Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 527 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu raibhyasya caritaṃ lakṣmi dehapramokṣadam |
raibhyaḥ svayaṃ jagāmātha gayāṃ puṇyāṃ tapodhanaḥ || 1 ||
[Analyze grammar]

tatra pitṝn parabhaktyā piṇḍadānena tarpayan |
tatāpa sumahat tīvraṃ tapaḥ paramaduścaram || 2 ||
[Analyze grammar]

caratastasya tattīvraṃ tapo raibhyasya dhīmataḥ |
ājagāma mahāyogī vimānastho'tidīptimān || 3 ||
[Analyze grammar]

trasareṇusame śuddhe vimāne sūryasannibhe |
paramāṇupramāṇena puruṣastatra dīptimān || 4 ||
[Analyze grammar]

so'bravīd raibhya kiṃ kāryaṃ tapaścarasi suvrata |
evamuktvā divo bhūmerantarā''sa ca vai pumān || 5 ||
[Analyze grammar]

tāvad vai rodasīvyāptaṃ vimānaṃ samajāyata |
yatrā'nantāśca ṛṣayo dṛṣṭā aindreṇa dhīmatā || 6 ||
[Analyze grammar]

viṣṇulokamabhivyāptaṃ vimānaṃ sa dadarśa ha |
tataḥ sa vismayā''viṣṭo raibhyaḥ praṇayapūrvakam || 7 ||
[Analyze grammar]

papraccha taṃ mahāyogin ko bhavān prabravītu me |
puruṣaḥ pañcavarṣāyurbālo raibhyamuvāca ha || 8 ||
[Analyze grammar]

ahaṃ rudrādavarajo brahmaṇo mānasaḥ sutaḥ |
nāmnā sanatkumāro'smi janaloke vasāmyaham || 9 ||
[Analyze grammar]

bhavataḥ pitṛtṛptyādikarmabhistṛpta eva te |
dhanyavādapradānārthamāgato'smi tavā'ntikam || 10 ||
[Analyze grammar]

dhanyo'si sarvadā vatsa brahmaṇaḥ kulavardhanaḥ |
vedānāśritya ca pitṝn prīṇāsi sarvadā'nagha || 11 ||
[Analyze grammar]

mantravratajapyahomairgayāyāṃ piṇḍadānakaiḥ |
pitṝṇāṃ tṛptidāḥ putrāstadanye sūtakā yataḥ || 12 ||
[Analyze grammar]

śṛṇu raibhya viśālākhyo nṛpo babhūva vai purā |
putrārthaṃ ca dvijān śreṣṭhān papraccha matimān hi saḥ || 13 ||
[Analyze grammar]

viprāḥ prāhurgayāṃ gatvā pitṝn tarpaya bhāvataḥ |
annadānairjalaiḥ piṇḍairgodānaiścānyadānakaiḥ || 14 ||
[Analyze grammar]

dhruvaṃ sutaste bhavitā sukhadātā kṣitīśvaraḥ |
viśālanagareśaḥ sa viśālaḥ prayayau tataḥ || 15 ||
[Analyze grammar]

gayāṃ maghāsu pitṝṇāṃ kṛtavān piṇḍadānakam |
tāvad viyati puruṣāstrayastatra samāgatāḥ || 16 ||
[Analyze grammar]

dṛṣṭvā sitaṃ ca raktaṃ ca kṛṣṇavarṇaṃ tṛtīyakam |
nanāma tān samuvāca gṛhṇantvimān supiṇḍakān || 17 ||
[Analyze grammar]

upekṣyate bhavadbhiḥ kiṃ śaṃśantu me kutūhalam |
tatasteṣu sitaḥ prāha putra te janako'smyaham || 18 ||
[Analyze grammar]

nāmnā vṛttena ca śvetaḥ karmaṇā'pi kulena ca |
ayaṃ tu me pitā rakto nṛśaṃsakṛcca viprahā || 19 ||
[Analyze grammar]

tasya pitā kṛṣṇavarṇo nāmnā vṛttyā ca karmabhiḥ |
kṛṣṇavarṇena ṛṣayo bahavastu purā hatāḥ || 20 ||
[Analyze grammar]

etau mṛtāvavīcyākhyaṃ prapannau narakaṃ ciram |
ahaṃ puṇyaiḥ samāpannaḥ śakrāsanaṃ sudurlabham || 21 ||
[Analyze grammar]

tvayā mantrairgayāyāṃ saṃdattāḥ piṇḍā vidhānataḥ |
tenaitau narakāt samākṛṣyānītau suyojitau || 22 ||
[Analyze grammar]

pitṝn pitāmahāṃścaiva tathaiva prapitāmahān |
prīṇayāmīti tattoyaṃ tvayā dattaṃ suputraka || 23 ||
[Analyze grammar]

tenā'smadyugapadyogo jāto'tra tava sannidhau |
gṛhṇīmaḥ piṇḍadānaṃ ca jalaṃ tṛptāḥ sma sarvathā || 24 ||
[Analyze grammar]

tīrthaprabhāvād gacchāmi pitṛlokaṃ na saṃśayaḥ |
atra piṇḍapradānena hyetau tava pitāmahau || 25 ||
[Analyze grammar]

durgatāvapi saṃśuddhau puṇyavantau babhūvatuḥ |
tīrthaprabhāva eṣo'sti brahmaghnasyā'pi tatsutaḥ || 26 ||
[Analyze grammar]

pituḥ piṇḍapradānena kuryāduddharaṇaṃ punaḥ |
etasmāt kāraṇād rājan sito'haṃ janakastava || 27 ||
[Analyze grammar]

kiñcidadhikaṃ te vacmi yena mokṣo bhaveddhi naḥ |
śṛṇu sāṃsārikaṃ jñānaṃ yena yāsyasi mokṣaṇam || 28 ||
[Analyze grammar]

nityaṃ ca prātarutthāya rātrivastraṃ vihāya ca |
abhīṣṭadevaṃ hṛtpadme brahmarandhre guruṃ tathā || 29 ||
[Analyze grammar]

vicintya manasā prātaḥkṛtyaṃ sarvaṃ samācara |
snāne śauce kriyāyāṃ ca hariṃ smara muhurmuhuḥ || 30 ||
[Analyze grammar]

dhautavastre nidhāyaiva parameśaṃ prapūjaya |
śālagrāme maṇau yantre pratimāyāṃ jale'pi ca || 31 ||
[Analyze grammar]

saṃpūjaya gavi vipre guruṣveva viśeṣataḥ |
ghaṭe'ṣṭadalapadme ca pātre candanacarcite || 32 ||
[Analyze grammar]

śālagrāme ca manasi pūjaya śrīpatiṃ sati |
dehi ṣoḍaśadravyāṇi bhajanaṃ ca muhuḥ kuru || 33 ||
[Analyze grammar]

lakṣmīṃ sarasvatīṃ durgāṃ rādhāṃ gaṃgāṃ ca tulasīm |
nārāyaṇaṃ hyajaṃ śaṃbhuṃ kṛṣṇaṃ vināyakaṃ gurum || 34 ||
[Analyze grammar]

prapūjaya sadā prītyā'tithiṃ sūryaṃ hutāśanam |
pitarau brāhmaṇaṃ sādhuṃ sūryaṃ pūjaya bhāvataḥ || 35 ||
[Analyze grammar]

adṛśyāṃste kathayāmi darśanīyā na te kvacit |
viṣṭhāṃ na paśyet satprājño vyādhibījasvarūpiṇīm || 36 ||
[Analyze grammar]

mūtraṃ ca vyādhibījaṃ ca tathā narakakāraṇam |
liṅgaṃ yoniṃ pāpaduḥkhavyādhidāridryadāyinīm || 37 ||
[Analyze grammar]

nāryaṃgaṃ yad vināśasya kāraṇaṃ nāvalokayet |
atibhogān varjayecca rogāṇāṃ kāraṇāni yat || 38 ||
[Analyze grammar]

astakāle raviṃ candraṃ na paśyed vyādhikāraṇam |
khaṇḍaṃ samuditaṃ candraṃ na vīkṣetā''dhikāraṇam || 39 ||
[Analyze grammar]

jalasthaṃ ca raviṃ candraṃ dṛṣṭvā śokaṃ vrajennaraḥ |
ekasya śayanasthānaṃ bhojanaṃ ca gatiṃ tathā || 40 ||
[Analyze grammar]

na kuryāt pāpinā sārdhaṃ sarvaṃ nāśasya kāraṇam |
ālāpād gātrasaṃsparśācchayanāśrayabhojanāt || 41 ||
[Analyze grammar]

sañcaranti dhruvaṃ vyaktau pāpānyanyakṛtānyapi |
hiṃsrajantusamīpaṃ ca na gacched duḥkhakāraṇam || 42 ||
[Analyze grammar]

khalena sārdhaṃ milanaṃ na kuryācchokakāraṇam |
brāhmaṇānāṃ gavāṃ cāpi vaiṣṇavānāṃ satāṃ tathā || 43 ||
[Analyze grammar]

na kuryāddhiṃsanaṃ hāniṃ sarvanāśasya kāraṇam |
devadevalaviprāṇāṃ satīnāṃ ca satāmapi || 44 ||
[Analyze grammar]

vittaṃ vastu dhanaṃ naiva harennāśasya kāraṇam |
dakṣiṇāṃ tu drutaṃ dadyādanyathā nāśakāraṇī || 45 ||
[Analyze grammar]

jīvānāṃ hiṃsanaṃ kṛtvā vaṃśahānirbhaveddhruvam |
devaṃ guruṃ na named yaḥ pāpabhāṅ narakaṃ vrajet || 46 ||
[Analyze grammar]

yā strī mūḍhā durācārā svapatiṃ harirūpiṇam |
na paśyettarjanaṃ kṛtvā kuṃbhīpāke patettu sā || 47 ||
[Analyze grammar]

vāktarjanād bhavet kāko hiṃsanāt sūkaro bhavet |
sarpo bhavati kopena darpeṇa gardabho bhavet || 48 ||
[Analyze grammar]

kukkurī ca kuvākyenā'pyandhā ca viṣadarśanāt |
pativratā tu vaikuṇṭhe patyā saha vrajed dhruvam || 49 ||
[Analyze grammar]

śivaṃ durgāṃ gaṇapatiṃ sūryaṃ vipraṃ ca vaiṣṇavam |
pitaraṃ mātaraṃ putraṃ satīṃ bhāryāṃ guruṃ patim || 50 ||
[Analyze grammar]

anāthāṃ bhaginīṃ kanyāṃ vinindya narakaṃ vrajet |
śālagrāmajalaṃ kṛṣṇaprasādaṃ ye tu bhuṃjate || 51 ||
[Analyze grammar]

tīrthaṃ punanti te santaḥ śataṃ puṃsāṃ vasundharām |
viṣṇuprasādabhojī tu labhate'śvakratoḥ phalam || 52 ||
[Analyze grammar]

pradīptaṃ śivaliṃgaṃ ca śālagrāmaṃ maṇiṃ tathā |
pratimāṃ yajñasūtraṃ ca suvarṇaṃ śaṃkhamityapi || 53 ||
[Analyze grammar]

hīrakaṃ ca tathā muktāṃ gomūtraṃ gomayaṃ ghṛtam |
śālagrāmaśilātoyaṃ bhūmau tyaktvā vrajedadhaḥ || 54 ||
[Analyze grammar]

daridraḥ kṛpaṇaḥ kuṣṭhī vaṃśahīno'pyabhāryakaḥ |
bhūmihīnaḥ prajāhīno bandhuhīnaśca kutsitaḥ || 55 ||
[Analyze grammar]

andhaḥ paṃgurvā kharvaśca khañjaścāpyaṃgahīnakaḥ |
bhavet krameṇa pāpātmā hyetān bhūmau tyajettu yaḥ || 56 ||
[Analyze grammar]

mṛdbhasmagośakṛtpiṇḍaistathā vai vālukādibhiḥ |
kṛtvā liṃgaṃ sakṛtpūjya vaset kalpaśataṃ divi || 57 ||
[Analyze grammar]

yeṣāṃ ca darśane puṇyaṃ kathayāmi niśāmaya |
subrāhmaṇānāṃ tīrthānāṃ vaiṣṇavānāṃ satāṃ tathā || 58 ||
[Analyze grammar]

devatānāṃ tathā pitroḥ patyurdarśanamuttamam |
sūryasya ca satīnāṃ ca yatīnāṃ brahmacāriṇām || 59 ||
[Analyze grammar]

sanyāsināṃ gavāṃ vahnergurorgajasya vājinaḥ |
siṃhasya kokilasyāpi khañjanasya śukasya ca || 60 ||
[Analyze grammar]

haṃsānāṃ ca mayūrāṇāṃ cāṣāṇāṃ śaṃkhapakṣiṇām |
vatsaprayuktadhenūnāmaśvatthānāṃ maṇestathā || 61 ||
[Analyze grammar]

patiputravatīnāṃ ca janānāṃ tīrthayāyinām |
pradīpānāṃ suvarṇasya muktānāṃhīrakasya ca || 62 ||
[Analyze grammar]

māṇikyānāṃ tulasyāśca śvetapuṣpasya darśanam |
pāpanāśakaraṃ puṇyaṃ maṃgalasya pradaṃ matam || 63 ||
[Analyze grammar]

phalāni śukladhānyāni ghṛtaṃ dadhi madhūni ca |
pūrṇakuṃbhaṃ ca lājāṃśca śarkarāṃ darpaṇaṃ jalam || 64 ||
[Analyze grammar]

mālāṃ ca śuklapuṣpāṇāṃ dṛṣṭvā puṇyaṃ vrajejjanaḥ |
gorocanaṃ ca karpūraṃ rajataṃ ca sarovaram || 65 ||
[Analyze grammar]

puṣpodyānaṃ puṣpitāṃ ca śukle candramasaṃ navam |
pīyūṣaṃ candanaṃ devotthānaṃ devālayaṃ dhvajam || 66 ||
[Analyze grammar]

kastūrīṃ kuṃkumaṃ devakhātaṃ vaṭaṃ ca dundubhim |
patākāṃ ca devaghaṭaṃ sugandhipavanaṃ tathā || 67 ||
[Analyze grammar]

śaṃkhaṃ śuktiṃ pravālaṃ ca rajataṃ sphaṭikaṃ kuśam |
tāmraṃ gaṃgāmṛdaṃ viṣṇuṃ pustakaṃ ratnamakṣatān || 68 ||
[Analyze grammar]

tapasvinaṃ ca vidvāṃsaṃ samudraṃ kṛṣṇasārakam |
yajñaṃ mahotsavaṃ dugdhaṃ gomūtraṃ gomayaṃ tathā || 69 ||
[Analyze grammar]

godhūliṃ goṣpadaṃ goṣṭhaṃ pakvasasyāṃ ca bhūmikām |
rucirāṃ padminīṃ śyāmāṃ suveṣāṃ kanyakāṃ satīm || 70 ||
[Analyze grammar]

karaṃ gandhaṃ ca siddhānnaṃ dṛṣṭvā puṇyaṃ labhejjayam |
datvā viṣṇupade piṇḍān viṣṇuṃ yastu prapūjayet || 71 ||
[Analyze grammar]

pitṝṇāṃ svātmanaścāpi karoti janmamokṣaṇam |
etatte kathitaṃ rājan sānandaṃ puṇyavardhakam || 72 ||
[Analyze grammar]

evaṃ puṇyaprabhāveṇa suśuddhā jāyate matiḥ |
pitṝṇāṃ ca tathā bhaktirhṛdi tasya pravardhate || 73 ||
[Analyze grammar]

sito viśālaṃ sandiśya prāha kṛṣṇaṃ sadā bhaja |
dehi tvekādaśīpuṇyaṃ kārtikasya vratāni ca || 74 ||
[Analyze grammar]

kṛṣṇanārāyaṇapūjāphalaṃ dehi vimuktaye |
akhaṇḍamātrikāpuṇyaṃ dehi cāsmadvimuktaye || 75 ||
[Analyze grammar]

ityuktaḥ sa viśālākhyo nṛpaḥ puṇyaṃ tathā dadau |
kare jalaṃ gṛhītvaiva mumoca pṛthivītale || 76 ||
[Analyze grammar]

tāvadviṣṇoḥ pārṣadāśca vimānasthāḥ samāyayuḥ |
mantram oṃ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 77 ||
[Analyze grammar]

daduḥ prāhurvimāne'tra catvāro'pi ca vaiṣṇavāḥ |
ārohantu ca vaikuṇṭhaṃ samāyāntu ca pārṣadāḥ || 78 ||
[Analyze grammar]

ityuktāste yayurdhāma pārṣadaiḥ saha tatkṣaṇam |
etasmāt kāraṇād raibhya bhavān dhanyo mayocyate || 79 ||
[Analyze grammar]

sakṛt gayābhigamanaṃ sakṛt piṇḍapradānakam |
durlabhaṃ tvaṃ punarnityamatraivā'si vyavasthitaḥ || 80 ||
[Analyze grammar]

kimanu procyate raibhya tava puṇyamidaṃ prabho |
yena sākṣād gadāpāṇirdṛṣṭo nārāyaṇaḥ svayam || 81 ||
[Analyze grammar]

sanātanarṣiścoktvaiva tatraivāntaradhīyata |
raibhyaḥ stutiṃ hareścakre premagadgadayā girā || 82 ||
[Analyze grammar]

sitaṃ kṛte trītayuge'ruṇaṃ nīlaṃ tu dvāpare |
kalau yuge'lipratimaṃ kṛṣṇanārāyaṇaṃ śraye || 83 ||
[Analyze grammar]

akṣare parame dhāmni goloke'tha vikuṇṭhake |
yo'sti sa śrīkṛṣṇanārāyaṇo me hṛdaye'pi ca || 84 ||
[Analyze grammar]

taṃ tvāṃ lomaśavāsasthaṃ sarvagaṃ parameśvaram |
namāmi cāśrayāmyadya saṃsārataraṇāya vai || 85 ||
[Analyze grammar]

matsyādīni makhādyāśca santaste cā'ṅgavaibhavāḥ |
tathā māṃ kuru cādyaiva siddhamaṇḍalamaṇḍitaḥ || 86 ||
[Analyze grammar]

evaṃ stutastadā viṣṇuḥ prādurbabhūva sundaraḥ |
śaṃkhacakragadāpāṇirgaruḍastho viyadgataḥ || 87 ||
[Analyze grammar]

uvāca raibhya tuṣṭo'smi samāgaccha mayā saha |
raibhyo garuḍamāruhya yatra te sanakādayaḥ || 88 ||
[Analyze grammar]

tatra gatvā ca tānnatvā vaikuṇṭhaṃ hariṇā saha |
jagāma divyadehena lakṣmi tvatkāntasannidhau || 89 ||
[Analyze grammar]

etad raibhyasya caritaṃ tathā viṣṇorgadābhṛtaḥ |
yaḥ paṭhecchṛṇuyāccāpi bhuktiṃ muktiṃ labheta saḥ || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne viśālarājño haribhajanānmuktiḥ raibhyasyāpi tattvajñānena bhaktyā ca muktiḥ gayāyāṃ raibhyasya sanatkumāradarśanamupadeśādi cetyādinirūpaṇanāmā saptaviṃśatyadhikapañcaśatatamo'dhyāyaḥ || 527 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 527

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: