Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 528 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi ṛṣiśreṣṭha āvaṭyastvekadā girim |
raivataṃ kārtike māsi pradakṣiṇaṃ vidhāya ca || 1 ||
[Analyze grammar]

māsatrayaṃ samuvāsa lomaśasyā''śrame tadā |
aśvapaṭṭasarastīre kṛṣṇanārāyaṇālaye || 2 ||
[Analyze grammar]

śivarātrau niśāyāṃ ca pupūja lomaśeśvaram |
prātarbrāhmamuhūrtaṃ ca kṣaṇaṃ nidrā'bhavad yadā || 3 ||
[Analyze grammar]

svapnaṃ tatra dadarśā'sāvṛṣirāvaṭyanāmakaḥ |
divyayānena sa yayau satyalokaṃ tataḥ param || 4 ||
[Analyze grammar]

viṣṇulokaṃ mahāviṣṇorlokaṃ kailāsamāyayau |
vaihāyasena yānena vaikuॆṭhaṃ sa yayau tataḥ || 5 ||
[Analyze grammar]

golokaṃ sa yayau paścād yayāvakṣaradhāma saḥ |
yayau ca paramaṃ dhāmā'nantaṃ parātparātparam || 6 ||
[Analyze grammar]

sarvaśreṣṭhaṃ brahmalokaṃ gatvā dadarśa pūruṣam |
divyaṃ śrīmatkṛṣṇanārāyaṇaṃ muktā'kṣareśvaram || 7 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ muktābhivanditam |
sthitaḥ sa śrīharistasmāyāvaṭyāya jagāda ha || 8 ||
[Analyze grammar]

vada lokeṣu sarvatra kiṃ tvayā cā'valokitam |
āvaṭyaḥ prāha bhagavan atra yadvai vilokyate || 9 ||
[Analyze grammar]

tādṛśaṃ sukhasāmrājyaṃ kutrāpi nāvalokitam |
nā'kṣare na ca goloke na vaikuṇṭhe'mṛte'pi ca || 10 ||
[Analyze grammar]

na ca satye tathā bhūmau te sukhāṃśo na vidyate |
vilakṣaṇaṃ sukhaṃ te'sti nityānandasutṛptidam || 11 ||
[Analyze grammar]

akṣare muktabāhulyaṃ goloke rādhikādayaḥ |
vaikuṇṭhe śrīramādyāśca satye devādayaḥ sthitāḥ || 12 ||
[Analyze grammar]

tadanyatra tu kā vārtā sarvā vai bhogabhūmayaḥ |
golokaṃ cāpi vaikuṇṭhaṃ kailāsaṃ cākṣaraṃ padam || 13 ||
[Analyze grammar]

catvāryetāni te kṛṣṇanārāyaṇasya bhūmikāḥ |
bhaktānāṃ ramaṇārthaṃ ca tvayā vai śāśvatīkṛtāḥ || 14 ||
[Analyze grammar]

ye tu bhaktā yathecchanti sevārthaṃ tāṃstathā tathā |
tṛptiṃ dadāsi dāsyatve premṇā snehena kāmataḥ || 15 ||
[Analyze grammar]

ātmānandastava mūrteḥ paradhāmni viśiṣyate |
sevā''nando'kṣare dhāmni tadanyebhyo viśiṣyate || 16 ||
[Analyze grammar]

dāsyānandaśca goloke sakhyānando vikuṇṭhake |
pūjā''nandaḥ satyaloke yathāyogyaṃ viśiṣyate || 17 ||
[Analyze grammar]

anyatra viṣayānandaḥ kleśamiśro viśiṣyate |
mayā dṛṣṭo'tra bhagavan sa evā'kṣaradhāmani || 18 ||
[Analyze grammar]

mayā cā''lokitaḥ kṛṣṇanārāyaṇo'kṣarā'dhipaḥ |
goloke tvaṃ rādhikeśaḥ kṛṣṇanrāyaṇa īkṣitaḥ || 19 ||
[Analyze grammar]

vaikuṇṭhe tvaṃ lakṣmīśaśca dṛṣṭaḥ kṛṣṇanarāyaṇaḥ |
kailāse tvaṃ lokitaśca vairāgyānandasaṃbhṛtaḥ || 20 ||
[Analyze grammar]

yogī jñānī yatiścāpi śivāpatiḥ svayaṃ hariḥ |
satyaloke tvamevā'si sāvitrīśvara eva ha || 21 ||
[Analyze grammar]

so'yaṃ sūrye mayā dṛṣṭo hiraṇmayaḥ pumān bhavān |
pṛthvyāṃ kuṃkumavāpyāṃ ca gopālakṛṣṇabālakaḥ || 22 ||
[Analyze grammar]

vartase kambharālakṣmīputraḥ kṛṣṇanarāyaṇaḥ |
lomaśasyāśrame tatra mandire vartase prabho || 23 ||
[Analyze grammar]

rādhāṃ kvacit kvacillakṣmīṃ kvacicca pārvatīṃ satīm |
kvacicca māṇikīṃ devīṃ kvacit prabhāṃ ramāṃ kvacit || 24 ||
[Analyze grammar]

padmāṃ jayāṃ ca lalitāṃ haṃsāṃ ca mañjulāṃ kvacit |
padmāvatīṃ satīṃ vṛndāṃ tulasīṃ ca sarasvatīm || 25 ||
[Analyze grammar]

śivāṃ pārśve prapaśyāmi mūlaprakṛtikāṃ kvacit |
kvacinmuktāṃ devikāṃ ca campāṃ haimīṃ ca śāntikām || 26 ||
[Analyze grammar]

kvacittu yoginaṃ sādhuṃ vidvāṃsaṃ ca sanātanam |
vīkṣe rūpāṇi te kṛṣṇa dṛṣṭvā pāraṃ na yāmyaham || 27 ||
[Analyze grammar]

adya me saphalaṃ janma mokṣapāraṃ gato yataḥ |
anekakalpapuṇyena na te darśanamāpyate || 28 ||
[Analyze grammar]

kṛpayā'dya mayā labdhaṃ darśanaṃ te śriyaḥ pate |
ityucyamāne nidrā sā naṣṭā''vaṭayasya tatkṣaṇam || 29 ||
[Analyze grammar]

purataḥ śrīkṛṣṇanārāyaṇaṃ dadarśa sasmitam |
praṇipatya ṛṣiḥ prāha svapnaṃ dṛṣṭaṃ mayā prabho || 30 ||
[Analyze grammar]

vada me tatphalaṃ tvadya kiṃ me syācchāśvataṃ phalam |
kṛṣṇanārāyaṇaḥ prāha śṛṇu tvāvaṭya tatphalam || 31 ||
[Analyze grammar]

śīghraṃ te bhāvinī muktirlomaśasya tu sannidhau |
aśvapaṭṭasarasaśca kṣetrasyā'sya prabhāvataḥ || 32 ||
[Analyze grammar]

śivarātrervratapuṇyāttathā'trāgamanānmune |
gṛhāṇa mantraṃ ye tvatra sannaddhau mokṣaṇe bhava || 33 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
gṛhāṇa tulasīmālāṃ kaṇṭhe kaṇṭhīṃ gṛhāṇa ca || 34 ||
[Analyze grammar]

vad cānyattu te'bhīṣṭaṃ dadāmyatra na saṃśayaḥ |
āvaṭyastu tadā prāha muktiṃ dehi pare'kṣarāt || 35 ||
[Analyze grammar]

sarvalokahitārthaṃ ca svapnajñānaṃ vadātra me |
tathāstviti hariḥ prāha kṛṣṇanārāyaṇaḥ prabhuḥ || 36 ||
[Analyze grammar]

prāha jñānaṃ tadā''vaṭyāṃ ya svapnānāṃ śṛṇu priye |
susvapnadarśanaṃ puṇyaṃ yadi nīcaṃ na vakti ca || 37 ||
[Analyze grammar]

kāśyapaṃ durbhagaṃ nīcaṃ śatrumajñāninaṃ striyam |
tyaktvā rātriṃ ca divase vakti vipraṃ supaṇḍitam || 38 ||
[Analyze grammar]

devālaye ca devaṃ cāpyaśvatthatulasīvaṭam |
uktvā tad dviguṇaṃ puṇyamaprakāśyaṃ caturguṇam || 39 ||
[Analyze grammar]

susvapnadarśane prājño gaṃgāsnānaphalaṃ labhet |
arthaṃ vittaṃ ca bhāryāṃ ca bhūmiṃ putraṃ labheta saḥ || 40 ||
[Analyze grammar]

mokṣaṃ ca paramaiśvaryaṃ labhate sarvavāñchitam |
svapnastu prathame yāme saṃvatsare phalapradaḥ || 41 ||
[Analyze grammar]

dvitīye cāṣṭabhirmāsaistribhirmāsaistṛtīyake |
caturthetvardhamāsena svapnaḥ svātmaphalapradaḥ || 42 ||
[Analyze grammar]

daśāhe phaladaḥ svapno'pyaruṇodayadarśane |
prātaḥ svapnastuphaladastatkṣaṇaṃ yadi bodhitaḥ || 43 ||
[Analyze grammar]

cintāvyādhisamāyukto naraḥ svapnaṃ tu paśyati |
tatsarvaṃ niṣphalaṃ dṛṣṭaṃ divā svapnaṃ ca niṣphalam || 44 ||
[Analyze grammar]

jaḍo mūtrapurīṣeṇa pīḍitaśca bhayākulaḥ |
digambaro muktakeśo na labhet svapnajaṃ phalam || 45 ||
[Analyze grammar]

svapnottaraṃ punarnidrāṃ prayāto na labhet phalam |
svapnaṃ rātrau yaśca vakti na tasya jāyate phalam || 46 ||
[Analyze grammar]

uktvā kāśyapagotraṃ tu vipattiṃ labhate janaḥ |
durgate durgatiṃ yāti nīce vyādhiṃ prayāti ca || 47 ||
[Analyze grammar]

rātrau bhayaṃ ca labhate mūrkhe ca kalahaṃ labhet |
kāminyāṃ dhanahāniḥ syād rātrau caurabhayaṃ bhavet || 48 ||
[Analyze grammar]

nidrāyāṃ labhate śokaṃ paṇḍite vāñchitaṃ phalam |
na prakāśyaśca sa svapno budhena kāśyape kvacit || 49 ||
[Analyze grammar]

gavāṃ hayānāṃ śailānāṃ prāsādānāṃ ca hastinām |
drūṇāmārohaṇaṃ svapne dhanadaṃ parikīrtitam || 50 ||
[Analyze grammar]

bhojanaṃ rodanaṃ vīṇāvādanaṃ dṛśyate yadi |
pratigṛhṇāti vā svapne sasyāḍhyāṃ bhūmimālabhet || 51 ||
[Analyze grammar]

śastrāstreṇa yadi viddho vraṇena kramiṇā tathā |
viṣṭhayā rudhireṇāpi svapne lipto dhanī bhavet || 52 ||
[Analyze grammar]

svapne'pyagamyāgamano bhāryālābhaṃ karoti hi |
mūtrasiktaḥ pibecchukraṃ narakaṃ ca viśatyapi || 53 ||
[Analyze grammar]

nagaraṃ praviśed raktaṃ samudraṃ vā sudhāṃ pibet |
sa cāpnoti śubhāṃ vārtāṃ vipulaṃ ca dhanaṃ labhet || 54 ||
[Analyze grammar]

gajaṃ nṛpaṃ suvarṇaṃ ca vṛṣabhaṃ dhenumityapi |
dīpamannaṃ phalaṃ puṣpaṃ kanyāṃ chatraṃ rathaṃ dhvajam || 55 ||
[Analyze grammar]

dṛṣṭvā kuṭumbaṃ labhate kīrtiṃ ca vipulāṃ śriyam |
pūrṇakuṃbhaṃ dvijaṃ vahniṃ puṣpatāmbūlamandiram || 56 ||
[Analyze grammar]

śukladhānyaṃ naṭaṃ veśyāṃ dṛṣṭvā śriyamavāpnuyāt |
gavāṃ kṣīraṃ ghṛtaṃ dṛṣṭvā cārthaṃ puṇyadhanaṃ labhet || 57 ||
[Analyze grammar]

pāyasaṃ padmapatre ca dadhi dugdhaṃ ghṛtaṃ madhu |
miṣṭānnaṃ svastikaṃ bhuktvā dhruvaṃ rājā bhavediti || 58 ||
[Analyze grammar]

pakṣiṇāṃ vā manuṣyāṇāṃ bhuṃkte māṃsaṃ naro yadi |
bahvarthaṃ śubhavārtāṃ ca labhate vāñchitaṃ phalam || 59 ||
[Analyze grammar]

chatraṃ khaḍgaṃ pādukāṃ ca labdhvā dhānyaṃ ca gacchati |
jale tarettu yaḥ svapne pradhāno jāyate dhruvam || 60 ||
[Analyze grammar]

phalitaṃ bhūruhaṃ dṛṣṭvā dhanaṃ prāpsyati niścitam |
sarpeṇa daṣṭo manujo dhanasya lābhavān bhavet || 61 ||
[Analyze grammar]

sūryaṃ candraṃ ca saṃvīkṣya svapne vyādhirvinaśyati |
vaḍavāṃ kukkuṭīṃ krauṃcīṃ dṛṣṭvā patnīṃ labhejjanaḥ || 62 ||
[Analyze grammar]

svapne yo nigaḍairbaddhaḥ pratiṣṭhāṃ ca sutaṃ labhet |
padmapatre nadītīre bhuṃkte padmapuṭe tathā || 63 ||
[Analyze grammar]

dadhyannaṃ pāyasaṃ svapne sa syād rājā na saṃśayaḥ |
jalaukasaṃ vṛścikaṃ ca sarpaṃ svapne papraśyati || 64 ||
[Analyze grammar]

dhanaṃ putraṃ ca vijayaṃ pratiṣṭhāṃ ca prapadyate |
śṛṃgibhirdaṃṣṭribhiḥ kolairvānaraiḥ pīḍito yadi || 65 ||
[Analyze grammar]

svapne śirasi mukuṭaṃ dhārayed bhūpatirbhavet |
dhanaṃ vā vipulaṃ yadvā pradhānaṃ ca padaṃ labhet || 66 ||
[Analyze grammar]

matsyaṃ māṃsaṃ mauktikaṃ ca śaṃkhaṃ candanahīrakam |
sphaṭikaṃ rajataṃ dṛṣṭvā vipulaṃ dhanamāpnuyāt || 67 ||
[Analyze grammar]

sutaṃ ca rudhiraṃ svarṇaṃ bhuktvā viṣṭhāṃ dhanaṃ labhet |
pratimāṃ śivaliṃgaṃ ca dṛṣṭvā dhanaṃ jayaṃ labhet || 68 ||
[Analyze grammar]

phalitaṃ puṣpitaṃ bilvamāmraṃ dṛṣṭvā dhanaṃ labhet |
jvaladvahniṃ prasamīkṣya dhanaṃ buddhiṃ śriyaṃ labhet || 69 ||
[Analyze grammar]

āmalakaṃ ca kamalaṃ dṛṣṭvā ca dhanavān bhavet |
devatāśca dvijā gāvaḥ pitaraḥ sādhavo guruḥ || 70 ||
[Analyze grammar]

patnī patiśca nṛpatiḥ satī kanyāḥ pativratāḥ |
yad dadāti nijaṃ svapne tadvastu prāpsyate dhruvam || 71 ||
[Analyze grammar]

śuklāmbaradharā nāryaḥ śuklamālyānulepanāḥ |
samāśliṣyanti yaṃ svapne tasya śrīḥ sarvataḥ sukham || 72 ||
[Analyze grammar]

pītāmbaradharāṃ nārīṃ pītamālyānulepanām |
avagūhati yaḥ svapne kalyāṇaṃ tasya jāyate || 73 ||
[Analyze grammar]

śuklaṃ sarvaṃ praśastaṃ bhasmā'sthikārpāsamantarā |
kṛṣṇaṃ duṣṭaṃ hastivājigodvijadevamantarā || 74 ||
[Analyze grammar]

divyā strī sasmitā viprā ratnabhūṣaṇabhūṣitā |
yasya gṛhaṃ samāyāti sa priyaṃ labhate dhruvam || 75 ||
[Analyze grammar]

svapne tu brāhmaṇo devo brāhmaṇī devakanyakā |
brahmacāriṇī santuṣṭā sasmitā ca pativratā || 76 ||
[Analyze grammar]

phalaṃ dadāti yasmai ca tasya putro bhaviṣyati |
yaṃ svapne brāhmaṇāḥ santaḥ prakurvanti śubhāśiṣam || 77 ||
[Analyze grammar]

yadvadanti ca tadvastu tasyaiśvaryaṃ ca tadbhavet |
parituṣṭo dvijo yasya gṛhamāyāti tasya vai || 78 ||
[Analyze grammar]

sampattistasya cāyāti yaśaśca vipulaṃ sukham |
pade pade sukhaṃ tasya sa mānaṃ gauravaṃ labhet || 79 ||
[Analyze grammar]

akasmādapi tu svapne labhate surabhiṃ yadi |
bhūmilābho bhavettasya patnī cāpi pativratā || 80 ||
[Analyze grammar]

kareṇa kṛtvā hastī yaṃ mastake sthāpayed yadi |
rājyalābho bhavettasyā''cāryapadaṃ guroḥ padam || 81 ||
[Analyze grammar]

svapne vipraḥ pratuṣṭaḥ san samāśliṣyati yaṃ janam |
tīrthasnāyī śriyā yuktaḥ susampanno bhavettu saḥ || 82 ||
[Analyze grammar]

dvijaḥ svapne tu kusumaṃ yasmai dadāti saṃhasan |
jayayukto dhanayukto yaśasvī ca sukhī bhavet || 83 ||
[Analyze grammar]

svapne vilokya tīrthāni saudharatnagṛhāṇi ca |
tīrthasnāyī dhanavāṃśca jayayukto bhaveddhi saḥ || 84 ||
[Analyze grammar]

svapne yaṃ pūrṇakalaśaṃ kaścit kasmai dadāti cet |
putralābho grahītuḥ syāt sampadaścākṣayāstathā || 85 ||
[Analyze grammar]

haste dhṛtvā kuḍavaṃ cāḍhakaṃ vā vārasundarī |
yasya gṛhaṃ samāyāti sa lakṣmīṃ vipulāṃ labhet || 86 ||
[Analyze grammar]

divyā strī yadgṛhaṃ gatvā purīṣaṃ visṛjed yadi |
arthalābho bhavettasya dāridryaṃ tu prayātyapi || 87 ||
[Analyze grammar]

yasya gṛhaṃ samāyāti brāhmaṇo bhāryayā saha |
pārvatyā saha śaṃbhurvā lakṣmyā nārāyaṇo'thavā || 88 ||
[Analyze grammar]

sādhuḥ sādhvī gururgurvī svapne yasmai dadāti vai |
dhānyaṃ puṣpāṃjaliṃ svarṇaṃ tasya śrīḥ sarvatomukhī || 89 ||
[Analyze grammar]

muktāhāraṃ puṣpamālyaṃ candanaṃ brāhmaṇo'rpayate |
yasmai tasya gṛhe lakṣmīstathā śrīḥ sarvatomukhī || 90 ||
[Analyze grammar]

gorocanaṃ patākāṃ ca haridrāmikṣudaṇḍakam |
siddhānnaṃ ca labhet svapne tasya śrīḥ sarvatomukhī || 91 ||
[Analyze grammar]

brāhmaṇo brāhmaṇī vāpi dadāti yasya mastake |
chatraṃ puṣpaṃ śukladhānyaṃ sa ca rājā bhaved dhruvam || 92 ||
[Analyze grammar]

svapne rathasthitaḥ śuklamālyalepanaśobhitaḥ |
bhuṃkte dadhi dugdhapākaṃ sa vai rājā bhavediti || 93 ||
[Analyze grammar]

svapne vipro'thavā viprā yasmai sudhāṃ ghṛtaṃ dadhi |
dadāti svarṇapātrādi so'pi rājā bhaved dhruvam || 94 ||
[Analyze grammar]

kumāro cāṣṭavarṣīyā ratnabhūṣaṇabhūṣitā |
yasya tuṣṭā bhavet svapne sa bhavet kavipaṇḍitaḥ || 95 ||
[Analyze grammar]

dadāti cet pustakaṃ sā sa syādvai paṇḍiteśvaraḥ |
māteva cetpāṭhayati syātsārvabhaumapaṇḍitaḥ || 96 ||
[Analyze grammar]

piteva pāṭhayed vipro yaṃ so'pi syād bṛhaspatiḥ |
prāpnoti pustakaṃ svapne sa khyātaḥ paṇḍito bhavet || 97 ||
[Analyze grammar]

svapne vipro yaṃ sumantraṃ dadāti pratimāṃ tathā |
yasmai sa mantrasiddhimān guṇavān dhanavān bhavet || 98 ||
[Analyze grammar]

vipro viprāśiṣaṃ labdhvā kavirnṛpo dhanī bhavet |
viprastuṣṭaḥ sasyayuktāṃ sadhānyāṃ pṛthvīṃ jane || 99 ||
[Analyze grammar]

svapne dadāti sa vai syādavaśyaṃ pṛthivīpatiḥ |
svapne vipro rathe kṛtvā svargādikaṃ pradarśayet || 100 ||
[Analyze grammar]

yaṃ sa bhavetu dīrghāyuściraṃjīvī dhanādhipaḥ |
viprāya vipraḥ santuṣṭo yasmai kanyāṃ dadāti ca || 101 ||
[Analyze grammar]

svapne sa tu bhavennityaṃ dhanāḍhya pṛthivīpatiḥ |
svapne sarovaraṃ cābdhiṃ nadīṃ nadaṃ pravīkṣya ca || 102 ||
[Analyze grammar]

śvetasarpaṃ śvetaśailaṃ dṛṣṭvā śriyamavāpnuyāt |
yaṃ paśyati mṛtaṃ svapne sa bhaveccirajīvanaḥ || 103 ||
[Analyze grammar]

arogī rogiṇaṃ duḥkhī sukhinaṃ vīkṣya syāttathā |
divyā strī yaṃ pravadati mama svāmī bhavāniti || 104 ||
[Analyze grammar]

svapne dṛṣṭvā ca jāgarti sa ca rājā bhaved dhruvam |
svapne tu kālikāṃ dṛṣṭvā labdhvā sphaṭikamālikām || 105 ||
[Analyze grammar]

indracāpaṃ śakravajraṃ sa pratiṣṭhāṃ labhed dhruvām |
svapne viprastu yaṃ vakti mama dāso bhaveti ca || 106 ||
[Analyze grammar]

haridāsyaṃ sa bhaktiṃ ca labdhvā suvaiṣṇavo bhavet |
svapne vipro hariḥ śaṃbhurbrahmāṇī kamalā śivāḥ || 107 ||
[Analyze grammar]

śuklā strī devamātā vā jāhnavī vā sarasvatī |
gopālikā satī sādhvī kanyakā ca pativratā || 108 ||
[Analyze grammar]

dṛśyate suprasannā ca tathāśīrvādadāyinī |
draṣṭā bhaved devatulyo nṛpo vā''cāryasattamaḥ || 109 ||
[Analyze grammar]

ityevaṃ kathitaṃ te'trā''vaṭya susvapnajaṃ phalam |
dṛṣṭvā nārāyaṇaṃ māṃ ca svapne mokṣamavāpnuyāt || 110 ||
[Analyze grammar]

āvaṭyaḥ prāha bhagavan daśa kalpā gatā mama |
lomaśasya pratāpena tava yogakṛtaṃ phalam || 111 ||
[Analyze grammar]

samāsādya prayāmyadya tava dhāma sanātanam |
ityuktvā divyadehena kṛṣṇanārāyaṇāśrayam || 112 ||
[Analyze grammar]

divyayānaṃ samāruhya yayāvakṣaradhāma saḥ |
śravaṇātpaṭhanāllakṣmi jīvanmukto bhavejjanaḥ || 113 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne āvaṭyākhyaṛṣeḥ svapne'nekadhāmadarśanottaraṃ śrīkṛṣṇanārāyaṇena susvapnānāṃ phalānyabhihitāni śrutvā''vaṭyo muktiṃ jagāmetyādinirūpaṇanāmā'ṣṭāviṃśatyadhikapañcaśatatamo'dhyāyaḥ || 528 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 528

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: