Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 500 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ karṇotpalāyā brahmayoṣitaḥ |
satyasandha iti khyātaḥ purā''sīt pṛthivīpatiḥ || 1 ||
[Analyze grammar]

tasya karṇotpalānāmnī kanyā''sīd dharmapālinī |
lakṣmyaṃśarūpā cihnaiśca rekhābhiḥ kamalāsamā || 2 ||
[Analyze grammar]

yuvatīṃ tāṃ varayogyāṃ dṛṣṭvā sa pṛthivīpatiḥ |
cintayāmāsa ca muhuḥ kasyemāṃ pradadāmyaham || 3 ||
[Analyze grammar]

na tasyāḥ sadṛśaḥ kaścid varo'tra dharaṇisthale |
na svarge na ca pātāle tasmād yāmi pitāmaham || 4 ||
[Analyze grammar]

brahmā'tra viṣaye'vaśyaṃ yaṃ varaṃ darśayiṣyati |
tasmai putrīṃ pradāsyāmi nānyasmai vai kathaṃcana || 5 ||
[Analyze grammar]

atha putrīṃ sahanītvā brahmalokaṃ jagāma saḥ |
brahmā cāsīt kṛṣṇapūjāparaṃ kṣaṇaṃ jagatpatiḥ || 6 ||
[Analyze grammar]

pūjānte satyasandhaḥ sa rājā brahmāṇamādarāt |
putryā saha namaskṛtya provāca vinayā'nvitaḥ || 7 ||
[Analyze grammar]

ahaṃ pitaḥ samāyāto martyalokāttavā'ntikam |
satyasandho mahīpāla ānartadeśaviśrutaḥ || 8 ||
[Analyze grammar]

iyaṃ karṇotpalānāmnī kamalāṃśā sutā mama |
asyā yogyaḥ patiḥ kaścinnānyaloke vilokyate || 9 ||
[Analyze grammar]

tasmānme brūhi bhartāramasyā yena dadāmyaham |
śrutvā brahmā ca taṃ prāha śṛṇu rājan vṛṣaṃ prati || 10 ||
[Analyze grammar]

ātmaśreṇīprasūtāya vayojyeṣṭhāya sarvathā |
kanyā deyā tu dharmāya yaśase kulavṛddhaye || 11 ||
[Analyze grammar]

seyaṃ tava sutā martye jyeṣṭhabhāvaṃ samāśritā |
sarveṣāṃ bhūmipālānāṃ vārdhakyamatra tacchṛṇu || 12 ||
[Analyze grammar]

mamā'ntikaṃ prapannasya tava jātaṃ yugatrayam |
atītā bhūtale martyā ye dṛṣṭā prāk tvayā nṛpa || 13 ||
[Analyze grammar]

anyā sṛṣṭiḥ samutpannā sāṃprataṃ dharaṇisthale |
mamātra satyaloke tu ye vartante maharṣayaḥ || 14 ||
[Analyze grammar]

na vai te mānuṣīṃ bhāryāṃ kurvanti hi kathaṃcana |
śleṣmamūtrapurīṣāṇāṃ saṃsthānamatigarhitām || 15 ||
[Analyze grammar]

tapasā kanyakā ceyaṃ kāyāntaraṃ karoti cet |
kāmadevo divyarūpāṃ grahīṣyati sutāṃ tava || 16 ||
[Analyze grammar]

nāmnā prītiṃ dvitīyāṃ vai bhāryāṃ ratyuttarāgatām |
tasmād rājendra bhūlokaṃ yāhi tvasutayā saha || 17 ||
[Analyze grammar]

kāmadevāya dātavyā tvayā kālāntare sutā |
ityuktaḥ sakanyakaḥ sa bhūtalaṃ prasamāyayau || 18 ||
[Analyze grammar]

yāvatpaśyati deśaṃ saḥ sthalasthāne jalāśayān |
jalasthāneṣu vai jātān sthalasaṃghān vicitrakān || 19 ||
[Analyze grammar]

anyān lokāṃstathā dharmān deśe tatra vyavasthitān |
pṛcchannapi na jānāti sambandhaṃ kenacit saha || 20 ||
[Analyze grammar]

putrāḥ pautrāstathā bhṛtyā hastyaśvādikamityapi |
te sarve nidhanaṃ prāptā yugāntare ca bāndhavāḥ || 21 ||
[Analyze grammar]

atha martyā'nilaspṛṣṭastatkṣaṇāt sa mahīpatiḥ |
sā ca kanyā jarāgrastau tāvubhau śvetamūrdhajau || 22 ||
[Analyze grammar]

śīrṇadantau balipūrṇī virūpau jarjarātmakau |
amanojñāvatijātau cipiṭākṣau purātanau || 23 ||
[Analyze grammar]

sa tu rājā tathābhūto vepamānaḥ pade pade |
papraccha mānavān ko'tra deśaḥ ko'yaṃ puraṃ ca kim || 24 ||
[Analyze grammar]

atha procurjanāstasya deśaścānartasaṃjñakaḥ |
bṛhadbalākhyo rājā'tra prāptipuraṃ ca pattanam || 25 ||
[Analyze grammar]

śubhramatī sariccaiṣā gartātīrthaṃ ca nāmataḥ |
iti śrutvā'nyanāmāni vismayaṃ tvāpa bhūpatiḥ || 26 ||
[Analyze grammar]

śuśoca vai kṣaṇaṃ paścāt snātvā nadyāṃ sa bhūpatiḥ |
vidyamānaṃ bṛhadbalaṃ prati yayau sakanyakaḥ || 27 ||
[Analyze grammar]

satyasandhastamuvāca rājan vṛttaṃ nibodha me |
ānartādhipatiścāhaṃ satyasandhaḥ purātviti || 28 ||
[Analyze grammar]

āsaṃ karṇotpalānāmnī sutā me guṇaśālinī |
seyaṃ mayā sahaivā''ste lakṣmītulyā ramākalā || 29 ||
[Analyze grammar]

so'hamasyāḥ pradānārthaṃ satyalokamito gataḥ |
praṣṭuṃ pitāmahaṃ devaṃ sthitastatra muhūrtakam || 30 ||
[Analyze grammar]

tāvadatra vyatītā vai yugā bahutarā nṛpa |
satyalokāt samāyāto yāvatpaśyāmi bhūtalam || 31 ||
[Analyze grammar]

sarvaṃ pariṇataṃ vāri sthalaṃ vanaṃ ca pattanam |
ajñātamiva me sarvaṃ lokyate kintu mānavaiḥ || 32 ||
[Analyze grammar]

tava nāma pradattaṃ tatsamāyāto'smi te'ntikam |
rājā bṛhadbalo lakṣmi śrutvā vaṃśaprapūrvajam || 33 ||
[Analyze grammar]

śrutaṃ satyagataṃ cātrā''yātaṃ dṛṣṭvā'tivihvalaḥ |
harṣāśrunayano bhūtvā papāta tasya pādayoḥ || 34 ||
[Analyze grammar]

uvāca svāgataṃ rājan bhūyaḥ susvāgataṃ pitaḥ |
idaṃ rājyaṃ nijaṃ bhūyo mayā bhṛtyena rakṣitam || 35 ||
[Analyze grammar]

svecchayā dehi dānāni kuru rājyaṃ nijaṃ pitaḥ |
tataḥ so'pi vaṃśajaṃ svaṃ samāliṃgya nṛpaṃ nṛpaḥ || 36 ||
[Analyze grammar]

śirasyāghrāyā'śrupūrṇanetrābhyāṃ taṃ siṣeca ca |
prāha rājyaṃ mayā cīrṇaṃ dattaṃ dānaṃ purā bahu || 37 ||
[Analyze grammar]

vājimedhamukhairyajñairiṣṭaṃ sampūrṇadakṣiṇaiḥ |
tasmāt tapaścariṣyāmi sutayā tvanayā saha || 38 ||
[Analyze grammar]

bṛhadbalastamuvāca yatheṣṭaṃ kuru pārthiva |
tavaivāsti mahadrājyaṃ gṛhāṇa vā tapaḥ kuru || 39 ||
[Analyze grammar]

pāramparyeṇa rājendra mayaitatsakalaṃ śrutam |
satyasandho mahīpālaḥ kanyāmādāya nirgataḥ || 40 ||
[Analyze grammar]

punaściraṃ sa nāyātastatastasya sumantribhiḥ |
abhiṣiktaḥ sutastasya suhayo nāma pārthivaḥ || 41 ||
[Analyze grammar]

tasyā'haṃ kramaśaḥ saptasaptatitamavaṃśajaḥ |
puruṣo'smi samuddhartā dhanyohaṃ darśanāttava || 42 ||
[Analyze grammar]

gartātīrthe kuru tapaḥ putryā samaṃ pitāmaha |
yena te caraṇau nityaṃ sevayiṣye sasevakaḥ || 43 ||
[Analyze grammar]

śreyaḥ prāpnomyasaṃndigdhaṃ prasādaḥ kriyatāmiti |
atha prajā brāhmaṇāśca narā nāryaśca rāṣṭrajāḥ || 44 ||
[Analyze grammar]

samāyayuḥ satyasandhaṃ draṣṭuṃ kutuhalānvitāḥ |
āśīrvādān prayuñjānāḥ pupūjustaṃ mudānvitāḥ || 45 ||
[Analyze grammar]

atha rājā tathā kanyā nadīṃ prāpya taṭe tadā |
kṛtvā parṇāśramaṃ tatra tepāte tapa uttamam || 46 ||
[Analyze grammar]

gaurīṃ tatra pratiṣṭhāpya karṇotpalā tu nityadā |
bhaktyā tvārādhayāmāsa rājā ca śaṃkaraṃ tataḥ || 47 ||
[Analyze grammar]

sākṣāttuṣṭo mahādevaḥ prasannāsyaḥ samāyayau |
rājānamāha tapasā vardhate puṇyamatyati || 48 ||
[Analyze grammar]

vada kiṃ te dadāmyatra rājā vavre pramokṣaṇam |
śaṃbhuḥ prāha paraṃ mokṣaṃ kṛṣṇanārāyaṇaḥ svayam || 49 ||
[Analyze grammar]

pradāsyati prabhustvāṃ tvaṃ gṛhāṇa tulasīsrajam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 50 ||
[Analyze grammar]

mantraṃ gṛhāṇa cetyuktvā dadau mantraṃ ca mālikām |
śaṃbhustiro'bhavad rājā bheje jajāpa mādhavam || 51 ||
[Analyze grammar]

atha rājā vṛhadbalo hyavāpa nidhanaṃ tadā |
satyasandhena viprebhyo jīvikādyāḥ samarpitāḥ || 52 ||
[Analyze grammar]

evaṃ yāte dine gaurī santuṣṭā kanyakopari |
sākṣāt provāca te putri tuṣṭā'haṃ vāñcchitaṃ vada || 53 ||
[Analyze grammar]

karṇotpalā''ha tāto me madarthaṃ kaṣṭamāptavān |
mama patyurmārgaṇāya rājyād bhraṣṭaḥ kuṭumbataḥ || 54 ||
[Analyze grammar]

vairāgyeṇa tapastepe kanyā'haṃ vṛddhatāṃ gatā |
tataste kṛpayā gauri yathā'haṃ taruṇī navā || 55 ||
[Analyze grammar]

rūpayauvanasampannā sundarī syāṃ tathā kuru |
tathā bhavatu me bhartā kaścid devottamottamaḥ || 56 ||
[Analyze grammar]

rūpasampadyauvanādiyuktaściraṃprajīvanaḥ |
yathāpiturme santoṣo bhavenmātastathā kuru || 57 ||
[Analyze grammar]

gaurī provāca māghasya śuklasya tṛtīyātithau |
śanaiścaradine vasudaivatyarkṣe tu yauvanam || 58 ||
[Analyze grammar]

rūpaṃ saṃkalpya nadyāṃ ca snānaṃ kurvatra sundari |
tato divyaśarīrā tvaṃ navayauvanaśālinī || 59 ||
[Analyze grammar]

bhaviṣyasi na sandeho bhaja kṛṣṇanarāyaṇam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 60 ||
[Analyze grammar]

japa mantraṃ sadā tvenaṃ dhyānaṃ kuru harestathā |
sarvaṃ prāpsyasi tapasā bhaktyā'bhīṣṭaṃ kṣaṇaṃ kuru || 61 ||
[Analyze grammar]

evamuktvā kṛṣṇamantraṃ datvā ca tulasī srajam |
tirobabhūva gaurī ca kanyā yathoktamācarat || 62 ||
[Analyze grammar]

tṛtīyāyāṃ śaneryoge vasudevarkṣasaṃyute |
dhyātvā sārūpya saubhāgyayauvanāni navāni ca || 63 ||
[Analyze grammar]

viveśārdhaniśāyāṃ sā jale yāvattadaiva sā |
navayauvanarūpāḍhyā niṣkrāntā salilāt tadā || 64 ||
[Analyze grammar]

tāvacchrībrahmaṇā''jñaptaḥ kāmadevaḥ svayaṃ khalu |
patnyarthaṃ prītisaṃyuktaścā''jagāmā'bravīcca tām || 65 ||
[Analyze grammar]

brahmaṇā preṣitaścāhaṃ navayauvanarūpavān |
pārvatyānumataścātra tvadarthaṃ tvāgato'smyaham || 66 ||
[Analyze grammar]

asmyahaṃ kāmadevo vai ciraṃjīvī ratīśvaraḥ |
prītināmnī mama bhāryā śāśvatī bhava mā ciram || 67 ||
[Analyze grammar]

karṇotpalā''ha me tātaṃ gatvā prārthaya māṃ svayam |
kanyā nāsti kadācidvai svacchandā pitṛsannidhau || 68 ||
[Analyze grammar]

tatrāhaṃ pūrvato gatvā kanyā tiṣṭhāmi sundarī |
bhavānāgatya paścācca prārthayiṣyati māṃ mudā || 69 ||
[Analyze grammar]

ityuktvā taṃ praṇipatya kanyā svapitaraṃ yayau |
atha tāṃ sa samālokya pitā sutāṃ suyauvanām || 70 ||
[Analyze grammar]

āścaryamāpa papraccha kāraṇaṃ rūpayovane |
kanyā prāha pitargauryāḥ prasādāt snānamātrataḥ || 71 ||
[Analyze grammar]

nadyāṃ labdhavatīrūpaṃ yauvanaṃ ca navaṃ vapuḥ |
hariṃ cārādhya kāntaṃ śrīkṛṣṇanārāyaṇaṃ tathā || 72 ||
[Analyze grammar]

sarvamāptavatī devyā brahmaṇā ca madarthakaḥ |
patiḥ surūpalāvaṇyatejoyauvanaśobhitaḥ || 73 ||
[Analyze grammar]

preṣitaḥ sundaraḥ puṣpabāṇadhṛk so'pi te'ntikam |
samāyāti vilokyainaṃ samarpya māṃ sukhī bhava || 74 ||
[Analyze grammar]

ityuktaśca pitā putrīṃ vilokya kamalāsamām |
abravīdadya me putri saṃjātaṃ tapasaḥ phalam || 75 ||
[Analyze grammar]

etasminnantare kāmo rājño'ntikamupāgamat |
natvā'bravīt tava kanyāṃ dehi me bhūpa sundarīm || 76 ||
[Analyze grammar]

brahmaṇā'tra samādiṣṭaḥ pārvatyā'numatastathā |
varaṇārthaṃ svayaṃ samāgato'smi kāmadevakaḥ || 77 ||
[Analyze grammar]

tataḥ samarpayāmāsa tāṃ kanyāṃ vahnisannidhau |
sā ca rateranusthānā prītināmā'bhavat priyā || 78 ||
[Analyze grammar]

tāṃ ca nītvā yayau kāmaḥ kāmalokaṃ surājasam |
satyasandho 'pi hṛṣṭātmā sutāṃ dṛṣṭvā sukhānvitām || 79 ||
[Analyze grammar]

abhīṣṭapatinā yuktā kṛtakṛtyo babhūva ha |
dṛḍhaṃ padmāsanaṃ kṛtvā brahmadvāreṇa yogavit || 80 ||
[Analyze grammar]

dehānniḥsārayāmāsa cātmānaṃ brahmaṇā saha |
yayau yatrā'sti kanyā sā kāmaloke suputrikā || 81 ||
[Analyze grammar]

tasmāt kanyāṃ dvitīyāṃ tu tāṃ surūpādidhāriṇīm |
nītvā datvā caikarūpāṃ kāmāya tvaparāṃ tanum || 82 ||
[Analyze grammar]

rājā muktaḥ sutāṃ muktāṃ sahanītvā ca pārṣadaiḥ |
harermuktaiḥ saha dhāma golokaṃ prāpa śāśvatam || 83 ||
[Analyze grammar]

evaṃ karṇotpalā lakṣmi bhaktyā ca tapasā tathā |
prītirūpā kāmapatnī muktā ca mokṣagā'bhavat || 84 ||
[Analyze grammar]

bṛhadbalasya rājñyā ca kṛṣṇanārāyaṇaḥ prabhuḥ |
ārādhitaśca putrārthaṃ viprarūpeṇa mādhavaḥ || 85 ||
[Analyze grammar]

samāgatya dadau garbhaṃ mānasaṃ ca kṣaṇāntare |
jātismaro'bhavatputro nārāyaṇasamudbhavaḥ || 86 ||
[Analyze grammar]

viṃśativarṣakāyuṣko nārāyaṇasamo guṇaiḥ |
dhanurvidyāvedavidyācamatkārādiśevadhiḥ || 87 ||
[Analyze grammar]

aṭacandro'bhavannāmnā camatkāranarādhipaḥ |
ya etacchṛṇuyādvāpi śrāvayed bhaktibhāvataḥ || 88 ||
[Analyze grammar]

caturvargasya saṃsiddhiṃ labhate nātra saṃśayaḥ |
kanyā nārī ca saubhāgyaṃ labhate prītivat sadā || 89 ||
[Analyze grammar]

bhuktiṃ muktiṃ sampadaśca putraṃ dhānyaṃ dhanādikam |
saubhāgyaṃ puṇyapuñjaṃ ca labhate nātra saṃśayaḥ || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne satyasandhanṛpateḥ kanyāyāḥ karṇotpalāyāḥ kamalāṃśāyāḥ patimārgaṇārthaṃ brahmalokagamanaṃ tataḥ pṛthivīmāgatya kāmadevapatnītvaṃ prītināmnā'tha ca mokṣaṇaṃ dvitīyarūpeṇetyādinirūpaṇanāmā pañcaśatatamo'dhyāyaḥ || 500 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 500

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: