Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 498 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi brāhmaṇānāṃ camatkāramayīṃ kathām |
ānartādhipatirbhūbhṛt prasanno brāhmaṇān varān || 1 ||
[Analyze grammar]

samāhūya samuvāca praṇipatya muhurmuhuḥ |
suvarṇaṃ vā gajāśvaṃ vā saṃkrāntau makare raveḥ || 2 ||
[Analyze grammar]

yasya yadrocate dātumicchāmi pṛthivīmapi |
prasādaḥ kriyatāṃ mahyaṃ dīnasya praṇatasya ca || 3 ||
[Analyze grammar]

viprāstvāhurvayaṃ nityaṃ niṣparigrahadharmiṇaḥ |
bhikṣāhārāstāpasāśca kiṃ gajāśvasuvarṇakaiḥ || 4 ||
[Analyze grammar]

camatkāro nṛpaḥ prāha bhavanto lokapāvanāḥ |
rājyalakṣmyāḥ praśuddhyarthaṃ dānaṃ gṛhṇantu pāvanāḥ || 5 ||
[Analyze grammar]

dvāsaptatibrāhmaṇāśca vartante'tra nadītaṭe |
parṇakuṭīrvidhāyaiva vyomamārgavihāriṇaḥ || 6 ||
[Analyze grammar]

tapaḥśaktyā sadā yānti nānātīrtheṣu bhaktitaḥ |
japaṃ snānaṃ tarpaṇaṃ ca kṛtvā tvāyānti vai punaḥ || 7 ||
[Analyze grammar]

vārāṇasyāṃ prayāge vā puṣkare naimiṣe tathā |
aśvapaṭṭasarasi prabhāse kedārake tathā || 8 ||
[Analyze grammar]

kvacit prayānti saṃkrāntau cāturmāsye'pi yānti ca |
atra varṣe ca saṃkrāntau nāgavatyāstaṭe dvijāḥ || 9 ||
[Analyze grammar]

gṛhṇantu mama dānaṃ ca kurvantu pāvanān hi naḥ |
ityuktā api viprāste virāgāḥ puṣkaraṃ yayuḥ || 10 ||
[Analyze grammar]

pañcarātrinivāsārthaṃ saṃkrāntau makare raveḥ |
rājā vijñāya tatsarvaṃ damayantīṃ priyāṃ tadā || 11 ||
[Analyze grammar]

prāha tvaṃ kanakaṃ bhūṣā vastrāṇyādāya saddhanam |
nāganadyāstaṭaṃ yāhi yatra brāhmaṇayoṣitaḥ || 12 ||
[Analyze grammar]

bhūṣaṇādīni vastūni tāsāṃ yaccha yathecchayā |
na tāsāṃ patayo'smākaṃ prakurvanti pratigraham || 13 ||
[Analyze grammar]

striyo'vaśyaṃ grahīṣyanti dānaṃ bhūṣaṇaprabhṛti |
yādṛśaṃ yādṛśaṃ vā'pi nārī dhatte vibhūṣaṇam || 14 ||
[Analyze grammar]

sā tatheti pratijñāya bahūnyābharaṇāni ca |
maṇimuktāpravālāni kuṇḍalāni śubhāni ca || 15 ||
[Analyze grammar]

tathā candrojjvalān hārān nūpurāṇi bṛhanti ca |
indranīlamahānīlavaidūryakhacitāni ca || 16 ||
[Analyze grammar]

padmarāgaistathā vajrairmāṇikyaiśca manoharaiḥ |
keyūraiḥ kaṃkaṇairdivyaiḥ śṛṃkhalāhemasūtrakaiḥ || 17 ||
[Analyze grammar]

gṛhītvā nāgavatyāṃ vai snātuṃ saṃkrāntiparvaṇi |
samāyātā tilamiṣṭānnāni nītvā bṛhanti ca || 18 ||
[Analyze grammar]

snātvā tīre niveśyaitanmahābhūṣaṇaparvatam |
pratīkṣate ca pātrāṇi dānasya tannadītaṭe || 19 ||
[Analyze grammar]

etasminnantare prāptāstāpasyaḥ kautukānvitāḥ |
jñātvā dānārthamāyātāṃ damayantīṃ nṛpapriyām || 20 ||
[Analyze grammar]

kīdṛśī rājapatnī sā kiṃrūpā kiṃvibhūṣaṇā |
itikautukamāpannā viprapatnyaḥ samāgatāḥ || 21 ||
[Analyze grammar]

āgatāstā namaścakre prāha rājñī manoharam |
mayā'yaṃ bhūṣaṇastoma uddiśya garuḍadhvajam || 22 ||
[Analyze grammar]

kalpito'dya dine dānaṃ brāhmaṇīṣu phalapradam |
tasmād gṛhṇantu tāpasyo mayā dattāni vāñchayā || 23 ||
[Analyze grammar]

bhūṣaṇāni hyanekāni prasādaḥ kriyatāṃ mama |
tataścaikā'bravīt tāsāmenāṃ muktāvalīṃ mama || 24 ||
[Analyze grammar]

dehi śrutvā nṛpapatnyā prakṣālya caraṇau svayam |
dattā muktāvalī tasyai vastrairdivyaiḥ samanvitā || 25 ||
[Analyze grammar]

tathā'nyāyai dadau hāraṃ hārākāṃkṣāṃ vibudhya sā |
tṛtīyāyai kuṇḍale ca dadau jñātvā ca tanmanaḥ || 26 ||
[Analyze grammar]

tataśca śeṣāstāpasyo jagṛhurbhūṣaṇāni ca |
yāni yāni dadau tasyai tasyai mudā ca tāni ca || 27 ||
[Analyze grammar]

yathā yathā pragṛhṇanti tāpasyo bhūṣaṇāni tāḥ |
tathā tathā'syāḥ saṃjajñe damayantyāḥ pramodakaḥ || 28 ||
[Analyze grammar]

anyāni ca pracikṣepa śataśo'tha sahasraśaḥ |
gṛhṇantviti kathayitvā maunaṃ tasthau nṛpapriyā || 29 ||
[Analyze grammar]

gṛhītāni tu sarvāṇi tāpasībhistato hyapi |
na tṛptirjāyate tāsāṃ rājñī tadāha tāḥ punaḥ || 30 ||
[Analyze grammar]

santoṣaḥ kriyatāṃ gatvā cānayāmi punaḥ punaḥ |
ityuktvā prayayau tūrṇaṃ gṛhītvā cāyayau drutam || 31 ||
[Analyze grammar]

anantāni bhūṣaṇāni cāmbarāṇi dhanāni ca |
dadau pañcāhaparyantaṃ brāhmaṇībhyo muhurmuhuḥ || 32 ||
[Analyze grammar]

tāpasyo'pi dadhustāni vastrāṇi vividhāni hi |
bhūṣaṇāni ca gātreṣu saspṛhāstoṣapūrvikāḥ || 33 ||
[Analyze grammar]

ūṭajāni dhanavastrabhūṣāpūrṇāni cakrire |
atha catasro brāhmaṇyo valkalājinaśobhitāḥ || 34 ||
[Analyze grammar]

dānagrahaṇaṃ necchantyo na tasyāḥ pārśvamāgatāḥ |
tāsāṃ dānasya lābhārthaṃ rājñī tu pañcame dine || 35 ||
[Analyze grammar]

bhūṣaṇāni mahārhāṇi gṛhītvā tāḥ yayau drutam |
rājñī provāca tāḥ sarvāḥ prasādaḥ kriyatāmiti || 36 ||
[Analyze grammar]

imāni bhūṣaṇārthāya gṛhyantāṃ bhūṣaṇāni vai |
tāpasyastu virāgiṇyaḥ patīcchānugatāḥ sadā || 37 ||
[Analyze grammar]

pātivratyaparāḥ prāhuḥ patīnāṃ nāsti tanmanaḥ |
patyurājñāṃ vinā patnī karoti dehaśobhanam || 38 ||
[Analyze grammar]

pāpaṃ sā prāpnuyāt tasmād gṛhṇīmo na vayaṃ tava |
nā'smākaṃ bhūṣaṇaiḥ kāryaṃ bhūṣitā valkalairvayam || 39 ||
[Analyze grammar]

evaṃ saṃvadatāṃ tāsāṃ tayā sārdhaṃ tu tatkṣaṇam |
catvāraḥ patayaḥ prāptā vyomamārgeṇa cāśramān || 40 ||
[Analyze grammar]

śunaḥśepo'tha śākreyo boddho dāntaścaturthakaḥ |
śeṣāḥ sarve gatibhraṃśaṃ prāpya bhūmārgamāśritāḥ || 41 ||
[Analyze grammar]

patnīnāṃ tṛṣṇayā bhūṣādānagrahaṇadoṣataḥ |
catvāraste ṛṣipatnīḥ kanyakāśca vibhūṣitāḥ || 42 ||
[Analyze grammar]

dṛṣṭvā kimidaṃ kimidaṃ procurvikṛtamāśritāḥ |
kena datvā''bhūṣaṇāni yat tāpasyo viḍambitāḥ || 43 ||
[Analyze grammar]

dhanavastrāṇi datvā naścāśramo'yaṃ vikāritaḥ |
tadā prāhustu tāpasyaścamatkāranṛpasya vai || 44 ||
[Analyze grammar]

mahiṣī damayantīyaṃ vartate sāmprataṃ tayā |
sampradattāni sarvāsāṃ bhūṣaṇānyambarāṇi ca || 45 ||
[Analyze grammar]

asmākamapi saṃprāptā dātuṃ seyaṃ pratiṣṭhati |
asmābhirna gṛhītāni niṣiddhā sā nivāritā || 46 ||
[Analyze grammar]

itiśrutvā ca tāṃ dṛṣṭvā brāhmaṇāstapasaḥ kṣayāt |
tāṃ śepuste śrāvayitvā śṛṇu lakṣmi tapobalam || 47 ||
[Analyze grammar]

dvāsaptatirvayaṃ rājñi snānārthaṃ puṣkare gatāḥ |
vyomamārgeṇa tapasā manomārutaraṃhasā || 48 ||
[Analyze grammar]

catvārasta ime prāptā yeṣāṃ dāraiḥ parigrahaḥ |
na kṛtaste'pare vyomno mārgād bhraṣṭāśca puṣkare || 49 ||
[Analyze grammar]

nārīṇāṃ ca satīnāṃ tu satītvena mahadbalam |
dānagraheṇa naṣṭaṃ tad vaihāyasaṃ balaṃ yataḥ || 50 ||
[Analyze grammar]

tapaso vañcito'smākamāśramo'yaṃ tvayā dhanaiḥ |
vibhūṣaṇādidānaiśca tat tvaṃ śilā bhavā'tra vai || 51 ||
[Analyze grammar]

atha tuṣṭāva sā rājñī muktyarthaṃ ca tadā tu te |
prāhuścātra mādhavīti śāṇḍilī kamalāṃśajā || 52 ||
[Analyze grammar]

viprakanyā samāgatya tavoddhāraṃ kariṣyati |
acireṇaiva kālena sā''gamiṣyati mādhavī || 53 ||
[Analyze grammar]

lakṣmīrūpā śilāyāṃ sā sthāsyatyeva nadītaṭe |
śilā kanyāsvarūpā sā bhaviṣyati ramā yathā || 54 ||
[Analyze grammar]

śṛṇu lakṣmi tatra kanyāṃ śilāṃ brāhmaṇasannidhau |
tatkṣaṇameva sañjātāṃ jñātvā vṛttāntameva tam || 55 ||
[Analyze grammar]

rājā tatra drutaṃ prāpa patnīṃ śuśoca vai drutam |
catvāro brāhmaṇā nītvā kuṭumbaṃ vyomasatpathā || 56 ||
[Analyze grammar]

yayurhimālayaṃ vighnaśūnyaṃ sthalaṃ tapasvinaḥ |
rājā śilāṃ prasaṃspṛśya smṛtvā smṛtvā priyāguṇān || 57 ||
[Analyze grammar]

vilalāpa kṣaṇaṃ pativratāṃ śrāddhaṃ cakāra ha |
tasyā upari saudhaṃ ca kārayāmāsa pārthivaḥ || 58 ||
[Analyze grammar]

svayaṃ karpūradhūpādyairvastrakuṃkumacandanaiḥ |
pūjāṃ cakāra nityaṃ ca kārayāmāsa bhūsuraiḥ || 59 ||
[Analyze grammar]

atha padbhyāṃ mahīṃ krāntvā cā'ṣṭaṣaṣṭidvijāḥ śubhāḥ |
āyātā nāganadyāste tīre śrāntāḥ sudūragāḥ || 60 ||
[Analyze grammar]

dṛṣṭvā''bharaṇayuktāṃśca jñātvā vṛttāntamityapi |
vividuḥ kāraṇaṃ vyomnaḥ pātasya dānasaṃgraham || 61 ||
[Analyze grammar]

damayantyāḥ śilābhāvaṃ jñātavantaśca vai tataḥ |
camatkāranṛparāṣṭranāśārthaṃ jagṛhurjalam || 62 ||
[Analyze grammar]

yataścāsmadgatirvyomni nāśitā dānalobhataḥ |
brāhmaṇīnāṃ mano jātaṃ rājasaṃ rāgamiśritam || 63 ||
[Analyze grammar]

tatphalaṃ yātu rājā ca rāṣṭraṃ ceti vicintyate |
śāpaṃ vaktumārabhante tāvadvai viprayoṣitaḥ || 64 ||
[Analyze grammar]

vārayāmāsuratyarthaṃ śāpo deyo na sarvathā |
yato vayaṃ narendrasya bhāryayā samalaṃkṛtāḥ || 65 ||
[Analyze grammar]

suvastrairbhūṣaṇairdivyaiḥ śraddhāpūtena cetasā |
vayaṃ dāridryadoṣeṇa karṣitā bhavatāṃ gṛhe || 66 ||
[Analyze grammar]

na prāptaṃ tu sukhaṃ martye vastrabhūṣādisaṃbhavam |
kevalānāṃ tāpasānāṃ paro lokaḥ sukhapradaḥ || 67 ||
[Analyze grammar]

nīcānāṃ viṣayasthānāṃ tvihaiva sukhamātrakam |
tapodharmagṛhasthānāmubhayatra sukhaṃ sadā || 68 ||
[Analyze grammar]

tadasmābhiḥ sukhaṃ cātra bhoktavyaṃ dharmavartibhiḥ |
tā vayaṃ vastrabhūṣāṇāṃ sukhaṃ saṃsevya sarvadā || 69 ||
[Analyze grammar]

gṛhasthadharmān saṃsevya patisevāṃ surārcanam |
saṃsevya sādhayiṣyāmo lokadvayamanuttam || 70 ||
[Analyze grammar]

tasmād yūyaṃ cātra viprā bhūmimādāya bhūpateḥ |
vṛttiṃ cāpi gṛhītvaiva ramyāṇi ca gṛhāṇi ca || 71 ||
[Analyze grammar]

gṛhītvaivātha vīkṣadhvaṃ putrapautrasamudbhavam |
saukhyaṃ cāpi kumārīṇāṃ bāndhavānāṃ viśeṣataḥ || 72 ||
[Analyze grammar]

na kariṣyatha cedvākyametadasmadudīritam |
sarvāḥ prāṇaparityāgaṃ kariṣyāmo na saṃśayaḥ || 73 ||
[Analyze grammar]

yūyaṃ strīvadhapāpena yuktāḥ yāsyatha rauravam |
śrutvaitacchāpadānārthaṃ dhṛtaṃ vāri bhuvastale || 74 ||
[Analyze grammar]

tatyajurdāravākyaiste sā bhūrūṣaratāṃ gatā |
atha śrutvā ca tadvārtāṃ rājā mumoda cāyayau || 75 ||
[Analyze grammar]

brāhmaṇebhyaḥ pradānārthaṃ bhuvo dhanasya sampadām |
brāhmaṇānāṃ vacanena rājā puramakārayat || 76 ||
[Analyze grammar]

prākāraparikhāyuktaṃ gopuraiḥ saudhapaṃktibhiḥ |
śobhitaṃ nagaraṃ nāma camatkārapuraṃ tu tat || 77 ||
[Analyze grammar]

aṣṭaṣaṣṭibrāhmaṇānāṃ vāsastatra kuṭumbinām |
kārito bhūbhṛtā tebhyo jīvikā'pi samarpitā || 78 ||
[Analyze grammar]

tataḥ paraṃ ca sā lakṣmīrmādhavī yā ca śāṇḍilī |
nāganadyāṃ nacirādvai puraṃ draṣṭuṃ samāgatā || 79 ||
[Analyze grammar]

snātvā kṣaṇaṃ śilāyāṃ sā niṣasāda tadā satī |
damayantī punarjātā nārīrūpā yathā purā || 80 ||
[Analyze grammar]

brāhmaṇībhyo namaskṛtya svapnotthitaiva harṣitā |
yayau rājagṛhaṃ mahotsavaṃ cakāra bhūpatiḥ || 81 ||
[Analyze grammar]

grāmāṇāmaṣṭaṣaṣṭiṃ ca dadau dānaṃ sukhapradam |
viprāṇāmatha catvāri gotrāṇyanyānyapi priye || 82 ||
[Analyze grammar]

yayurhimālayaṃ cātra catuḥṣaṣṭiśca śeṣitāḥ |
taiḥ samyakkāritā yajñā bahuhavyasudakṣiṇāḥ || 83 ||
[Analyze grammar]

yajñe kṛte'bhavad rājā rogeṇātiprapīḍitaḥ |
kāraṇaṃ tatra vai cāsīdekasya brāhmaṇasya vai || 84 ||
[Analyze grammar]

trijātasya spṛṣṭadravyahomaḥ krūraphalapradaḥ |
trijātasya parīkṣārthaṃ vahninā divyasajjalam || 85 ||
[Analyze grammar]

kuṇḍaṃ pradarśitaṃ tatra snāne visphoṭako bhavet |
yasya sa eva boddhavyastrijāta iti tatkṛtam || 86 ||
[Analyze grammar]

parīkṣyaivaṃ ca vipraḥ sa niṣkāsito vanaṃ yayau |
tapaścakre haraṃ smṛtvā harastuṣṭo babhūva ha || 87 ||
[Analyze grammar]

varaṃ vṛṇu haraḥ prāha vipra uvāca śaṃkaram |
trijātadoṣaṃ niṣkāsya dehi sarvottamocchratām || 88 ||
[Analyze grammar]

śaṃkaraśca dadau tasmai na garaṃ na garaṃ manum |
yaduccāraṇamātreṇa sarpā nirviṣatāṃ tathā || 89 ||
[Analyze grammar]

prāpnuyurmaraṇaṃ cāpi gṛhāṇa gaccha tatsthalam |
etanmantraṃ gṛhītvā sa nagaraṃ ca yayau dvijaḥ || 90 ||
[Analyze grammar]

nagarasthā dvijā hyāsaṃstadā sarpaprapīḍitāḥ |
trijātena ca mantreṇa rakṣitāḥ sarvato dvijāḥ || 91 ||
[Analyze grammar]

te sthitā nāgarāḥ sarve trijātādyāḥ samuttamāḥ |
kṛṣṇabhaktiparāḥ sarve hāṭakeśvarapūjakāḥ || 92 ||
[Analyze grammar]

hāṭakeśvaradevātte labdhavanto manuṃ tadā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 93 ||
[Analyze grammar]

cakruśca bhajanaṃ jāpaṃ narā nāryaśca sarvadā |
golokaṃ prayayuścānye prayānti bhajanāt priye || 94 ||
[Analyze grammar]

ityākhyātaścamatkāro brāhmaṇānāṃ tapasvinām |
paṭhanācchravaṇāccāsya vāñcchitaṃ ca phalaṃ bhavet || 95 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne camatkāranṛpatibhāryayā damayantyā kṛtaratnasvarṇādidānagrahaṇena vyomamārgagāmibrāhmaṇānāṃ patanaṃ vipraśāpena damayantyāḥ śilātvaṃ punarmādhavīsparśena rājñītvaṃ nagaravāsādi cetinirūpaṇanāmā'ṣṭanavatyadhikacatuśśatatamo'dhyāyaḥ || 498 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 498

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: