Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 530 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
mānavānāṃ vividhānāmitikartavyatāvratam |
upakārāya me brūhi yathā mokṣodayo bhavet || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
ahiṃsā sarvato jyeṣṭhā sarveṣāṃ puṇyadaṃ vratam |
ātmane tuṣṭidānaṃ ca paraṃ puṇyapradaṃ matam || 2 ||
[Analyze grammar]

yathākathañcijjīvānāṃ deyaṃ sukhaṃ ca toṣaṇam |
kāyena manasā vācā kriyayā vastubhistathā || 3 ||
[Analyze grammar]

āśīrvādāśca labhyante śreyo mokṣaśca sampadaḥ |
snānaṃ dhyānaṃ mama pūjā naivedyaṃ sevanaṃ tathā || 4 ||
[Analyze grammar]

paropakāraḥ santoṣaḥ kartavyāni sadā janaiḥ |
viṣṇuprasādabhojī ca jīvanmukto bhavejjanaḥ || 5 ||
[Analyze grammar]

viṣṇumantraṃ gṛhītvā ca kṛtvā vai gurusevanam |
dhyātvā kṛṣṇapadāmbhojaṃ mokṣasthānamavāpnuyāt || 6 ||
[Analyze grammar]

gurūṇāṃ pūjanaṃ nityaṃ kartavyaṃ poṣaṇaṃ tathā |
sarveṣāmapi vandyānāṃ pitā svasya mahān guruḥ || 7 ||
[Analyze grammar]

pituḥ śataguṇā mātā mātuḥ śataguṇaḥ suraḥ |
surasya mantradaścaturguṇo gururhi mokṣadaḥ || 8 ||
[Analyze grammar]

mokṣadasya śataguṇo jñānamokṣaprado guruḥ |
guruḥ pratyakṣa īśeśo gururnārāyaṇaḥ prabhuḥ || 9 ||
[Analyze grammar]

uddeśe dīyate tasmai surāya gurave śruteḥ |
pratyakṣabhoktā svaguruḥ svayaṃ dehī janārdanaḥ || 10 ||
[Analyze grammar]

gururbrahmā gururviṣṇurgurureva svayaṃ śivaḥ |
śrīgurau sarvadevā vai tiṣṭhanti satataṃ mudā || 11 ||
[Analyze grammar]

gurau tuṣṭe haristuṣṭastena tuṣyanti devatāḥ |
vaiṣṇavaḥ śrīhareprāptikaro gururnarāyaṇaḥ || 12 ||
[Analyze grammar]

brāhmaṇo vaiṣṇavo nityaṃ gururmuktaḥ suraiḥ samaḥ |
tasya pādodakaṃ pītvā śuddhyanti prāṇino hyaghāt || 13 ||
[Analyze grammar]

viṣṇuprasādabhojī tu pavitrāṃ kurute mahīm |
vaikuṇṭhe modate so'nte pārṣado hariṇā saha || 14 ||
[Analyze grammar]

tadāśrayaḥ prakartavyo grāhyo mantrastato'pi ca |
mantragrahaṇamātreṇa jīvanmuktaḥ prajāyate || 15 ||
[Analyze grammar]

puruṣāṇāṃ sahasraṃ sa līlayā tūddharet śuciḥ |
kriyā viṣṇupade yasya saṃkalpāśca tadarpitāḥ || 16 ||
[Analyze grammar]

sa eva śrīharirbodhyo na me tasmātparaḥ priyaḥ |
mantraṃ kvāpi na gṛhṇīyāt daridrād bhaktivarjitāt || 17 ||
[Analyze grammar]

āmiṣaṃ sarvathā bodhyaṃ mama naivedyavarjitam |
yadyapi syāt sudhātulyaṃ tadabhakṣyaṃ prakīrtitam || 18 ||
[Analyze grammar]

dharmavyādhena vai putrīṃ purā jñātvā śuciṃ dvijam |
mataṃgaputraṃ mātaṃgaṃ tasmai dattā yataḥ khalu || 19 ||
[Analyze grammar]

pavitrasya gṛhe putryāḥ paraṃ śreyo bhaviṣyati |
iti vicārya dattā sā kintvekasmin dine punaḥ || 20 ||
[Analyze grammar]

śvaśrūraḥ snuṣāṃ jagādedaṃ vyādhaje hiṃsakātmaje |
kiṃ jānāsi dharmakṛtyamaśuddhe kalahaṃkari || 21 ||
[Analyze grammar]

iti śrūtvā tu sā kanyā yayau svajanakaṃ prati |
prāha māṃ vyādhaje ceti śvaśrūḥ prāha punaḥ punaḥ || 22 ||
[Analyze grammar]

vyādho jagāma jāmāturgṛhaṃ prāha sukhodayam |
bhojanaṃ pradadau śvaśrūrvinā devaniveditam || 23 ||
[Analyze grammar]

na tatra devapūjāpi nā'nnaśuddhirvilokitā |
vaiśvadevaḥ kṛto naiva nā'tithiḥ pūjitastathā || 24 ||
[Analyze grammar]

jalaṃ na gālitaṃ cāpi vahnau ghṛtaṃ na cārpitam |
vyāhṛtirna kṛtā tatra snānaṃ dṛṣṭaṃ na vai gṛhe || 25 ||
[Analyze grammar]

gogrāso bhūtasaṃgrāso na jāmātrā kṛtopi hi |
na devakīrtanaṃ cāpi na sūryanamanaṃ tathā || 26 ||
[Analyze grammar]

śvaśrṛ'gṛhe tadīyaistu daivaṃ paitryaṃ na vai kṛtam |
tatsarvaṃ vīkṣya kanyāyāḥ pitā prabhojanā''sane ||re || 7 ||
[Analyze grammar]

sthitvā prāha mayā tvedad grāhyaṃ naiva bhavedyataḥ |
tasyānnaṃ tvāmiṣaṃ proktaṃ yad devāya na cārpyate || 28 ||
[Analyze grammar]

jalaṃ ca vāruṇītulyaṃ devapādāmṛtaṃ vinā |
tasmānmayā na bhoktavyaṃ bhavadīyaṃ prabhojanam || 29 ||
[Analyze grammar]

mayā putrī yato dattā jñātvā dharmagṛhaṃ śubham |
mokṣārthaṃ sā pradattā vai na tu pāpādanāya vai || 30 ||
[Analyze grammar]

yatra sandhyā japo dhyānaṃ devārcanaṃ samarpaṇam |
kiñcinnāsti tadannaṃ cāmiṣaṃ vāri surāsamam || 31 ||
[Analyze grammar]

mayā tvajānatā putrī sākṣānnarake pātitā |
tvadgṛhānme śuddhirasti devanaivedyajā sadā || 32 ||
[Analyze grammar]

vinā devārpaṇaṃ nāhaṃ bhunajmi tu kadācana |
vyādhaputrīti vai proktā na tattathyaṃ vacastava || 33 ||
[Analyze grammar]

harenaiṃvedyahīno vai vyādhaḥ satyatayocyate |
tasmādvyādho mataṃgastvaṃ brahmakarmavivarjitaḥ || 34 ||
[Analyze grammar]

ahaṃ jātyāpi cedvyādhaḥ karmaṇā naiva naiva ca |
tvaṃ karmaṇā mahāvyādhatulyo bhavasi nityadā || 35 ||
[Analyze grammar]

nā'haṃ putrīṃ preṣayiṣye gṛhaṃ te punarāgame |
ityuktvā prayayau vyādho vaiṣṇavo bhaktarāḍa gṛham || 36 ||
[Analyze grammar]

kṛtvā kṛṣṇārpaṇaṃ sarvaṃ bubhuje'nnajalādikam |
tasmāllakṣmi sarvavarṇairarpitaṃ me śubhaṃ bhavet || 37 ||
[Analyze grammar]

divyaṃ pramokṣadaṃ tvannaṃ jalaṃ patraṃ dalādikam |
brāhmaṇānāṃ sadā bhakṣyaṃ haviṣyaṃ ca nirāmiṣam || 38 ||
[Analyze grammar]

āmiṣasya parityāgāt sūryavattejasā bhavet |
anivedya prabhoktā tu surāmiṣāśano bhavet || 39 ||
[Analyze grammar]

śrāddhaṃ dadyāt sadā toyaṃ dadyādvai pitṛdaivataḥ |
mātā pitā gururbhāryā śiṣyaḥ putraḥ svasā sutā || 40 ||
[Analyze grammar]

anāthā pitṛvaṃśīyā nityaṃ poṣyā gurupriyā |
tāsāṃ vai poṣaṇāt kṛṣṇaścāntarātmā prasīdati || 41 ||
[Analyze grammar]

sarvaṃ kṛṣṇasya yatkiñcinnāhaṃ kartā'smi karmaṇām |
karmaṇā manasā vācā satataṃ cintayettathā || 42 ||
[Analyze grammar]

sarvārpaṇaṃ bhavet karma pūrvakarmanikṛntanam |
bhakṣyā'bhakṣyaṃ vicāryaiva kartavyaṃ karmakṛntanam || 43 ||
[Analyze grammar]

ayaspātre payaḥpānaṃ gavyaṃ siddhānnamityapi |
bhrāṣṭrādikaṃ guḍaṃ madhu nālikerodakaṃ tathā || 44 ||
[Analyze grammar]

phalaṃ mūlaṃ ca yatkiñcidayaḥpātre na bhakṣayet |
dagdhānnaṃ cātitaptaṃ cocchiṣṭaṃ paryuṣitaṃ tathā || 45 ||
[Analyze grammar]

mādakaṃ jīvahiṃsotthamabhakṣyaṃ ca parasya yat |
nālikerodakaṃ kāṃsye tāmrapātre sthitaṃ madhu || 46 ||
[Analyze grammar]

gavyaṃ ca tāmrapātrasthaṃ sarve madyaṃ vinā ghṛtam |
dugdhaṃ salavaṇaṃ madhumiśraṃ tailaṃ guḍaṃ ghṛtam || 47 ||
[Analyze grammar]

pītaśeṣajalaṃ māghe mūlakaṃ bhādrake dadhi |
hastāddhastagṛhītāni rasāni naiva bhakṣayet || 48 ||
[Analyze grammar]

karpūraṃ raupyapātrasthaṃ bhraṣṭaspṛṣṭaṃ na bhakṣayet|| |
hiṃsrakīnāṃ sūkarīṇāṃ camarīṇāṃ vanaukasām || 49 ||
[Analyze grammar]

hariṇīnāṃ vānarīṇāṃ bhallukīnāṃ payastathā |
vājinyuṣṭrīkareṇūnāṃ kharīṇāṃ gavayībhavam || 50 ||
[Analyze grammar]

geṇḍīnāṃ citrakīnāṃ ca dugdhādi naiva bhakṣayet |
agālitaṃ payo vāri takraṃ tailaṃ ghṛtādikam || 51 ||
[Analyze grammar]

anivedyaṃ hareścāpi sarvamabhakṣyameva yat |
pipīlikāmiśritaṃ ca madhu gavyaṃ guḍaṃ rasam || 52 ||
[Analyze grammar]

pakṣibhakṣyaṃ kīṭabhakṣyaṃ śuddhaṃ pakvaphalādikam |
kākabhakṣyamabhakṣyaṃ ca sarveṣāṃ dravyamityapi || 53 ||
[Analyze grammar]

ghṛtapakvaṃ tailapakvaṃ pakvaṃ kevalavahninā |
sūryapakvaṃ kālapakvaṃ bhakṣyaṃ śuddhaṃ bhaved yadi || 54 ||
[Analyze grammar]

sarveṣāmaśucīnāṃ ca jalamannaṃ parityajet |
abhakṣyabhakṣaṇe śuddhiṃ kuryāt kṛṣṇajapaṃ vratam || 55 ||
[Analyze grammar]

śubhā'śubhaṃ tu yatkarma vinā bhogaṃ kṣayo'sya na |
na naṣṭaṃ duṣkṛtaṃ kvāpi jāyate sukṛtena vai || 56 ||
[Analyze grammar]

na naśyati sukṛtaṃ ca duṣṭakṛtenāpi karmaṇā |
kintu puṇyena pāpasya balaṃ kṣīṇaṃ prajāyate || 57 ||
[Analyze grammar]

utpadyate balāt puṇyaṃ pāpaṃ kvacit parasparam |
śrīkṛṣṇārpaṇabhāve tu navaṃ bhogyaṃ na jāyate || 58 ||
[Analyze grammar]

svargaṃ tu sukṛtenaiva nirayo duṣṭakṛtena ca |
karmaṇā nahi mokṣaśca sa tu syānmama sevayā || 59 ||
[Analyze grammar]

jñānāgnau havanaṃ yasya karmaṇastattu bhasmasāt |
mayi vā havanaṃ yasya tattu mokṣaphalaṃ dadet || 60 ||
[Analyze grammar]

śṛṇu pāpena lokānāṃ yathā janma prajāyate |
yāmyadaṇḍottaraṃ janma jāyate kathayāmi tat || 61 ||
[Analyze grammar]

goghnaḥ syād dandaśūkaśca gauśca cāṇḍāla ityapi |
brahmaghno viṭakṛmirbhūtvā mlecchaścāndho bhavetattaḥ || 62 ||
[Analyze grammar]

strīghnaḥ syād yakṣmaṇā grastaḥ śvā daridraśca sarvathā |
garbhaghnaḥ śvā bhavetpaścād ghoṭakaśca bhavettathā || 63 ||
[Analyze grammar]

naraghnaśca gajendraḥ syāt tato bhavet kirātakaḥ |
kukkuṭaḥ kukkuraḥ syānmārjāraghno viḍālakaḥ || 64 ||
[Analyze grammar]

sarpahā ca bhavet sarpo hastī ca ghoṭako'pi ca |
kṣudrajantuvadhakartā kṣudrajantuḥ prajāyate || 65 ||
[Analyze grammar]

aśvatthaghnaḥ śālmaliḥ syāt tataḥ śūdro bhavet punaḥ |
mithyāsākṣyapradātā ca kṛtaghno'tikṛtaghnakaḥ || 66 ||
[Analyze grammar]

viśvāsaghātī mitraghno bhaved gṛdhraḥ punaḥ punaḥ |
sūkaraḥ śvāpado bhūtvā tataḥ śūdraḥ prajāyate || 67 ||
[Analyze grammar]

vastrahārī gavyahārī raupyamuktāpahārakaḥ |
bako bhūtvā śūdrajātistataḥ kuṣṭhī bhavediti || 68 ||
[Analyze grammar]

kośahārī phalahārī dravyahārī tu yakṣakaḥ |
bhūtvā tu cāṣapakṣī syāttataḥ śūdro bhavediti || 69 ||
[Analyze grammar]

pakvadravyāpahārī ca kastūrīmṛgajanmabhāk |
dhānyahartā kṛpaṇaḥ syāt svarṇahartā tu kuṣṭhavān || 70 ||
[Analyze grammar]

krodhī mṛtaḥ kharo maṃkoḍakaḥ sarpaśca vāyasaḥ |
lauhacaurastu nirvaṃśo maṣīcaurastu kokilaḥ || 71 ||
[Analyze grammar]

śuko'pyañjanacaurastu miṣṭacauraḥ kṛmirbhavet |
vipradveṣī gurudveṣī śirasāṃ sa kṛmirbhavet || 72 ||
[Analyze grammar]

raktadravyāpahārī ca raktadoṣānvito bhavet |
ācārahīno mlecchaḥ syāt khañjo bhavati hiṃsakaḥ || 73 ||
[Analyze grammar]

ahaṃkārī karṇahīno badhiraḥ śāstranindakaḥ |
vākyahartā tu mūkaḥ syāt hiṃsakaḥ keśavarjitaḥ || 74 ||
[Analyze grammar]

mithyāvādī śmaśruhīno durvākyo dantahīnakaḥ |
jihvāhīnaḥ satyahārī granthacauro jaḍo bhavet || 75 ||
[Analyze grammar]

aśvagrāhī tvaśvacauraḥ punaścāśvaḥ prajāyate |
tato vai ghoṭakaḥ kṣudro gajacauro gajo bhavet || 76 ||
[Analyze grammar]

chāgacauro bhavecchāgo dānahā mleccha eva ca |
ekākī miṣṭabhoktā syānmakṣikā ca pipīlikā || 77 ||
[Analyze grammar]

tailacaurastailakāro rasacauro haridrakaḥ |
asadoṣadhadātā ca vyālagrāhī bhavejjanaḥ || 78 ||
[Analyze grammar]

puṃścalī syād godhikā ca śṛgālī bhallukī tathā |
taḍāgahā nakrajātiḥ kacchapo matsyako bhavet || 79 ||
[Analyze grammar]

citravastrāpahārastu mayūraḥ syād vanādiṣu |
tejaḥpātrāpahārī ca bhavet kāraṇḍavaściram || 80 ||
[Analyze grammar]

surāṇāṃ pratimācauraścāndhaḥ syādvai punaḥ punaḥ |
pitṛdevārcanahantā śṛgālaḥ śavabhug bhavet || 81 ||
[Analyze grammar]

gurudveṣī daridraḥ syād devadrohī ca dāṃbhikaḥ |
dīpanirvāṇakartā tu khadyotaḥ syādvane vane || 82 ||
[Analyze grammar]

goṇīhartā kapotaḥ syānmālāhartā vihaṃgamaḥ |
carako dhānyacauraḥ syānmāṃsacauraśca kuṃjaraḥ || 83 ||
[Analyze grammar]

viduṣāṃ dukhadaḥ syāttu maṇḍuko vai punaḥ punaḥ |
kāvyadveṣī nakulaḥ syāt kṛkalāsastataḥ param || 84 ||
[Analyze grammar]

kanyāvikrayakārī ca vyādhaḥ syādvai punaḥ punaḥ |
dharmahīnaḥ paśuḥ syācca tailakārastataḥ param || 85 ||
[Analyze grammar]

mithyākalaṃkavaktā ca rajako mūka ityapi |
abhicāraprakartā syād hiṃsakaḥ preta ityapi || 86 ||
[Analyze grammar]

mithyāvaktā ca daivajño vānaro bhāṇḍa ityapi |
ityevaṃ kathitaṃ lakṣmi mukhyaṃ vipākajaṃ phalam || 87 ||
[Analyze grammar]

yasya rāgaśceṣṭabhoge dveṣo'sti viparītake |
tasya janma bhavet karma punaḥ punarvipākajam || 88 ||
[Analyze grammar]

rāgadveṣau gatau yasya buddhiryasya na lipyate |
dharmādharmaparityāgī karmaṇā nahi badhyate || 89 ||
[Analyze grammar]

nendriyāṇi pravartante matvā svaviṣayān prati |
ātmanyevā'rpaṇakartā badhyate nahi karmabhiḥ || 90 ||
[Analyze grammar]

nāryahaṃ vā naro'haṃ vetyevaṃ yo nābhimanyate |
ātmabhāve sadā magnastasya karma na lipyate || 91 ||
[Analyze grammar]

duḥkhaṃ sukhaṃ sukhaṃ duḥkhaṃ dve yasya samatāṃ gate |
parasvabhāvanālopastasya karma na lipyate || 92 ||
[Analyze grammar]

brahmarūpaḥ svayaṃ bhūtvā kurvan brahmārthameva cet |
pravṛtto vartate mayyacyute muktiṃ gato bhavet || 93 ||
[Analyze grammar]

ityevaṃ kathitaṃ lakṣmi karmanirbandhanaṃ mayā |
paṭhanācchravaṇāccāsya karmanikṛntanaṃ bhavet || 94 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne manuṣyasya kartavyaṃ vyādhakanyāmiṣeṇa hareranaivedyabhojināṃ vyādhatvam abhakṣyanirdeśaḥ pāpaphalātmakakarmavipākajanmādidarśanaṃ cetyādinirūpaṇanāmā triṃśadadhikapañcaśatatamo'dhyāyaḥ || 530 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 530

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: