Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 495 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathayiṣye kathāṃ pātakanāśinīm |
agnitīrthasamudbhūtāṃ camatkārapure purā || 1 ||
[Analyze grammar]

somavaṃśe'bhavadrājā pratīpo nāmato balī |
tasya putradvayaṃ jyeṣṭho devāpiḥ śantanustataḥ || 2 ||
[Analyze grammar]

rājā ca nidhanaṃ prāpto devāpistapase yayau |
prajābhiḥ śantanuḥ rājye satvaraṃ viniyojitaḥ || 3 ||
[Analyze grammar]

evaṃ vyatikrame jāte śakro vavarṣa naiva tu |
tena kṛcchraṃ gato lokaḥ sarvo'pi kṣutprapīḍitaḥ || 4 ||
[Analyze grammar]

santyaktāḥ patibhirnāryaḥ putrāśca pitṛbhirnijaiḥ |
mātaraśca tathā putrairlokeṣvanyeṣu kā kathā || 5 ||
[Analyze grammar]

evaṃ varṣatraye jātaṃ mriyante mānavādayaḥ |
daivayogāt kvacit kiñcit kasyacid yadi dṛśyate || 6 ||
[Analyze grammar]

sasyaṃ siddhamasiddhaṃ vā hriyate balibhiḥ paraiḥ |
śuṣkāḥ sarve drumā jātā āpagāśca jalāśayāḥ || 7 ||
[Analyze grammar]

vastuhīno janaḥ sarvo yajñahīno'tināstikaḥ |
vratahīnā dharmahīnā narā nāryo'bhavaṃstadā || 8 ||
[Analyze grammar]

kṣudhayā pīḍitāḥ sarve ṛṣayastu viśeṣataḥ |
etasminnantare'raṇye viśvāmitro mahāmuniḥ || 9 ||
[Analyze grammar]

carmāsthiśeṣasarvāṃgo bubhukṣārta itastataḥ |
paribhramaṃstataḥ prāpya kaṃcidgrāmaṃ vinodakam || 10 ||
[Analyze grammar]

mṛtamartyodbhavairvyāptamasthiśeṣaiḥ samantataḥ |
mṛtānāṃ ca śavānāṃ ca māṃsādasya niveśanam || 11 ||
[Analyze grammar]

caṇḍālasya gṛhaṃ tvāsīd durgandhena samāvṛtam |
tatrā'paśyatsārameyaṃ mṛtaṃ śuṣkaṃ ciroṣitam || 12 ||
[Analyze grammar]

samādāya tatastaṃ ca hyāpaddharmaparāyaṇaḥ |
śuṣkaṃ daṇḍena santāḍya kṛtvā khaṇḍāni tāni ca || 13 ||
[Analyze grammar]

nītvā yayau yatra deśe jalaṃ kāṣṭhaṃ ca labhyate |
prakṣālya salile tāni śrapayāmāsa cānale || 14 ||
[Analyze grammar]

ādāya pitṝn tarpitvā yāvadagnau juhoti saḥ |
tāvad vahniraśuddhestu bhayenā'dṛśyatāṃ gataḥ || 15 ||
[Analyze grammar]

sarvatra pṛthivyāmagniśālāyāṃ havanasthale |
citte kopaṃ tathā kṛtvā śakropari viśeṣataḥ || 16 ||
[Analyze grammar]

athāgnivigame home naṣṭe devaprabhojanam |
niruddhaṃ tena devarṣibrahmaviṣṇupurassarāḥ || 17 ||
[Analyze grammar]

vahneranveṣaṇārthāya babhramurdharaṇītalam |
athā'raṇye gajo dṛṣṭaḥ prapacchustaṃ himālaye || 18 ||
[Analyze grammar]

vahnirhavyaprabhoktā cet tvayā dṛṣṭo'tra no vada |
gajaḥ prāhā'tra saṃkīrṇe vaṃśastambe pravartate || 19 ||
[Analyze grammar]

gupto bhūtvā praviṣṭaḥ sa dagdhastenā'hamāgataḥ |
ityuktāste yayustatra vahniryatra hi vartate || 20 ||
[Analyze grammar]

tāvadvahniḥ śaśāpainaṃ gajaṃ nirdeśakārakam |
guptaṃ me tvaṃ nivedayasyato jihvā sadā tava || 21 ||
[Analyze grammar]

viparītā bhavatvevetyuktvā stambād viniryayau |
devaiḥ stambe na vai dṛṣṭo lagnāḥ pṛṣṭhe didṛkṣayā || 22 ||
[Analyze grammar]

atha dṛṣṭaḥ śuko devairbhramamāṇo himālaye |
pṛṣṭaśca śuka vahniṃ tvaṃ dṛṣṭavānatra ced vada || 23 ||
[Analyze grammar]

śukaḥ prāha kulāyo me śamyāmatra hi vartate |
vartante śiśavo me'pi vahnistatra samāgataḥ || 24 ||
[Analyze grammar]

tena dagdhā vayaṃ sarve kṛcchrādeva vinirgatāḥ |
tatra śamyāṃ guptarūpaścāste vahnirvidantu tam || 25 ||
[Analyze grammar]

evamuktastato vahniḥ kruddhaḥ śukaṃ śaśāpa ha |
ahaṃ yasmāt tvayā pakṣin devānāṃ viniveditaḥ || 26 ||
[Analyze grammar]

tasmācchuka na te vāṇī vispaṣṭā saṃbhaviṣyati |
evaṃ śaptvā śukaṃ vahniḥ suraiḥ śamyāṃ sumārgitaḥ || 27 ||
[Analyze grammar]

tāvat tato'dṛśyabhāvaṃ kṛtvā deśāntaraṃ yayau |
puṣkaraṃ tīrthamāsādya jalamadhye tale sthitaḥ || 28 ||
[Analyze grammar]

devā dhyānena vai dṛṣṭvā matsyaṃ papracchurutsukāḥ |
vahniratrāgataḥ kutra vartate vada naḥ surān || 29 ||
[Analyze grammar]

matsyaḥ prāha tale cātra puṣkare vartate hi saḥ |
tena dagdhā vayaṃ tīre tiṣṭhāmo duḥkhitā hyati || 30 ||
[Analyze grammar]

ityuktavantaṃ matsyaṃ sa śaśāpa krodhito'nalaḥ |
svajñātibhakṣakā matsyā bhavantu sarvabhakṣakāḥ || 31 ||
[Analyze grammar]

iti śaptvā tataḥ sthānād dudrāva bahuvegataḥ |
aśvapaṭṭasaraḥ prāpya saurāṣṭre cā''sthito'nalaḥ || 32 ||
[Analyze grammar]

surā jñātvā dhyānavṛttyā yayuḥ kuṃkumavāpikām |
sarastīragataṃ kūrmaṃ papracchuḥ vahirāgataḥ || 33 ||
[Analyze grammar]

cedatra vada naḥ kūrma sa prāhā'tra jale tale |
praviṣṭo vahnirāgatya dagdhā vayaṃ bahirgatāḥ || 34 ||
[Analyze grammar]

devāstaṃ draṣṭumutkaṇṭhāyuktāstatra tadā'nalaḥ |
kūrmaṃ śaśāpa te vaṃśo vṛddhiṃ naiva gamiṣyati || 35 ||
[Analyze grammar]

evaṃ śaptvā tataḥ sthānād devā'darśanavāñcchayā |
hāṭakaśvaraje kṣetre nāganadyāṃ yayau tataḥ || 36 ||
[Analyze grammar]

jalāśayaṃ sugambhīraṃ praviṣṭastatra cā''śritaḥ |
tatra vahnipraveśena dagdhā matsyāśca dardurāḥ || 37 ||
[Analyze grammar]

tīraṃ nirgatya yanti ca devā gatvā ca darduram |
papracchustaṃ vahniratra vartate vā naveti vai || 38 ||
[Analyze grammar]

bhekaḥ prāhātra gambhīre jale vahnirupāgataḥ |
tena vai jalamadhyasthā dagdhā bhūrijalaukasaḥ || 39 ||
[Analyze grammar]

ahaṃ kṛcchreṇa nirgatya jīvāmi devasaṃśrayāt |
tacchrutvā taṃ jale devā mārgayāmāsurutsukāḥ || 40 ||
[Analyze grammar]

vahniḥ śaśāpa taṃ bhekaṃ devebhyo yanniveditaḥ |
tasmāt tvaṃ bhava vai nyūnaṃ vijihvo'tra dharātale || 41 ||
[Analyze grammar]

evaṃ muktvā tataḥ sthānād yāvadvahnirvinirgataḥ |
tāvat sa brahmaṇā prokto bho bho vahne sthiro bhava || 42 ||
[Analyze grammar]

kathaṃ dhāvasi guptātmā devān dṛṣṭvā pratisthalāt |
tvamādyaścaiva sarveṣāṃ devānāṃ vartase mukham || 43 ||
[Analyze grammar]

tvayyāhutirhutā samyagādityamupatiṣṭhati |
ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ || 44 ||
[Analyze grammar]

tasmād dhātā vidhātā ca tvameva jagatāṃ mataḥ |
santuṣṭe dhriyate viśvaṃ tvayi ruṣṭe vinaṣyati || 45 ||
[Analyze grammar]

sarve yajñā rasāḥ sarve pākāḥ sarve tvayi sthitāḥ |
tavāśrayeṇa jīvāni jīvanti cāntaraścara || 46 ||
[Analyze grammar]

brūhi kasmāt praguptastvaṃ jāyase sukhado bhava |
vahniḥ śrutvā hyajaṃ prāha śṛṇu guptestu kāraṇam || 47 ||
[Analyze grammar]

anāvṛṣṭyā mahendrasya sañjātaścauṣadhikṣayaḥ |
tato'smyahaṃ tu māṃsena viśvāmitreṇa yojitaḥ || 48 ||
[Analyze grammar]

abhakṣyabhakṣaṇādbhīto gupto bhavāmi nānyathā |
brahmā''karṇyā''ha deveśaṃ kimarthaṃ naiva varṣasi || 49 ||
[Analyze grammar]

indraḥ prāhā'grajaṃ tyaktvā devāpiṃ bhrātaraṃ prajāḥ |
cakrire'nujaniṃ pṛthvīpatiṃ śantanumutpadam || 50 ||
[Analyze grammar]

tatpāpena na varṣāmi kramalaṃghanakāraṇāt |
brahmā prāha ca tatpāpaṃ bhuktaṃ śantanunā yataḥ || 51 ||
[Analyze grammar]

akālamṛtyavaḥ sarve durbhikṣamaraṇāḥ pare |
śantanu kṣudhitaścāste pāpaṃ bhuktaṃ tu tena vai || 52 ||
[Analyze grammar]

vṛṣṭiṃ kuru mahendra tvaṃ mama vākyāt prajākṛte |
ityuktaḥ puṣkarāvartānmeghān samādideśa saḥ || 53 ||
[Analyze grammar]

vavṛṣuśca mahāmeghāḥ pūrayāmāsurammayam |
brahmā vahniṃ tataḥ prāha pratyakṣo bhava pāvaka || 54 ||
[Analyze grammar]

agnihotreṣu yajñeṣu viprāṇāṃ havaneṣu ca |
varaṃ vṛṇu yatheṣṭaṃ te dadāmi hitakāmyayā || 55 ||
[Analyze grammar]

yatra yatrā'bhavo guptastattat tīrthaṃ tvadātmakam |
vahnitīrthaṃ prasiddhaṃ ca pāvanaṃ saṃbhaviṣyati || 56 ||
[Analyze grammar]

vahniḥ prāha ca bhagavan varṣatrayaṃ hi bhojanam |
nāptavānasmi kutrāpi dehi me bhojanaṃ tataḥ || 57 ||
[Analyze grammar]

brahmā viprān samāhūya vahnestṛptyarthameva tu |
vasordhārāpradānena ghṛtasya dhārayā mudā || 58 ||
[Analyze grammar]

tarpayantvanalaṃ cetyuvāca te cakrire tathā |
vasordhārāpradānena varṣaparyantameva ha || 59 ||
[Analyze grammar]

tatastuṣṭiṃ parāṃ prāpya parāṃ puṣṭiṃ gato'nalaḥ |
yasmād bhavati sampūrṇaṃ pūrṇāhutyā ca dhārayā || 60 ||
[Analyze grammar]

evaṃ vahniṃ samprakāśya vṛṣṭiṃ kratuṃ vidhāya ca |
brahmādyā devatāḥ svargaṃ yayustato gajādayaḥ || 61 ||
[Analyze grammar]

ṛṣyāśrameṣu vanyeṣu dṛṣṭvā vahniṃ prakāśitam |
yayuḥ pāvakaśaraṇaṃ prārthayāmāsurīśvaram || 62 ||
[Analyze grammar]

yatra yatrā'bhavad vahniryena yatrā'valokitaḥ |
gajādyā analaṃ prāhuḥ prabho śāpaṃ nivāraya || 63 ||
[Analyze grammar]

vahniḥ prāha gajendraṃ te jihvā kāryakṣamā'stu vai |
nṛpavāhanarūpaśca miṣṭānnaṃ bhakṣayiṣyasi || 64 ||
[Analyze grammar]

śukaṃ prāha ca te jihvā nṛpapraśaṃsikā'stu vai |
bhekaṃ prāha ca te jihvā vṛṣṭisūcanadā'stviti || 65 ||
[Analyze grammar]

matsyaṃ prāha ca te vaṃśaścaikasmācchatako'dhikaḥ |
sahasrāntaścaikasmin prasave prasave'stu vai || 66 ||
[Analyze grammar]

kacchapaṃ prāha te cāyuḥ śatavarṣaparaṃ sthiram |
bhavatvapi bhavadvaṃśe bhagavān śrīhariḥ svayam || 67 ||
[Analyze grammar]

kāryavaśājjanma labdhvā tārayiṣyati vaṃśajān |
matsyaḥ kūrmo'bhavat sākṣādbhagavān śrīhariḥ svayam || 68 ||
[Analyze grammar]

gaṇeśaśca gajāsyo vai tathā lakṣmīrgajānanā |
jātau śrīkṛṣṇarūpau tau vyāsaputrātmakaḥ śukaḥ || 69 ||
[Analyze grammar]

saṃjāto darduro rājā kāmarūpadharo hariḥ |
saurāṣṭre devanagare yenā''sīd vaiṣṇavaṃ jagat || 70 ||
[Analyze grammar]

devanagararājaḥ sa babhūva vaiṣṇavaḥ paraḥ |
jājaliścā''gamat someśvaraṃ tīrthaṃ tu caikadā || 71 ||
[Analyze grammar]

tataśca raivataṃ tīrthaṃ kṛtvā dvāravatīṃ yayau |
tato yayau camatkārapuraṃ nāganadītaṭe || 72 ||
[Analyze grammar]

suṣvāpa svapnadoṣeṇa dhātuḥ praskhalito'bhavat |
kaupīnaṃ ca samutthāya tena prakṣālitaṃ jale || 73 ||
[Analyze grammar]

bheko taṃ bhakṣyarūpeṇa nigīlitavatī drutam |
tasyāṃ putraḥ samabhavat tīre bhekī prapīḍitā || 74 ||
[Analyze grammar]

samāgatya mṛtiṃ prāptā dhovareṇa dhṛtā hi sā |
udarasya pradeśaśca tasyā āsīt praphāṭitaḥ || 75 ||
[Analyze grammar]

tatra dṛṣṭaḥ śubho bālaḥ śvasan saṃgṛhya taṃ sutam |
dhīvarastu dadau sūryasamaṃ rājavarāya tam || 76 ||
[Analyze grammar]

camatkāreṇa rājñā sa vardhito gaurjareśvaraḥ |
rājā'bhavan mahābhakto vaiṣṇavo viṣṇurūpavān || 77 ||
[Analyze grammar]

yasya rājye'bhavan sarve vaiṣṇavā mānavādayaḥ |
dardureṇa samudrasya taṭe dardurakaṃ puram || 78 ||
[Analyze grammar]

sthāpitaṃ suviśālaṃ ca rājadhānīsvarūpakam |
mohamayaṃ divaḥ sāmye dakṣiṇe smṛddhipūritam || 79 ||
[Analyze grammar]

atha bhekāya vahniḥ sa dvitīyaṃ tu varaṃ dadau |
cirañjīvā tava jātirbhavatvevaṃ navaṃ punaḥ || 80 ||
[Analyze grammar]

prativarṣaṃ nūtanaṃ vai śarīraṃ prāgbhavād bhavet |
punarbhūstena varṣāyāṃ jāyate bheka eva ha || 81 ||
[Analyze grammar]

ityevaṃ kathitaṃ sarvaṃ sāmarthyaṃ vahisaṃsthitam |
viśvāmitraśca taṃ vahniṃ luptaṃ jjva tu tatkṣaṇam || 82 ||
[Analyze grammar]

dūrīcakāra māṃsaṃ tatsārameyamaśuddhakam |
upavāsaṃ tadā cakre tāvat tatra mahājanaḥ || 83 ||
[Analyze grammar]

vrīhīn traivārṣikān bhūmeḥ khanitvā bhūdarasthitān |
samādāya yayau daivāt dadau tasmai maharṣaye || 84 ||
[Analyze grammar]

snātvā śuddhiṃ parāṃ kṛtvā kṛtvā homaṃ cidambare |
ākāśavapuṣi kṛṣṇe bubhuje daivabhālitam || 85 ||
[Analyze grammar]

atha yātrāṃ sa nirvartya yayau tīrthārthameva ca |
śravaṇātpaṭhanāccāsya pāpaprajvālanaṃ bhavet || 86 ||
[Analyze grammar]

dharme śraddhā bhaveccāpi vahneḥ prasannatā bhavet |
pāvanaṃ mānasaṃ bhūtvā bhaktiyogyaṃ bhavet priye || 87 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyā prathame kṛtayugasantāne jyeṣṭhaṃ vihāyā'nujasya rājyābhiṣeke vṛṣṭyabhāve viśvāmitrahutamāṃsasaṃsargeṇa doṣabhītavahneranveṣakāṇāṃ devānāṃ sandeśapradagajaśukapuṣkaramatsyakūrmabhekānāṃ vahneḥ śāpaścānugrahaścetyādikathananāmā pañcanavatya |
dhikacatuśśatatamo'dhyāyaḥ || 495 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 495

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: