakaṃ cakrurdaduścopāyanāni ca || 84 ||
[Analyze grammar]

bhava śāśvatajīvaścetyāśīrvādān dadurmuhuḥ |
sarvabrahmāṇḍadevyaśca militvā koṭivartikam || 85 ||
[Analyze grammar]

ārārtrikaṃ hareścakruḥ śataikavārabhrāmitam |
puṣpāñjaliṃ daduścātha pādavāri papustataḥ || 86 ||
[Analyze grammar]

duḥkhahāṃ cā'ñjaliṃ prāpya yayurnaijavimānakam |
evaṃ vai pūjane cāśīrvacane vinivartite || 87 ||
[Analyze grammar]

lomaśaḥ sarvasatkāraṃ bhāṣaṇaṃ vidadhe tataḥ |
svāgataṃ śrīharikṛṣṇaḥ svayaṃ karoti vaḥ śubham || 88 ||
[Analyze grammar]

bhavatāṃ śrīmatāṃ sarvapūjyānāṃ cāśiṣā'pyaham |
śāśvatā'bhyudayaścāsmīpyevaṃ cārthayate hariḥ || 89 ||
[Analyze grammar]

kṛtakṛtyo'smi sañjāto bālakṛṣṇo bhavatsutaḥ |
punaścāpi nibhālyo'haṃ pratyabdaṃ ca prativratam || 90 ||
[Analyze grammar]

pratyutsavaṃ prakarṣeṇa yojanīyaḥ śubhāśiṣā |
eṣo'haṃ vālaputro vai namaskaromi sādaram || 91 ||
[Analyze grammar]

kṣatiḥ tvāgatakarmādau kṣantavyā mama vai pituḥ |
lomaśasya maharṣeśca māturme'pi tatheśvarāḥ || 92 ||
[Analyze grammar]

ityuktvā lomaśaḥ prāha bhojanasya kṣaṇaḥ śubhaḥ |
vartate bhojanaṃ yuṣmannivāseṣvāgamiṣyati || 93 ||
[Analyze grammar]

sadasaḥ parihāraśca jāyate vijayo'stu vaḥ |
ityukte protthitaḥ kṛṣṇaḥ samājo'pi tadotthitaḥ || 94 ||
[Analyze grammar]

yayurnaijānnivāsāṃste bhojanaṃ tattadarhakam |
naikarūpaṃ tathā pānaṃ kanyāḥ parārdhasaṃkhyakāḥ || 95 ||
[Analyze grammar]

naikarūpadharā dāsyo bhūtvā ninyustadālayān |
tarpayitvā samājāṃśca viśrāntiśayanāni ca || 96 ||
[Analyze grammar]

daduḥ sevāṃ tathā cakrurmadhyāhnottaramuttamām |
vidāyaṃ prāpya ca yayurnaijadhāmāni sotsukāḥ || 97 ||
[Analyze grammar]

pitā dadau tadā viśvakarmaṇe pāritoṣikam |
kalpahāraṃ kalpasūtraṃ kalpavallīṃ trayaṃ tvidam || 98 ||
[Analyze grammar]

anyebhyaḥ karmacārebhyo dadāvupāyanāni ca |
lomaśāya dadau kalpakanyāṃ śāśvatasūtrajām || 99 ||
[Analyze grammar]

hareḥ prasādaṃ sarvebhyo dadau yāsyadbhya uttamam |
maṇḍapasyopasaṃhāraṃ kārayāmāsa vai tataḥ || 100 ||
[Analyze grammar]

vastūni yāni sarvāṇi tvavaśiṣṭāni tatra tu |
tāni dattānyanāthebhyo bhikṣukebhyaḥ samantataḥ || 101 ||
[Analyze grammar]

nṛtyantībhyaścāpsarobhyo dadau śṛṃgārakottamam |
hārān bhūṣāḥ kalpavṛkṣādīnyamūlyāni yāni ca || 102 ||
[Analyze grammar]

śrīmadgopālakṛṣṇaśca saṃhṛtya sāyamutsavam |
rātrau śāntiṃ parāṃ lebhe bhagavān bālarūpadhṛk || 103 ||
[Analyze grammar]

āste dolāsamārūḍho lokarītyanusārataḥ |
lomaśaḥ kanyakāścāpi lomaśasyā''śramaṃ yayuḥ || 104 ||
[Analyze grammar]

ityevaṃ rādhike'nādikṛṣṇanārāyaṇasya vai |
kṛto mahotsavo divyo dvitīyavatsarādyake || 105 ||
[Analyze grammar]

divase sarvasaubhāgyavardhano mokṣadastathā |
smartṝṇāṃ pāṭhakānāṃ ca śrotṝṇāṃ cāsya bhāvataḥ || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrībālakṛṣṇasya prabhordvitīyavarṣārambhe mahotsave maṇḍape mahadāsanavarṇanaṃ sarvakṛtapūjāśīrvādāścetyādinirūpaṇanāmaikaviṃśatitamo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 21

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: