Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 499 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi bhadrikāyāḥ kathāṃ divyāṃ manoramām |
revatyāśca kathāṃ divyāṃ kathayāmi nibodha me || 1 ||
[Analyze grammar]

camatkārapure nāgā hāṭakeśvarabhaktitaḥ |
āgatya khalu pātālānnivasanti kvacitkvacit || 2 ||
[Analyze grammar]

ekadā nāgabālaṃ vai rudramālābhidhaṃ dvijaḥ |
kratho nāmā'hanannadyāṃ laguḍena vṛthā jale || 3 ||
[Analyze grammar]

hā hato'smītyuvācā'yaṃ sarpastasya prasūstadā |
tathā sarpāścāyayuśca manuṣyarūpadhāriṇaḥ || 4 ||
[Analyze grammar]

prāṇāṃstatyāja bālaḥ sa sarpāḥ kruddhā bhayaṃkarāḥ |
dudruvurvipranāśārthaṃ vipro dudrāva cāśramam || 5 ||
[Analyze grammar]

nāgā gatvā sakuṭumbaṃ bhakṣayāmāsurulbaṇāḥ |
tasya viprasya bhaginī bālavaidhavyaduḥkhitā || 6 ||
[Analyze grammar]

brahmacaryaparā sādhvī kṛṣṇabhaktiparāyaṇā |
tāpasī bhadrikānāmnī śaśāpa nāginīṃ tadā || 7 ||
[Analyze grammar]

nāgamātā revatī tvaṃ savaṃśaṃ nāśamāpnuhi |
revatī śāpamāpannā''rādhayāmāsa pārvatīm || 8 ||
[Analyze grammar]

tataḥ katipayāhasya tasyāstuṣṭā maheśvarī |
provāca varadā'smīti revatī varamārthayat || 9 ||
[Analyze grammar]

bhadrikāśāpanāśo me bhavatviti samārthayat |
pārvatī prāha śāpasya nāśo naiva bhavet kvacit || 10 ||
[Analyze grammar]

kintu sarpastakṣako vai saurāṣṭre raivato nṛpaḥ |
ānartaviṣaye bhāvī tasya kṣemaṃkarī priyā || 11 ||
[Analyze grammar]

bhaviṣyati tayoḥ putrī mānuṣī tvaṃ bhaviṣyasi |
tava bhartā tadā śeṣaḥ svayaṃ tatra bhaviṣyati || 12 ||
[Analyze grammar]

tava varasya lābhārthaṃ brahmāṇaṃ prati me gatiḥ |
kṣaṇamātraṃ bhāvinī vai tatra te vaṃśavistaraḥ || 13 ||
[Analyze grammar]

nāśameṣyati cetyevaṃ vaṃśanāśo bhaviṣyati |
punaste balarāmeṇa vivāhaḥ saṃbhaviṣyati || 14 ||
[Analyze grammar]

śrīkṛṣṇaśca svavaṃśasya nāśaṃ kariṣyati prabhuḥ |
kaṇvaśāpena vai tatra hyevaṃ śāpaḥ phaliṣyati || 15 ||
[Analyze grammar]

evamuktā revatī sā yayau pātālameva ca |
śeṣaṃ nivedayāmāsa vṛttāntaṃ nirvṛttaṃ bhuvi || 16 ||
[Analyze grammar]

atha sā brāhmaṇī nāmnā bhadrikā vidhavā satī |
kathāṃ śuśrāva śāstrāṇāṃ kṛṣṇanārāyaṇā''nanāt || 19 ||
[Analyze grammar]

devayātrāṃ tīrthayātrāṃ cakre bhaktiṃ narāyaṇe |
athaikadā takṣakaśca samāyayau bhuvastalam || 18 ||
[Analyze grammar]

nāgavatyāstaṭe dṛṣṭvā bhadrikāṃ tu surūpiṇīm |
nināya nararūpeṇa pātālaṃ bhadrikā ca tam || 19 ||
[Analyze grammar]

śaśāpa mānuṣo bhūtvā saha patnyā sutābhavam |
duḥkhaṃ vai prāpsyase vaṃśanāśasampādakaṃ tadā || 20 ||
[Analyze grammar]

takṣako bhayamāpannastuṣṭāva tāṃ tu bhadrikām |
bhadrikā prāha māṃ pṛthvyāṃ naya tatra sthale punaḥ || 21 ||
[Analyze grammar]

takṣakeṇa tadā''nītā camatkārapuraṃ prati |
atha lokāpavādena citāṃ sā praviveśa ha || 22 ||
[Analyze grammar]

paśyatāṃ janavṛddhānāṃ śuddhyarthaṃ bhadrikā yadā |
na dagdhā romaśo vāji janāstvāścaryamāgatā || 23 ||
[Analyze grammar]

vahnirvai śītalo jātaḥ śuddhā sā bhadrikā yataḥ |
papātātha mahāvṛṣṭiḥ kusumānāṃ nabhastalāt || 24 ||
[Analyze grammar]

devāḥ prāhuḥ paraṃ śuddhā vartase tvaṃ subhadrike |
na tvayā sadṛśī cānyā kācit satī bhaviṣyasi || 25 ||
[Analyze grammar]

tisraḥ koṭyo'rdhakoṭiśca yāni lomāni mānuṣe |
teṣāṃ madhye na te sādhvi pāpamekamapi kvacit || 26 ||
[Analyze grammar]

tvaṃ ca sādhvī satī kṛṣṇanārāyaṇapativratā |
bhūtvā ca tyāginī devī sāṃkhyayogamupāśritā || 27 ||
[Analyze grammar]

satāṃ sevāṃ kuru puṇyaṃ samārādhaya keśavam |
bhadrikā prārthayāmāsa śrutvā devaṃ janārdanam || 28 ||
[Analyze grammar]

tāvat kṛṣṇo dvijo bhūtvā'vātatāra bhuvastalam |
dadau tasyai śubhāṃ dīkṣāṃ tulasīmālikāṃ gale || 29 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ |
ityuktvā triḥ karṇamantraṃ yayāvadṛśyatāṃ dvijaḥ || 30 ||
[Analyze grammar]

bhadrikā''rādhayāmāsa kṛṣṇanārāyaṇaṃ sadā |
tatra paraṃ tapaścakre bhikṣānnakṛtabhojanā || 31 ||
[Analyze grammar]

nāganadyāṃ ca tannāmnā bhadrikātīrthamuttamam |
camatkārakaraṃ jātaṃ snātvā niṣpāpatā bhavet || 32 ||
[Analyze grammar]

atha sā bhadrikā kālaṃ prāptā divyaśarīriṇī |
bhūtvā mokṣaṃ yayau dhāma kṛṣṇanārāyaṇasya vai || 33 ||
[Analyze grammar]

evaṃ satībalaṃ lakṣmi muktidaṃ pāpanāśanam |
kṛṣṇanārāyaṇabhaktyā bhavatyeva na saṃśayaḥ || 34 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya kīrtanādapi padmaje |
bhuktiṃ muktiṃ labhet sampadvarāmārogyamīśatām || 35 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne bhadrikākhyabrāhmaṇyāḥ śāpena nāgamātuḥ revatītvaṃ takṣakasya mānuṣatvaṃ bhadrikāyāḥ kṛṣṇabhaktyā muktiścetyādinirūpaṇanāmā navanavatyadhikacatuśśatatamo'dhyāyaḥ || 499 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 499

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: