Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 531 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmyekadā ramye tvaśvapaṭṭasarovare |
kuṃkumavāpikākṣetre ṛṣayaścāyayurmudā || 1 ||
[Analyze grammar]

ūrjakṛṣṇāṣṭamīṃ kartuṃ kṛṣṇanārāyaṇasya vai |
jayantyā utsave tvanye raivatācalavāsinaḥ || 2 ||
[Analyze grammar]

vyomamārgeṇa saśiṣyā jvalanto brahmatejasā |
pulahaśca pulastyaśca kratuśca bhṛguraṅgirāḥ || 3 ||
[Analyze grammar]

pracetāśca vaśiṣṭhaśca durvāsāḥ kaṇva ityapi |
kātyāyanaḥ pāṇiniśca kaṇādo gautamastathā || 4 ||
[Analyze grammar]

sanakaśca sanandaśca tathā ṛṣiḥ sanātanaḥ |
kapilaścāsuriścāpi vāyuḥ pañcaśikhastathā || 5 ||
[Analyze grammar]

viśvāmitro vālmīkiśca kaśyapaśca parāśaraḥ |
vibhāṇḍako marīciśca śukro'triśca bṛhaspatiḥ || 6 ||
[Analyze grammar]

gārgyo vātsyo vātsyāyano vyāsaśca jaiministathā |
mitavāgṛṣyasaṃgaśca yājñavalkyaśca maṃkaṇaḥ || 7 ||
[Analyze grammar]

saubhariḥ śuddhajaṭilo bharadvājaḥ subhadrakaḥ |
mārvaṇḍeyo bagadāda āsuriśca viṭaṃkaṇaḥ || 8 ||
[Analyze grammar]

aṣṭāvakraḥ śatānando vāmadevaśca bhāguriḥ |
saṃvartaścāpyutathyaśca naraśca nāradastathā || 9 ||
[Analyze grammar]

jābāliḥ parśurāmaścāpyagastyaḥ paila ityapi |
śālāyano gauramukho'pyupamanyuḥ śrutaśravāḥ || 10 ||
[Analyze grammar]

maitreyaścyavanaścāpi vararuciḥ suparṇakaḥ |
svayaṃprakāśo viśvātmā sāyaṇaḥ pippalāyanaḥ || 11 ||
[Analyze grammar]

ete cānye pramūrdhanyāḥ samājagmurmahotsave |
tān dṛṣṭvā sahasotthāya namaskṛtya puṭāṃjaliḥ || 12 ||
[Analyze grammar]

kuśāsaneṣu ramyeṣu vāsayāmāsa lomaśaḥ |
pūjayāmāsa vidhivat kuśalapraśnapūrvakam || 13 ||
[Analyze grammar]

etasminnantare vyomni tejorāśiḥ prakāśayan |
diśaḥ sarvāḥ paritaścāvatatāra sanātanaḥ || 14 ||
[Analyze grammar]

tejaso'myantare ramyaḥ kumāraḥ kanakaprabhaḥ |
yathaiva pañcavarṣīyaḥ sabhāmadhye samāgataḥ || 15 ||
[Analyze grammar]

praṇemurmunayaḥ sarve lomaśo nāradādayaḥ |
cakruśca svāgataṃ bhrātuḥ sarvajyeṣṭhasya yoginaḥ || 16 ||
[Analyze grammar]

bhagavān śrīkṛṣṇanārāyaṇaḥ svāgatamācarat |
sanatkumāro bhagavānuvāca tānṛṣīṃstadā || 17 ||
[Analyze grammar]

bhadraṃ vo munayaḥ śaśvattapasāṃ phalamīpsitam |
niṣphalaḥ śrīkṛṣṇanārāyaṇe kuśalapraśnakaḥ || 18 ||
[Analyze grammar]

sāmprataṃ kuśalaṃ vaśca darśanaṃ paramātmanaḥ |
bhārāvataraṇāyaiva cāvirbhūtasya sāmpratam || 19 ||
[Analyze grammar]

uvāca śrīkṛṣṇanārāyaṇastaṃ yoginaṃ munim |
dehinaḥ śrīhareścāpi kuśalapraśnamīpsitam || 20 ||
[Analyze grammar]

sanatkumāro bhagavān prāha kṛṣṇanarāyaṇam |
śarīre prākṛte nāthā'kuśalasya hi saṃbhavaḥ || 21 ||
[Analyze grammar]

tatra vai kuśalapraśnaṃ yujyate dehināṃ sadā |
nityadehe kṣemamūrtau sukhapraśnamanarthakam || 22 ||
[Analyze grammar]

raktabindūdbhavā dehā jīvānāṃ kṛtakarmaṇām |
na tu vai śrīkṛṣṇanārāyaṇasyā'kṛtakarmaṇaḥ || 23 ||
[Analyze grammar]

prakṛtīśasyā'kṣarādhipaternityasvarūpiṇaḥ |
sarveṣāmavatārāṇāṃ kāraṇasya hareḥ katham || 24 ||
[Analyze grammar]

nityānandaravanestasya kuśalapraśnamucyate |
raktavīryāśrito dehastava nāsti kadāpi vai || 25 ||
[Analyze grammar]

bhaktānugrahamātreṇa dṛśyase divyavigrahaḥ |
yasyāśrayeṇa jīvānāṃ kuśalaṃ sarvadā bhavet || 26 ||
[Analyze grammar]

yatsparśena ca bhaktānāṃ divyatvaṃ tvādṛśaṃ bhavet |
satvaṃ dhanyo'si bhagavan mānyo'si jagatāmapi || 27 ||
[Analyze grammar]

sarveśvareśvaro'si tvaṃ tvatparo nāsti viśvataḥ |
iti kṛtvā punarnatvā cārcayāmāsa bhāvataḥ || 28 ||
[Analyze grammar]

śrīpatiṃ śrīkṛṣṇanārāyaṇaṃ cākṣaradhārakam |
etasminnantare brahmā sāvitryā saha cāyayau || 29 ||
[Analyze grammar]

pārvatyā saha śaṃbhuśca dharmo mūrtyā sahā''yayau |
ananto nāginīyuktaḥ sūryaḥ saṃjñāsamanvitaḥ || 30 ||
[Analyze grammar]

śaśī ca rohiṇīyuktaḥ śacyā yuktaḥ sureśvaraḥ |
ādityā vasavo rudrā dikpālādyāśca devatāḥ || 31 ||
[Analyze grammar]

sahasā śrīkṛṣṇanārāyaṇaścotthāya bhaktitaḥ |
madhuparkādikaṃ datvā satkāraṃ susamācarat || 32 ||
[Analyze grammar]

praṇemuḥ ṛṣayaḥ sarve devānṛṣīṃstataḥ surāḥ |
ānarcuḥ śrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 33 ||
[Analyze grammar]

athā''sane sthitaḥ sanatkumāraḥ prāha saṃsadi |
mayā dṛṣṭaṃ paraṃdhāma na dṛṣṭaḥ puruṣottamaḥ || 34 ||
[Analyze grammar]

dhāmā'kṣaraṃ lokitaṃ ca na dṛṣṭaścākṣarādhipaḥ |
mayā dṛṣṭastu goloko na dṛṣṭo rādhikāpatiḥ || 35 ||
[Analyze grammar]

tato dṛṣṭaṃ ca vaikuṇṭhaṃ na dṛṣṭaḥ śrīramāpatiḥ |
tato dṛṣṭaśca dugdhābdhirnāsti tatra hariḥ svayam || 36 ||
[Analyze grammar]

pariśrāntaviṣaṇṇena snātaṃ kṣīrodadhestaṭe |
vistīrṇe tatra kamaṭho dṛṣṭo vai naikayojanaḥ || 37 ||
[Analyze grammar]

dhanyo'sīti mayoktaḥ sa nāhaṃ dhanya uvāca mām |
kṣīrodaḥ sāgaro dhanyo jantavo yatra madvidhāḥ || 38 ||
[Analyze grammar]

tato mayā sāgarāya dhanyavādaḥ praśrāvitaḥ |
samudraḥ prāha māṃ nāhaṃ dhanyavādasya pātrakam || 39 ||
[Analyze grammar]

dhanyavādasya pātraṃ tu pṛthivī lokadhāriṇī |
yatra saptābdhayo nityaṃ vasanti ca vitastike || 40 ||
[Analyze grammar]

tato mayā pṛthivyai ca dhanyavādaḥ pravarṇitaḥ |
pṛthivyāha ca māṃ nāhaṃ dhanyavādasya pātrikā || 41 ||
[Analyze grammar]

dhanyavādasya pātraṃ tu śeṣo'nanto mamā''sanam |
yatrā'nantāni cāṇḍāni phaṇāyāṃ santyaṇuryathā || 42 ||
[Analyze grammar]

tato mayā hyanantāya dhanyavādaḥ samarpitāḥ |
anantaḥ prāha māṃ nā'haṃ dhanyavādasya pātrakam || 43 ||
[Analyze grammar]

dhanyavādasya pātraṃ tu kūrmo mamāśrayo mahān |
yasya pīṭhe mādṛśā vai śeṣā vasantyasaṃkhyakāḥ || 44 ||
[Analyze grammar]

tato mayā kacchapāya dhanyavādaḥ samīritaḥ |
kacchapaḥ prāha māṃ nā'haṃ dhanyavādasya bhūmikā || 45 ||
[Analyze grammar]

dhanyavādasya vai bhūmirāpo yatra vasāmyaham |
apsu santi mādṛśā vai kacchapāḥ koṭiśo mune || 46 ||
[Analyze grammar]

tato mayā mahādbhyaśca dhanyavādaḥ pravartitaḥ |
āpaḥ prāhustu māṃ dhanyavādārhā na vayaṃ mune || 47 ||
[Analyze grammar]

dhanyavādasya pātraṃ tu mahātejo jalāśrayam |
tato mayā mahātejomūrtaye dhanyatā'rpitā || 48 ||
[Analyze grammar]

mahātejaśca māṃ prāha mahāvāyorhi dhanyatā |
yogyā'sti ca mayā vāyurdhanyavādena yojitaḥ || 49 ||
[Analyze grammar]

yatrā'nantāni vai sṛṣṭimaṇḍalāni taranti hi |
vāyuḥ prāha ca māṃ nā'haṃ dhanyavādārha īśvaraḥ || 50 ||
[Analyze grammar]

dhanyavādasya pātraṃ tu vyomākāśo hi vartate |
mayā vyomne'rpito dhanyapravādo vyoma cāha mām || 51 ||
[Analyze grammar]

nā'haṃ dhanyo jaḍākāśaścotpattināśavānaham |
dhanyavādasya pātraṃ tu cidākāśo yato mama || 52 ||
[Analyze grammar]

samutpattirvināśaśca sṛṣṭau sṛṣṭau prajāyate |
ahaṃ yasyaikadeśe'smi mayi brahmā haro hariḥ || 53 ||
[Analyze grammar]

vairājaromabhūmisthā vartante śatavārṣikāḥ |
ahaṃ tato dadau cidākāśāya dhanyatāṃ muhuḥ || 54 ||
[Analyze grammar]

cidākāśaśca māṃ prāha nā'haṃ dhanyasya pātrakam |
dhanyasya pātratā śrīmatkṛṣṇanārāyaṇe prabhau || 55 ||
[Analyze grammar]

akṣareśe'nādikṛṣṇanārāyaṇe pumuttame |
yujyate parameśāne'vatārāṇāṃ vidhāyake || 56 ||
[Analyze grammar]

anantapāre sarveśe yasmātsarve pravartate |
yasyaikaromakiraṇāccidākāśā anantakāḥ || 57 ||
[Analyze grammar]

yatra golokadhāmādyāḥ prakāśante sthale sthale |
tādṛkcaitanyagaganavrātā yatkiraṇāt khalu || 58 ||
[Analyze grammar]

tamrā'nādiśrīmatkṛṣṇanārāyaṇe hi dhanyatām |
dehi sanatkumāra tvaṃ sarvadhanyatamāśraye || 59 ||
[Analyze grammar]

yatra muktā nivasanti yato'vatārakoṭayaḥ |
yato vyūhā vāsudevaprabhṛtayo bhavanti ca || 60 ||
[Analyze grammar]

yato dharmo yato vedā yatrā'ntaryāmitā sthitā |
vyāpakaścānvayī yaśca sarvajñaḥ sarvaśaktimān || 61 ||
[Analyze grammar]

yato yajñāḥ karmakāṇḍāḥ pravṛttiścātmanāṃ yataḥ |
yatra cānte nivṛttiśca karmaphalaṃ yato bhavet || 62 ||
[Analyze grammar]

phaladātā karmahetuḥ sarvādiḥ sarvakārakaḥ |
dhanyavādena yoktavyo nānyo dhanyāśrayo mune || 63 ||
[Analyze grammar]

ityukto'haṃ pare loke'kṣaralokātpare sthite |
yogaśaktyā gato draṣṭuṃ dātuṃ ca dhanyavādakān || 64 ||
[Analyze grammar]

kāraṇaṃ kāraṇānāṃ taṃ pravīkṣituṃ svadhāmani |
so'haṃ tatratyamuktānāṃ divyatejobhirāvṛtaḥ || 65 ||
[Analyze grammar]

draṣṭuṃ śakto'bhavaṃ naiva santaṃ ca divyavigraham |
gantuṃ tu śakyate yogād draṣṭuṃ śaktaṃ tvanugrahāt || 66 ||
[Analyze grammar]

adṛṣṭvā taṃ muktavṛndaṃ pṛṣṭvā kva bhagavāniti |
jñātvā virājate tvaśvapaṭṭasaro'ntike śubhe || 67 ||
[Analyze grammar]

kṣetre kuṃkumavāpyāṃ vai lomaśāśramaśobhite |
gehe ca kambharālakṣmyā gopālakṛṣṇamandire || 68 ||
[Analyze grammar]

divyā'divyākṣibhiḥ sarvairdṛśyo'nādinarāyaṇaḥ |
gaccha tvaṃ śrīkṛṣṇanārāyaṇaṃ paśya kṣitau mune || 69 ||
[Analyze grammar]

ityājñāya samāyāto'smyahaṃ darśanahetave |
dhanyavādān pradātuṃ ca tasmai yo'tra virājate || 70 ||
[Analyze grammar]

bālaḥ śrīkambharālakṣmyā gopālakṛṣṇanandanaḥ |
vasanti yatra vedāśca parāvidyā'tra vartate || 71 ||
[Analyze grammar]

sarvānandā muktayaśca yasyā'kṣikoṇake sthitāḥ |
sarve devāśca ṛṣaya īśvarā yanmanobhavāḥ || 72 ||
[Analyze grammar]

tasmāyanādiśrīkṛṣṇanārāyaṇāya vai namaḥ |
svāmine bālarūpāya vallabhāya ca te namaḥ || 73 ||
[Analyze grammar]

muktānāṃ pataye dhāmnāṃ pataye te namonamaḥ |
avatāravṛndadhartre īśvareśāya te namaḥ || 74 ||
[Analyze grammar]

rādhālakṣmīsvāmine te jayāyāḥ pataye namaḥ |
lalitāmāṇikīpadmāpārvatīśāya te namaḥ || 75 ||
[Analyze grammar]

prabhāvṛndātulasīśrīpadmāvatīśa te namaḥ |
mañjulākānta haṃseśa yogīśeśa ca te namaḥ || 76 ||
[Analyze grammar]

kamalākānta siddhīśa te pratyakṣa namonamaḥ |
namohṛdayavāsātha sarvāntaryāmiṇe namaḥ || 77 ||
[Analyze grammar]

namaḥ mayūrapicchāḍhyamukuṭadhāriṇe namaḥ |
namaḥ kaustubhasaṃśobhadvakṣaḥsthalāya te namaḥ || 78 ||
[Analyze grammar]

namaḥ kuṇḍalakarṇāya svarṇahārāya te namaḥ |
sarvaśaktisvarūpāya kāmakāmāya te namaḥ || 79 ||
[Analyze grammar]

naikāsuravināśāya bhaktatrāṇāya te namaḥ |
bhaktavāñcchitadātre te śrīkṛṣṇāya namo namaḥ || 80 ||
[Analyze grammar]

dhanyeyaṃ kuṃkumavāpī dhanyo'yaṃ lomaśo muniḥ |
aśvapaṭṭasaro dhanyaṃ dhanyaṃ vyāghravanaṃ śubham || 81 ||
[Analyze grammar]

dhanyā ime ca ṛṣayo dhanyā drutṛṇabhūruhāḥ |
dhanyāḥ pakṣagamā jīvā dhanyā bhūvāsakāriṇaḥ || 82 ||
[Analyze grammar]

dhanyā narāstathā nāryo dhanyaṃ carācaraṃ tvidam |
yatra vai bālarūpastvaṃ vartase puruṣottamaḥ || 83 ||
[Analyze grammar]

dṛśyase sarvaviṣayo gamyase jñānibhiḥ khalu |
adya naḥ saphalaṃ janma puṇyaṃ naḥ pāravarjitam || 84 ||
[Analyze grammar]

sṛṣṭisañcālakairyo na prāpyate dṛśyase'tra naḥ |
anekajanmaśuddhānāṃ darśanaṃ te'tra yujyate || 85 ||
[Analyze grammar]

asmākaṃ cātra sañjātaṃ puruṣārthacatuṣṭayam |
śaraṇyaṃ yatpadaṃ labdhaṃ pratyakṣaṃ sevanocitam || 86 ||
[Analyze grammar]

ityevaṃ stavanaṃ kṛtvā bālaveṣaṃ pumuttamam |
pupūjuḥ parayā bhaktyā śṛṃgāritaṃ jagatprabhum || 87 ||
[Analyze grammar]

upadāḥ pradaduḥ sarve cakruśca tilakaṃ śubham |
ārārtrikaṃ pracakruśca nemustuṣṭuvurādarāt || 88 ||
[Analyze grammar]

pradakṣiṇaṃ pracakruśca naivedyaṃ vividhaṃ daduḥ |
devā devyaḥ puṣpavṛṣṭiṃ cakruḥ kṛṣṇasya mūrdhani || 89 ||
[Analyze grammar]

mahotsave koṭiśo vai bhuvanānāṃ nivāsinaḥ |
samāyātā jayantyāṃ śrīkṛṣṇanārāyaṇasya te || 90 ||
[Analyze grammar]

darśanaṃ ca prasādaṃ ca caraṇāmṛtamityapi |
śubhāśiṣaśca saṃgṛhya yayurnijālayaṃ mudā || 91 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasyaitat stavaṃ śubham |
paramaiśvaryajanakaṃ sukhadaṃ sampadāpradam || 92 ||
[Analyze grammar]

nirvāṇamokṣadaṃ lakṣmi haribhaktipradaṃ param |
akṣareśapadadātṛ sarvasiddhipradaṃ varam || 93 ||
[Analyze grammar]

lobhamohakāmakrodhakarmamūlanikṛntanam |
balabuddhipradaṃ caiva janmamṛtyuvināśanam || 94 ||
[Analyze grammar]

dhanaputrapriyābhūmipatisampatpradaṃ nṛṇām |
śokaduḥkhaharaṃ yaśca paṭhedvā śṛṇuyācca vā || 95 ||
[Analyze grammar]

bandhanānmucyate duḥkhī bhīto mucyeta vai bhayāt |
rogādvimucyate rogī daridraśca dhanī bhavet || 96 ||
[Analyze grammar]

dasyugrasto ripugrasto hiṃsrajantusamāvṛtaḥ |
stotreṇā'nena vai lakṣmi kalyāṇaṃ labhate janaḥ || 97 ||
[Analyze grammar]

sanatkumāro bhagavān dadau śrīlomaśāya yat |
lomaśaśca dadāvanyaṛṣibhyo mokṣahetukam || 98 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇabhaktāya sarvathā |
dāsabhaktāya dātavyaṃ viduṣe ca mumukṣave || 99 ||
[Analyze grammar]

aśvamedhasahasrācca pṛthivyāśca pradakṣiṇāt |
snānācca sarvatīrthānāṃ stotrametattu puṇyadam || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kuṃkumavāpikākṣetre lomaśāśrame'nādiśrīkṛṣṇanārāyaṇasya jayantyāṃtithau dhanyavādā''śīrvādapradānārthamāgatena sanatkumāreṇa kramaśo dhanyavādārhaparākāṣṭhāśrayā'nādiśrīkṛṣṇanārāyaṇasya ṛṣivrātāya kathita |
mahimādinirūpaṇanāmaikatriṃśadadhikapañcaśatatamo'dhyāyaḥ || 531 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 531

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: