Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 13
śrīkṛṣṇa uvāca |
śṛṇu rādhe hyasurāṇāṃ pāvakaḥ śrīnarāyaṇaḥ |
sarvān daityān nijalīnān kṛtvā dhāmni svako'nayat || 1 ||
[Analyze grammar]
adhamoddhāra evaṃ śrībhagavān puruṣottamaḥ |
daityānāṃ dānavānāṃ rakṣasāṃ dviṣāṃ virodhinām || 2 ||
[Analyze grammar]
śaraṇaṃ svaṃ prapannānāmārttihā mokṣado hi saḥ |
anugraho'yaṃ kṛṣṇasya śrīpateḥ paramātmanaḥ || 3 ||
[Analyze grammar]
kṛpāsādhyo hyayaṃ mokṣaḥ pāritoṣikavanmataḥ |
śṛṇu tvaṃ rādhike daityā mokṣaṃ gatā mṛtā iti || 4 ||
[Analyze grammar]
śrutvā damanapatnī ca śīlahākhyā tathā'parāḥ |
mārtaṇḍādipradhānānāṃ vīraśmidyuhanādikāḥ || 5 ||
[Analyze grammar]
dhībhakṣyā vānasī śauṇḍī mātīryā kaṇḍikā hṛti |
kuṇṭhā kāluṣikī dhūmrā pādhūlī ca rajo'ṇḍikā || 6 ||
[Analyze grammar]
karaṃdhamī ca vikaṭī datkaṭī dāmanī rukhā |
dāminī tālajaṃghā ca dīrghikā daṇḍikā ghaṭī || 7 ||
[Analyze grammar]
horā āyā damā diṣṭiḥ piṣṭiḥ pāmpī prakuṇḍikā |
karaṇḍikādyāśca tathā pradhānānāṃ priyāstu tāḥ || 8 ||
[Analyze grammar]
samākarṇya tu daityānāṃ mṛtyuṃ rurudurutsvarāḥ |
hā hatāḥsmeti cukruśurvyastakeśā vimūrchitāḥ || 9 ||
[Analyze grammar]
vinaṣṭasarvaśṛṃgārāḥ sarvasaubhāgyavarjitāḥ |
prāṇahīnā iva lakṣādhikā vaidhadhyapīḍitāḥ || 10 ||
[Analyze grammar]
athā''yāt tatra vai tāsāṃ gurvī vai śukrajīvanī |
sāntvayāmāsa bodhena vairaniryāpanaṃ tathā || 11 ||
[Analyze grammar]
vayaṃ sarvā gamiṣyāmo haniṣyāmaśca lomaśam |
bālaṃ hatvā kariṣyāmo vināthāḥ sarvakanyakāḥ || 12 ||
[Analyze grammar]
sajjābhavatha sarvāśca patyarthaṃ prāṇadāyikāḥ |
svāmimārgaṃ gamiṣyāmaḥ kṛtvā vairasya tarpaṇam || 13 ||
[Analyze grammar]
yā na patyuḥ kṛte naṣṭā jīvitā'pi mṛtā hi sā |
patirdhanaṃ hi nārīṇāṃ tadgate vigataṃ dhanam || 14 ||
[Analyze grammar]
patirdaivaṃ patirbhāgyaṃ saubhāgyaṃ patireva ca |
svāmī mānaṃ patiḥ śobhā pratiṣṭhā svāmini sthitā || 15 ||
[Analyze grammar]
keśāḥ kaṃkaṇamābhogāḥ śobhante patijīvanāḥ |
teṣāṃ nāśe jīvanaṃ tu naṣṭaṃ strīṇāṃ tato januḥ || 16 ||
[Analyze grammar]
nirarthakaṃ bhavet paścānmaraṇaṃ sārthakaṃ bhavet |
satīrūpeṇa martavyaṃ vairaniryāpanaṃ vinā || 17 ||
[Analyze grammar]
nirarthikā mṛtiḥ sā'tra na sā patyuḥ praśāntaye |
vairaniryāpanaṃ kṛtvā sṛtiḥ patyuḥ praśāntidā || 18 ||
[Analyze grammar]
tasmādāyāta sarvāśca sambhūya kṛtaniścayāḥ |
sannahya sarvā yotsyāmo haniṣyāmaśca kanyakāḥ || 19 ||
[Analyze grammar]
lomaśasya jaṭājūṭān troṭayiṣyāma eva ca |
bālakṛṣṇaṃ hariṣyāmo mārayiṣyāma eva vā || 20 ||
[Analyze grammar]
ityāmantrya tadā daityapatnyo lakṣā'tilakṣakāḥ |
śīlahādyāḥ śastrayuktāḥ samutpeturvihāyasā || 21 ||
[Analyze grammar]
śaktitomarakhaṅgā'sibhūśuṇḍīmudgarā''yasān |
cipīṭakān muśalāṃśca daṇḍān dantrān triśūlakān || 22 ||
[Analyze grammar]
kuntān sitāḥ kṛpāṇāṃśca cakrāṇi paṭṭiśān śarān |
kuntalān churikā vedhān dṛṣado yaṣṭikāḥ kaśān || 23 ||
[Analyze grammar]
śaṃkūnaṃkuśakān bhallān vaṃśānagnimukhān karān |
kṣepaṇān bandhanān pāśān raśmīn pannigaḍān kaṭān || 24 ||
[Analyze grammar]
kuṭhārān paraśūn kāṣṭhopalāḥ pādāṃśca śṛṃkhalāḥ |
evaṃ bahuvidhān śastrahetīn dhṛtvā'surastriyaḥ || 25 ||
[Analyze grammar]
varmayuktāścarmayuktāḥ sthālīgopitamūrdhajāḥ |
sakacchā baddhakaṭikāḥ sudṛḍhāmbarabandhanāḥ || 26 ||
[Analyze grammar]
satrāṇasādhanā yānairvyomnā vāditraniḥsvanaiḥ |
trāsayantyo jagatsarvaṃ cāyayurlomaśāśramam || 27 ||
[Analyze grammar]
madyapānāraktanetrā māṃsādanapramādikāḥ |
unmattavatpralāpinyaścāvaterurbhuvaṃ prati || 28 ||
[Analyze grammar]
kṛṣṇakajjalaśṛṃgādikṛtacitrānanāstadā |
stanayoḥ raktacandrābhicakrādibhirbhayaṃkarāḥ || 29 ||
[Analyze grammar]
chindhi māraya bhindhīti khādayainaṃ ca mardaya |
carvaya prāṇataścainaṃ pracūrṇaya madādibhiḥ || 30 ||
[Analyze grammar]
āntrāṇyāsāṃ karṣayantu peṣayantu śilātale |
mastakāni sphoṭayantu pibantu rudhirāṇi ca || 31 ||
[Analyze grammar]
carvayantu ca māṃsāni kanyakānāṃ harestathā |
lomaśaṃ khaṇḍaśaḥ sakhyaḥ kurvantu bhavatīvrajāḥ || 32 ||
[Analyze grammar]
anenā'smatsvāmino vai hatā bhasmā'tra vidyate |
lomaśaṃ prathamaṃ cātra mārayantu prahārakaiḥ || 33 ||
[Analyze grammar]
karṣayantu tato mūtrakardame malamiśritam |
kardamaṃ cāsya ca mukhe nikṣipantu ca cakṣuṣoḥ || 34 ||
[Analyze grammar]
netre cotpāṭayantvasya śūle cāropayantu ca |
dvedhā padbhyāṃ viniṣpīḍya dvidalaṃ kārayantu ca || 35 ||
[Analyze grammar]
evaṃ tā vadamānā vai lomaśasyā''śramaṃ gatāḥ |
parito vanavṛkṣādyān nāśayāmāsurugragāḥ || 36 ||
[Analyze grammar]
vallīrvināśayāmāsurgrāhayāmāsurutkarāḥ |
mayūrādīn śukān haṃsān hariṇān jaghnurulbaṇāḥ || 37 ||
[Analyze grammar]
lomaśarṣiryoṣitāṃ tān gaṇānnaivā'valokayat |
strīṇāmabhibhavaḥ puṃsā naiva kāryaḥ kadācana || 38 ||
[Analyze grammar]
tatrāpi muninā naivaṃ vicāryeti dadau na hṛt |
tāvattāstu samāyātāḥ saśastrā dhartumeva tam || 39 ||
[Analyze grammar]
ṛṣiṃ sarvāḥ kanyakāśca nāśayituṃ prarebhire |
vilokyaitattu ṛṣiṇā jalamādāya sarvataḥ || 40 ||
[Analyze grammar]
svasya rakṣā kanyakānāṃ tathā rakṣā kṛtā tadā |
kṣiptaṃ jalaṃ vahnirūpaṃ vyajāyata dadāha tāḥ || 41 ||
[Analyze grammar]
vahniḥ prākārarūpeṇā'vyāpnot saṃparitastadā |
daityastrīṇāṃ mahat sainyaṃ vartulākāravahnirāṭ || 42 ||
[Analyze grammar]
ūrdhvaṃ vitānarūpaśca bhūtvā rurodha rākṣasīḥ |
dadruvurdahyamānāstā bālakṛṣṇālayaṃ prati || 43 ||
[Analyze grammar]
atha kanyā api sarvā lomaśo munirāḍapi |
mitho jagurimā rākṣasyo vai yānti hariṃ prati || 44 ||
[Analyze grammar]
mārayiṣyanti taṃ bālaṃ mātaraṃ pitaraṃ ca vā |
atha strībhirna yoddhavyaṃ puruṣaiḥ sarvathā yataḥ || 45 ||
[Analyze grammar]
strībhiḥ sākaṃ suyoddhavyaṃ strībhireva hi dharmataḥ |
bhavatyaḥ kanyakāḥ sarvā dhārayantu hi varma ca || 46 ||
[Analyze grammar]
śastrāṇīmāni sarvāṇi dhārayantu yathāyatham |
mantrān divyān dhārayantu nāśayantu ca tā drutam || 47 ||
[Analyze grammar]
ityuktvā lomaśaḥ śīghraṃ patyarthaprāṇarakṣikāḥ |
kanyakāḥ śrāvayāmāsa śrīsvāmikavacaṃ tadā || 48 ||
[Analyze grammar]
trirācamya hariṃ dhyātvā prāṇānāyamya tristathā |
mastake me harerastu mastakaṃ ca mukhe mukham || 49 ||
[Analyze grammar]
netrayorme'sya netre stāṃ śravasorme'sya vai śravau |
mamakaṇṭhe hareḥ kaṇṭho hastayorme hareḥ karau || 50 ||
[Analyze grammar]
vakṣasi stanayorme ca harervakṣaḥstanau tathā |
udare me hare rastūdaraṃ kaṭyāṃ hareḥ kaṭiḥ || 51 ||
[Analyze grammar]
pṛṣṭhe pṛṣṭhaṃ nitambayorme nitambau harestathā |
gupte guptaṃ tathā sakthnoḥ sakthinī pādayoḥ pade || 52 ||
[Analyze grammar]
sarvā mūrtirharerastu mayi sarvāṃgamūrtike |
itinyāsān vidhāyaiva svāmikavacamuccaret || 53 ||
[Analyze grammar]
om anādiśrīkṛṣṇanārāyaṇaḥ sarvaprahetimān |
divyavimānamārūḍhaḥ sarvarakṣāṃ karotu naḥ || 54 ||
[Analyze grammar]
śaṃkhacakragadāpadmacarmāsicāpapāśavān |
dhanustriśūlaśaravān śastrebhyo'vatu no hariḥ || 55 ||
[Analyze grammar]
vyomni divyakramo'vyānno'nale kṛṣṇanarāyaṇaḥ |
vāyau prāṇapatiḥ pāyājjale svāmī parātparaḥ || 56 ||
[Analyze grammar]
pṛthvyāmavyād bālakṛṣṇo yuddhe'vyātpuruṣottamaḥ |
śastrāstramantrapātebhyo'vyānnaḥ patiḥ phalasthitaḥ || 57 ||
[Analyze grammar]
indrajālādimāyābhyo'ntarātmā'vyāt śriyaḥ patiḥ |
priyasvāmī kṛṣṇanārāyaṇo'vyātkālavegataḥ || 58 ||
[Analyze grammar]
rākṣasībhyaḥ kṛṣṇakāntaścāvyādanavadhānataḥ |
mṛpyurogā'cintyabhībhyaḥ pātu na kṛṣṇavallabhaḥ || 59 ||
[Analyze grammar]
bhautikebhyo vikārebhyaḥ pātu no'kṣaradhāmapaḥ |
sarvāvasthāsu sarvebhyaḥ pātu tvantaragaḥ prabhuḥ || 60 ||
[Analyze grammar]
saṃhara rākṣasīsainyaṃ rakṣaya kanyakākulam |
ānandaya tato naśca jayaṃ dehi pareśvara || 61 ||
[Analyze grammar]
omanādikṛṣṇanārāyaṇo'sya devatā'vatu |
lomaśāya namaḥ svāmikavacasyarṣaye sadā || 62 ||
[Analyze grammar]
kambharāśrīmahālakṣmyai rakṣākartryai namo'vatu |
nārāyaṇāya gopālakṛṣṇāya ca namo'vatu || 63 ||
[Analyze grammar]
ityuccāvitamevaitat kavacaṃ koṭirūpadhṛka |
kṣaṇādajāyata koṭisūryavarculamujjvalam || 64 ||
[Analyze grammar]
kanyāstā dhārayāmāsū rādhike ca tvayā saha |
mañjulā pārvatī lakṣmīḥ prabhā haṃsā ca māṇikī || 65 ||
[Analyze grammar]
koṭikoṭyaḥ svarṇavarṇaṃ dadhyustacchedavarjitam |
avṛṇaṃ cā'viyuktaṃ ca varma varṣmasu pūritam || 66 ||
[Analyze grammar]
komalaṃ niṣṭhuraṃ cāpi sukhasparśaṃ ca rakṣakam |
dhṛtvā jalena sākaṃ ca śastrāstramantrakān papuḥ || 67 ||
[Analyze grammar]
kanyakāvarmamantrāḍhyā yugapat kṛpayā'bhavan |
grasatvetat kṛṣṇakāntaḥ kāntārthamoṃ kṣaḥ phaṭ svāhā || 68 ||
[Analyze grammar]
jajapustā mantramevaṃ cāṣṭottaraśataṃ tadā |
yuddhe sarvatra cānyatra yaḥ smṛto rakṣako'sti vai || 69 ||
[Analyze grammar]
mantraścāyaṃ dhṛtastābhirjaptaścāpi tataḥ param |
lomaśaḥ pradadau tābhyo'ṇimādyāḥ siddhayastathā || 70 ||
[Analyze grammar]
aiśvaryāṇi samastāni cā'pradhṛṣyāṇi yānyapi |
sandhinīyojinīkṣatavāriṇīśūlahāriṇīḥ || 71 ||
[Analyze grammar]
jalā''camanasārdhaṃ vai dadau vidyāḥ sahasraśaḥ |
anekarūpabhavanaṃ mṛṣāsatyavidhāraṇam || 72 ||
[Analyze grammar]
antardhānaṃ punarbhāvaṃ sarvavidyā dadau tadā |
koṭyarbudānāṃ kanyānāṃ sainyaveṣāṃstadā drutam || 73 ||
[Analyze grammar]
jalabindvabhyukṣaṇena kṛtavān lomaśo muniḥ |
tūryavāditrayānāni gajasiṃhā'śvakāni ca || 74 ||
[Analyze grammar]
haṃsagaruḍayānāni kṣaṇājjalena cā'karot |
tāvat tūryāṇyavādyantotpeturvyomni kumārikāḥ || 75 ||
[Analyze grammar]
yatrā'ste bhagavān kṛṣṇo bālaḥ svāmī gṛhāntare |
kṣaṇadhyānena gatvaitāścā'mbaraṃ prāpya cāgrataḥ || 76 ||
[Analyze grammar]
rākṣasīnāṃ tu sainyānāṃ vāraṇārthaṃ vyavasthitāḥ |
rādhā lakṣmīḥ ramā śrīśca pārvatī māṇikī prabhā || 77 ||
[Analyze grammar]
maṃgalā manasā revā bhārgavī ca sarasvatī |
gaṃgā ca mañjulā bhaktirmuktirekādaśī ratiḥ || 78 ||
[Analyze grammar]
haṃsā saguṇā tulasī kamalā virajā satī |
mūrtiśca gomatī svarṇarekhā jayā ca nandinī || 79 ||
[Analyze grammar]
durgā lalitā sāvitrī dolā puṣpā kalāvatī |
badarī mādhavī pampā ṣaṣṭhī prītiḥ ṛtadhvajī || 80 ||
[Analyze grammar]
mauktikā lāḍakī devī manuḥ kastūrikā sitā |
haimī śāntiḥ praśāntā ca campā godāvarī yamī || 81 ||
[Analyze grammar]
ojasvatī ca savitā ratnā miṣṭā'mṛtā dhaniḥ |
caturā vajrikā muktā suśīlā śyāmikā'malā || 82 ||
[Analyze grammar]
santuṣṭā candrikā kāntiḥ kuṃvarī ca śivādikāḥ |
etāścānyāḥ śataṃ cāpi catvāriṃśattadgragāḥ || 83 ||
[Analyze grammar]
saināpatye'bhavannagragatāḥ koṭyo balātmikāḥ |
harṣanādāṃstadā cakrurjayakṛṣṇanarāyaṇa || 84 ||
[Analyze grammar]
jaya kānta mahākānta parameśvara vai jaya |
jaya svāmin jaya nātha lomaśo'pi jayatviha || 85 ||
[Analyze grammar]
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
evaṃ mantraṃ raṭantyaśca rodhayāmāsurāsurīḥ || 86 ||
[Analyze grammar]
grasatvetat kṛṣṇakāntaḥ kāntārtham oṃ kṣaḥ phaṭ svāhā |
mantrajāpaṃ tadā'kurvan vārayāmāsurāsurīḥ || 87 ||
[Analyze grammar]
ākasmikaṃ rākṣasīnāṃ sainyaṃ cāmbaramārgataḥ |
samāyātaṃ vīkṣya mātāpitarau vāsino'pare || 88 ||
[Analyze grammar]
bhayaṃ prāpustadā bālakṛṣṇo bhūtvā kiśorakaḥ |
pitṛbhyāmāha bhetavyaṃ naiva naiva ca naiva ca || 89 ||
[Analyze grammar]
niryātuṃ vidhavā vairaṃ rākṣasyo yoddhumāgatāḥ |
striyo naiva prahantavyā mayā kvāpi nareṇa yat || 90 ||
[Analyze grammar]
lomaśenāpi hantavyā naiva naiva kadācana |
vahninā''śramarakṣāṃ sa cakāra gururāḍ yataḥ || 91 ||
[Analyze grammar]
tā bhītāśca tato'trāpi māṃ hantuṃ cāgatāḥ khalu |
lomaśapreṣitāstābhiryuddhyantāṃ kanyakāstvimāḥ || 92 ||
[Analyze grammar]
sannaddhā mantraśastrāstrayuddharmodibṛṃhitāḥ |
koṭiśastā imāḥ sainyarūpeṇā'mbarasaṃsthitāḥ || 93 ||
[Analyze grammar]
yuyutsantīcchayā me'mba nā'tra citraṃ kathaṃcana |
iti kṛṣṇe pravadite garuḍān haṃsavājinaḥ || 94 ||
[Analyze grammar]
gajān yānāni divyāni brahmaviṣṇumaheśvarāḥ |
dadurvyomni kanyakābhyo rathān vimānakāni ca || 95 ||
[Analyze grammar]
vīrakanyāmahāsainyaṃ vāhanairupaśobhitam |
yāvat tāvattu rākṣasyaḥ samutpetuḥ samantataḥ || 96 ||
[Analyze grammar]
tāḍayāmāsuratyugraṃ vīrakanyāgaṇaṃ tadā |
kanyakā raṇacaṇḍyastāḥ pratitāḍanamācaran || 97 ||
[Analyze grammar]
gajānāṃ vājināṃ haṃsagaruḍānāṃ ninādanam |
siṃhānāṃ devayānānāṃ garjanaṃ cāṇḍamāvṛṇot || 98 ||
[Analyze grammar]
gardabhānāṃ tathoṣṭrāṇāṃ kukkuṭānāṃ ca rakṣasām |
śunāṃ ca jambukānāṃ cā'krośāstatrā'bhavan prati || 99 ||
[Analyze grammar]
hetīnāṃ cā''yudhānāṃ ca śarāṇāṃ pātanāni vai |
hantrīṇāṃ yoṣitāṃ cānyonyaṃ deheṣvabhavan muhuḥ || 100 ||
[Analyze grammar]
nijaghnustomaraiḥ kāścit kāścijjaghnuḥ kṛpāṇakaiḥ |
kāścit keśān pragṛhyaiva cikṣipuḥ pṛthivītale || 101 ||
[Analyze grammar]
anyā jaghnurgadābhiśca tathā'parāstu mūśalaiḥ |
bhindīpālaiścetarāśca nijaghnuścā'sibhiḥ parāḥ || 102 ||
[Analyze grammar]
khaḍgaiścānyā upalābhiḥ pāṣāṇaiḥ kṣepaṇaistathā |
śṛṃkhalābhistathā daṇḍairnārācaiśca śaraiḥ parāḥ || 103 ||
[Analyze grammar]
hanyante tatra rākṣasyo jīvato na tu kanyakāḥ |
śaktibhirmudgaraiścānyā bhūśuṇḍībhistathā'parāḥ || 104 ||
[Analyze grammar]
ghnanti krodhānaladagdhā oṣṭhacarvaṇaroṣitāḥ |
daṇḍairdantaistriśūlaiśca cipīṭakaiśca paṭṭiśaiḥ || 105 ||
[Analyze grammar]
mūḍhamārāṇyapatan vai sitābhiśca kṛpāṇakaiḥ |
kuntaiḥ kuntalakaiścāpi śaraiścakraiśca mūśalaiḥ || 106 ||
[Analyze grammar]
churikābhirdṛṣadbhiśca yaṣṭikābhiśca vedhanaiḥ |
bhidyante brahmarandhrāṇi chidyante sakthibāhavaḥ || 107 ||
[Analyze grammar]
śaṃkubhiḥ kuśakairbhallairvaṃśairagnimukhaiḥ karaiḥ |
vidīryante hṛdayāni stanāni mastakāni ca || 108 ||
[Analyze grammar]
baddhyante raśmipāśaiśca kṣipyante kaṭakādibhiḥ |
kuṭhāraiḥ paraśubhiśca vibhidyante kabandhakāḥ || 109 ||
[Analyze grammar]
śṛṃkhalābhiḥ pratāḍyante jvālyante cānalaistadā |
rākṣasyaḥ kanyakā hanyante'ndhatāḍanakairmithaḥ || 110 ||
[Analyze grammar]
evaṃ vai tumulastatra saṃgrāmaḥ samajāyata |
na kasyāścicchrūyate'tra śabde yuddhapragarjanaiḥ || 111 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne rākṣasīnāṃ kanyakānāṃ ca aśvapaṭṭasaraḥsannidhau tumulayuddhāraṃbho nāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 13
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!