Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike pāvanīṃ ramyāṃ samākarṇaya cāparām |
śrīhareraiśvaryayuktāṃ kathāmaṣṭamamāsajām || 1 ||
[Analyze grammar]

saurāṣṭre dakṣiṇe bhāge vyāghrāraṇyaṃ paraṃ mahat |
siṃhāraṇyaṃ tato'vācyāṃ tato'bdhirdvīpaśobhitaḥ || 2 ||
[Analyze grammar]

dvīpasyā'syā'bhavad rājā damanākhyo'tidāruṇaḥ |
paścimādabriktadeśādāgatyā'surabhāvanaḥ || 3 ||
[Analyze grammar]

vāsaṃ rājyaṃ prasahyaiva karoti smā'tidāruṇaḥ |
na manute baliṣṭho vai dharmaṃ svargaṃ punarbhavam || 4 ||
[Analyze grammar]

balaṃ dharmo balaṃ rājyaṃ balaṃ svargaṃ balaṃ sukham |
balena bhujyate rājyaṃ svargaṃ balena labhyate || 5 ||
[Analyze grammar]

nā''huto'gnirdadātyanyadghṛtakṣayaṃ karoti ca |
na japālabhyate rājyaṃ śastrād rājyaṃ tu labhyate || 6 ||
[Analyze grammar]

na smṛddhirgamyate stutyā yuddhena śrīravāpyate |
na kanyā labhyate dainyāt haraṇāt kanyakā'pyate || 7 ||
[Analyze grammar]

nā'nuyāti prajā sāmnā'nuyāti daṇḍajād bhayāt |
devāstu kalpanāmātrā na cā''yānti na bhānti ca || 8 ||
[Analyze grammar]

vṛthā bhojyaṃ brāhmaṇānāṃ vṛthā'rcanaṃ satāṃ tathā |
mṛṣā jñānaṃ kathakānāṃ satyaṃ tu puruṣārthiṃnām || 9 ||
[Analyze grammar]

balinaṃ lambate pṛthvī dāsā dāsyaḥ śrayanti ca |
puruṣārthavihīnasya na dārā na gṛhaṃ dhanam || 10 ||
[Analyze grammar]

balena labhyate yattat svīyaṃ naitikameva ca |
balahīnamadharmāḍhyaṃ tasmāt kuryād balaṃ param || 11 ||
[Analyze grammar]

dharmārthakāmamokṣāśca balameva ca netarat |
pāpaṃ puṇyaṃ balaṃ sarvaṃ nā'nyo'rthastasya vidyate || 12 ||
[Analyze grammar]

balinaḥ sukhinaḥ santi nirbalāstu daridrakāḥ |
balinaṃ copatiṣṭhanti calā lakṣmīśca sampadaḥ || 13 ||
[Analyze grammar]

alasasya kṣudhitasya mukhe nāyāti bhojanam |
viharatastu siṃhasya vane sampadyate'danam || 14 ||
[Analyze grammar]

ime hiṃsyā ime neti dharmo loke vyavasthitaḥ |
na tu mukhyaḥ sa śūrāṇāṃ mukhyatve balavān kṣayet || 15 ||
[Analyze grammar]

vividhāsu prajāsvatra balavānagrago bhavet |
paśupakṣipataṃgānāṃ balavānūrjito bhavet || 16 ||
[Analyze grammar]

bhuṃkte svargaṃ balavāṃśca bhāgyaṃ bale vyavasthitam |
śrūyate balavānatra bhuvi saurāṣṭramaṇḍale || 17 ||
[Analyze grammar]

susamṛddho'tibalavān nāmnā gopālakṛṣṇakaḥ |
kuṃkumavāpikākṣetre pitā kṛṣṇasya śārṅgiṇaḥ || 18 ||
[Analyze grammar]

bālakṛṣṇo'tra bālatve sthito'pi vartate prabhuḥ |
anekabalasāhasro lomaśasyā''śraye'sti ca || 19 ||
[Analyze grammar]

talā'rjantādikanyāśca santi lomaśakāśrame |
rakṣasāṃ ca surāṇāṃ ca vanināṃ kanyakāstathā || 20 ||
[Analyze grammar]

yuvatyaścātirūpāḍhyā bālakṛṣṇabalena vai |
rakṣitāstatra vidyante mama yogyā hi tā yataḥ || 21 ||
[Analyze grammar]

mayā vai lomaśaṃ hatvā hatvā gopālakṛṣṇakam |
bālakṛṣṇaṃ tathā hatvā''netavyā me vaśe tu tāḥ || 22 ||
[Analyze grammar]

iti vicārya damano mahāsuro nijān bhaṭān |
samāhūya sabhāyāṃ sa prakāśaṃ hṛdayaṃ nyadhāt || 23 ||
[Analyze grammar]

mārtaṇḍaṃ ca pracaṇḍaṃ ca kūṣmāṇḍaṃ bhāṇḍakaṃ tathā |
duṣṭāṇḍaṃ ca kaṭāhāṇḍaṃ gartāṇḍaṃ tāṇḍavaṃ tathā || 24 ||
[Analyze grammar]

bhaṇḍaṃ ṣaṇḍaṃ kubhāṇḍaṃ ca śailāṇḍaṃ bhramarāṇḍakam |
harjāṇḍaṃ cāpi garjāṇḍaṃ jaṭhrāṇḍaṃ gṛdhrakāṇḍakam || 25 ||
[Analyze grammar]

gokrāṇḍaṃ ghurghurāṇḍaṃ ca māyāṇḍaṃ sainyanāyakān |
sarvān vīravatīṃ vāṇīmuvāca dānaveśvarān || 26 ||
[Analyze grammar]

lakṣasainyasamāyuktāḥ sannaddhā bhavatā'tra vai |
saurāṣṭre vīrakanyāśca koṭiśo lomaśāśrame || 27 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇārthe santi rakṣitāḥ |
talājā tiṣṭhati tatra tathā'nyāśca sahasraśaḥ || 28 ||
[Analyze grammar]

ānetavyā balāttāśca balaṃ vai rājyamucyate |
tāsāmiṣṭatamo bālo'ṣṭame māse pravekṣyati || 29 ||
[Analyze grammar]

śrūyate sa mahaiśvaryayuto nityaṃ na bālakaḥ |
tasmāt sāvadhānabhāvā bhavatā'strādiyoginaḥ || 30 ||
[Analyze grammar]

caturaṃgaṃ balaṃ sarvaॆ sannahya yāta cā'grataḥ |
vimānaiḥ kamalākārairvāhanairvyomagāmibhiḥ || 31 ||
[Analyze grammar]

sarvā''yudhaiḥ saha yāta cāgre kuॆkumavāpikām |
kāryaॆ trayaṃ prakartavyaṃ sādhyaṃ prāṇapradānakaiḥ || 32 ||
[Analyze grammar]

āhartavyāḥ kanyakāstāḥ prāṇairapi dhanairapi |
lomaśena samaṃ yuddhaṃ kartavyaṃ tadvināśakam || 33 ||
[Analyze grammar]

yadi kṛṣṇo vālarūpo mahān bhūtvā raṇaṃ caret |
ghātayitavya evā'yaṃ kāryaॆ caitanmahattaram || 34 ||
[Analyze grammar]

evaṃ kāryatrayaṃ kāryaṃ pratijñāṃ yāta matpade |
ipyuktāstatra kūṣmāṇḍaḥ prāha vinayagarbhitam || 35 ||
[Analyze grammar]

bhṛtyoktaṃ hitakṛdvākyaṃ mantavyaṃ kaṭu vā bhavet |
ahaṃ kūṣmāṇḍakeṣveva gaṇeṣu śaṃkarasya ca || 36 ||
[Analyze grammar]

sthitvā vai śrutavān pūrvaṃ kṛṣṇanārāyaṇo hariḥ |
paramātmā'surahāśca daityahā dānavakṣayaḥ || 37 ||
[Analyze grammar]

kuṃkumavāpikākṣetre vartate divyavigrahaḥ |
hiraṇyakūrcaprabhṛternāśakānāṃ gurorguruḥ || 38 ||
[Analyze grammar]

yasyaikaromṇi padmāni daśakoṭyayutāni vai |
vartante devatāḥ sarvā balavaddaityanāśikāḥ || 39 ||
[Analyze grammar]

brahmaviṣṇumaheśādyā rudrā vidyādharādayaḥ |
nāgāḥ sarpāḥ pattalasthāḥ kiṃkarā yasya vai matāḥ || 40 ||
[Analyze grammar]

tasya cecchrīkṛṣṇanārāyaṇasya dhanameva tāḥ |
kanyakā yadi vartante mā spraṣṭavyāstu tāḥ kvacit || 41 ||
[Analyze grammar]

śaraṇaṃ maraṇaṃ tatra paśyāmi netarat param |
nā'tilobhaḥ prakartavyaḥ śāśvataṃ sukhamicchatā || 42 ||
[Analyze grammar]

paradravyaṃ na hartavyaṃ dīrghaṃ jīvanamicchatā |
yat svasya bhāgyataḥ prāptaṃ tanna kaiścidviyujyate || 43 ||
[Analyze grammar]

yatparārthaṃ samutpannaṃ tannātmārthaṃ hi jāyate |
kṛte tatra puruṣārthe vaiparītyaṃ prajāyate || 44 ||
[Analyze grammar]

striyo dravyaṃ kṣitiśceti poṣayanti nijāśrayam |
yadi puṇyena labdhāśced viparītāstu nāśakāḥ || 45 ||
[Analyze grammar]

āyuryaśo balaṃ dravyaṃ santānaṃ rājyamityapi |
viparītā yadi te syurnāśayanti na saṃśayaḥ || 46 ||
[Analyze grammar]

tava rājan bahu cāsti patnyo dravyaṃ prajājanaḥ |
dāsā dāsyo gajāśceti kathaṃ tṛṣṇāṃ na muñcasi || 47 ||
[Analyze grammar]

tṛṣṇāyā bahavo naṣṭāḥ padmabhramaravanniśi |
santoṣeṇa tu bahavo modante nijavastuṣu || 48 ||
[Analyze grammar]

mayoktaṃ kaṭu cāpyasti kintu miṣṭaṃ tu bhāvini |
saṃkṣepānnāyayuktā'nyad duḥkhadaṃ ceti vedmyaham || 49 ||
[Analyze grammar]

tathāpi manyase rājan kartavyaṃ cānugā vayam |
avaśyaṃ hi kariṣyāmo maraṇārthaṃ tavehitam || 50 ||
[Analyze grammar]

ityuktvā virarāmā'sau kūṣmāṇḍaśca tataḥ param |
mārtaṇḍādyā api tattvaṃ vimṛśyocurnijādhipam || 51 ||
[Analyze grammar]

vahnau ratnaṃ ravau puṣpaṃ ratnākaratale maṇim |
hṛdayasthaṃ ca raktaṃ tvaṃ kṛṣṇakāntāḥ samicchasi || 52 ||
[Analyze grammar]

labdhaṃ cāpi na sukhadaṃ labdhavyaṃ ca durantakam |
bhṛtyaistathāpi nopalaṃghyā rājājñā pārameśvarī || 53 ||
[Analyze grammar]

javrāṇḍaśca tadā vṛddho maghrāṇḍaśca sahāyakaḥ |
ubhau balena tān satyān śauryābhaṃ prāhatustadā || 54 ||
[Analyze grammar]

manorasthāstu jāyante pravartante janāstathā |
śūrā nirmālyavalloke bhavanti yadi niṣkriyāḥ || 55 ||
[Analyze grammar]

pravṛttiṃ ke kariṣyanti parīkṣārhe tu vastuni |
śūrāṇāṃ maraṇaṃ yuddhe nimittaṃ strīdhanādikam || 56 ||
[Analyze grammar]

vijaye sati cāyānti parājaye vināśanam |
paralokapradaṃ śreṣṭhaṃ maraṇaṃ raṇamadhyataḥ || 57 ||
[Analyze grammar]

ityevameva matvaiva yatra ratnāni santi ca |
tatra gatvaiva śūraiśca prāptavyāni samarpaṇāt || 58 ||
[Analyze grammar]

tasmād yuddhaṃ prakartavyaṃ prāptavyāḥ kanyakāśca tāḥ |
lomaśo bālakṛṣṇaśca tathā gopālakṛṣṇakaḥ || 59 ||
[Analyze grammar]

anye teṣāṃ sahāyāśca hantavyā vighnadā hi naḥ |
iti śrutvā jāgṛtāṇḍo vicāryā''ha sabhājanān || 60 ||
[Analyze grammar]

harirbālo vidyate ca rudrādyā nahi bālakāḥ |
trayastriṃśatkoṭidevā na bālāḥ kṛṣṇapūjakāḥ || 61 ||
[Analyze grammar]

akāṇḍaṃ pralayaṃ draṣṭuṃ yadicchatha praśūrakāḥ |
kuruta vijayaṃ gantuṃ dharmarājā''titheyakam || 62 ||
[Analyze grammar]

damanastu tadā śrutvā sarveṣāṃ nirbalātmakam |
eṣo'haṃ prathamaṃ yāmītyuktvā'siṃ dhṛtavān kare || 63 ||
[Analyze grammar]

ye jīvalubdhā gacchantu naijaṃ gṛhaṃ vihāya mām |
raṇaśūrāḥ samāyāntu śīghraṃ sainyasamanvitāḥ || 64 ||
[Analyze grammar]

rājā damanakaścaivaṃ krudhā śauryeṇa jalpavān |
amanaskāḥ samanaskāḥ sarve sajjāstadā'bhavan || 65 ||
[Analyze grammar]

gamane cā'śakunāni jātānyeṣāṃ punaḥ punaḥ |
kṛṣṇasarpā'valokaśca ghūkadarśanamityapi || 66 ||
[Analyze grammar]

mukuṭānāṃ ca śastrāṇāṃ pātanaṃ yānabhañjanam |
dāridryadarśanaṃ riktapātrāṇāṃ darśanaṃ tathā || 67 ||
[Analyze grammar]

agre yāti rajako nāpitastamanugacchati |
śuṣkakāṣṭhe rauti kāko bhūkampo'pi vyajāyata || 68 ||
[Analyze grammar]

teṣāṃ strīṇāṃ ca keśebhyaḥ srastāni kusumāni ca |
akāle'pi rajobhāvo gṛhaṃ vahnirdadāha ca || 69 ||
[Analyze grammar]

paśupakṣivirāvāśca trāsadāścā'bhavaṃstadā |
anādiśrīkṛṣṇanārāyaṇapreritameva hi || 70 ||
[Analyze grammar]

kāle sarvaṃ bhavatyeva damanasya tu kā kathā |
ityevaṃ cā'paśakune jāyamāne'pi rādhike || 71 ||
[Analyze grammar]

kanyakālālasāvyāpto damanaḥ sainyasaṃyutaḥ |
kuṃkumavāpikākṣetraṃ tvāgato lomaśāśramam || 72 ||
[Analyze grammar]

cakāra śaṃkhanirghoṣaṃ vādayāmāsa dundubhim |
raṇatūryāṇi bahudhā tāḍayāmāsa tajjanaiḥ || 73 ||
[Analyze grammar]

dūtaṃ svaṃ preṣayāmāsa lomaśaṃ prati kharvaṭam |
kharvaṭastu samāgatya nanāma pādayoḥ ṛṣeḥ || 74 ||
[Analyze grammar]

sandeśaṃ kathayāmāsa damanasya nayena ha |
ṛṣe rājā damanakaḥ sāmudrakṣitirājyavān || 75 ||
[Analyze grammar]

āvedayati mānyasya pūjyasya pādayornaman |
kanyakāḥ koṭiśo rājayogyāḥ santi tavā''śrame || 76 ||
[Analyze grammar]

dehi naḥ kṛpayā śāntyā vinayena raṇena vā |
lomaśastaṃ kharvaṭaṃ ca prāha nemā dhanaṃ mama || 77 ||
[Analyze grammar]

bālakṛṣṇasya tu dhanaṃ kathaṃ dātuṃ samutsahe |
anādiśrīkṛṣṇanārāyaṇaḥ śrīparameśvaraḥ || 78 ||
[Analyze grammar]

tasya śāśvatanikṣepaḥ kathaṃ dīyeta vai mayā |
yātaca bālakṛṣṇaṃ taṃ yatheṣṭaṃ kurutā'thavā || 79 ||
[Analyze grammar]

ityuktaḥ sa kharvaṭastu natvā yayau nṛpaṃ prati |
uvācā'nupūrvikāyugvākyaṃ śrutvā damastadā || 80 ||
[Analyze grammar]

prairayat kanyakā hartuṃ sarvān daityān bhayaṃkarān |
sainyaṃ lomaśabhūbhāgaṃ samāvṛṇot samantataḥ || 81 ||
[Analyze grammar]

dharṣayantu cāharantu mardayantu ca kanyakāḥ |
nītvā nītvā samāyāntu tvevaṃ sainyabhaṭāstadā || 82 ||
[Analyze grammar]

ākrośanto dudruvuśca garjayantaḥ parasparam |
yatra tāḥ kanyakāḥ santi dṛṣṭvā dudruvurantikam || 83 ||
[Analyze grammar]

kolāhalaṃ tathā dṛṣṭvā bhītāstu kanyakā harim |
sasmarurlomaśaṃ nivedayāmāsurmahābhayam || 84 ||
[Analyze grammar]

dhyānastho lomaśastatra bālakṛṣṇaṃ hariṃ prabhum |
smṛtvā vai stambhanamantraṃ prākṣipat kṣaṇamātrataḥ || 85 ||
[Analyze grammar]

tāvat sainyaṃ jaḍībhūtaṃ vṛkṣastambā yathā tathā |
sarvaṃ niśceṣṭamevā''sīt kāṣṭhaputtalikā yathā || 86 ||
[Analyze grammar]

hāhākāro mahānāsīd damanasya bhaṭeṣu ca |
nāyakāścāti santrastā mṛtyumukhe gatā iva || 87 ||
[Analyze grammar]

atha bālaḥ kṛṣṇanārāyaṇo jñātvā'tidāruṇam |
priyāṇāṃ ca tadā kaṣṭaṃ cāgacchat kanyakāḥ prati || 88 ||
[Analyze grammar]

lomaśaṃ ca muniṃ natvā śaṃkhacakradharaḥ prabhuḥ |
saumyadṛṣṭyā priyā vīkṣya hasaṃstasthau kṣaṇaṃ puraḥ || 89 ||
[Analyze grammar]

lomaśena pradatte tvāsane vai niṣasāda saḥ |
bhayodvignāḥ kanyakāśca rakṣa nātheti vai jaguḥ || 90 ||
[Analyze grammar]

atha te jaḍatāṃ prāptā damanādyāḥ śilā iva |
manasā śaraṇaṃ jagmurlomaśaṃ parameśvaram || 91 ||
[Analyze grammar]

aparāddhaṃ yuddhabalairnātmabalaiḥ kṛpāṃ kuru |
ātmabalāṃśaleśena balaṃ no vilayaṃ gatam || 92 ||
[Analyze grammar]

nirbalāścā'balāstulyāstato naścā'balājanān |
jaḍabhāvāt pravicāvya jīvanaṃ dehi naḥ prabho || 93 ||
[Analyze grammar]

ityevaṃ te hṛdā munerlomaśasya tu pādayoḥ |
śaraṇaṃ nemuratyarthaṃ tadā'nugrahavān muniḥ || 94 ||
[Analyze grammar]

jaḍabhāvaṃ stambhanaṃ mocayāmāsa hare puraḥ |
atha duṣṭasvabhāvena damanena niyojitāḥ || 95 ||
[Analyze grammar]

punaḥ kanyāḥ samākraṣṭuṃ nipetuḥ śyenavattadā |
dṛṣṭvā'parāddhaṃ bhagavān sudarśanaṃ mumoca ha || 96 ||
[Analyze grammar]

vahnijvālāmayaṃ naikarūpadhṛk sarvatodiśam |
ciccheda sasyavad daityān lakṣaśastatra raṃhasā || 97 ||
[Analyze grammar]

kṣaṇamātreṇa sainyaṃ tat nāyakā damakastathā |
sarve chinnāstadā dvedhā naikaḥ śeṣo'pi vidyate || 98 ||
[Analyze grammar]

dagdhāḥ sarve'pi tatraiva saudarśanena vahninā |
sudarśanaṃ harerhaste nītvā''tmanaḥ samāgatam || 99 ||
[Analyze grammar]

kṛṣṇamūrtau layaṃ yātā lakṣātmānastu rādhike |
bhagavāṃścakramādāya natvā ca lomaśaṃ munim || 100 ||
[Analyze grammar]

vīkṣyā''bhāṣya priyāḥ sarvāḥ kanyakā hi muhurmuhuḥ |
bālarūpaṃ vidhāyaiva paryaṃkikāṃ samāyayau || 101 ||
[Analyze grammar]

ityevaṃ bhagavāṃścakre daityalakṣapraṇāśanam |
kṣaṇādvai kimasādhyaṃ śrīpateḥ śrīrādhikāpateḥ || 102 ||
[Analyze grammar]

yatrā'surā vinaṣṭāste cakreṇa nihatāstadā |
cakrakhātā'bhavatprakhyā bhūmiḥ sā sarasastaṭe || 103 ||
[Analyze grammar]

cakratīrthaṃ tu tajjātaṃ cāśvapaṭṭasarovare |
evaṃ bhagavatā tatra bhūbhāraharaṇaṃ kṛtam || 104 ||
[Analyze grammar]

śrotuḥ śrāvayituḥ smarturvācayituścamatkṛteḥ |
mokṣaḥ syādeva vā smṛddhirbhavet sukāma ityapi || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne dakṣiṇodadhisthadamanakadaityasya kanyakā hartuṃ lomaśāśramamāgatasya lomaśena kṛto jaḍībhāvo bālakṛṣṇena sudarśanena kṛtaḥ sasainyasya dhvaṃso mokṣaścetyādinirūpaṇanāmā dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 12

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: