Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 494 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
athā'nyāṃ ca kathāṃ divyāṃ hāṭakeśvarabhūmijām |
camatkāramayīṃ lakṣmi śṛṇu brahmavratānvitām || 1 ||
[Analyze grammar]

camatkārābhidhaścāsīnnṛpo yannāmaśobhitam |
camatkārapuraṃ nāgavatīnadyāstaṭe'karot || 2 ||
[Analyze grammar]

tasya purasya rakṣārthaṃ devatāstena nirmitāḥ |
sthāpitā vidhinā tāśca śubhā rakṣanti tatprajāḥ || 3 ||
[Analyze grammar]

atha tasya mahīpasya ambānāmnyabhavat sutā |
anyā vṛddhā'bhidhā putrī hyubhe te guṇamaṇḍite || 4 ||
[Analyze grammar]

kāśīrājaścopayeme hyubhe viprāgnisannidhau |
kasyacittvatha kālasya yavanaistūttarasthitaiḥ || 5 ||
[Analyze grammar]

saṃgaro'bhūnmahān kāśīrājaśca nidhanaṃ gataḥ |
athā'mbā cāpi ca vṛddhā vaidhavyaṃ prāpya duḥkhadam || 6 ||
[Analyze grammar]

pitṛgṛhaṃ yayatuste hāṭakeśvarabhūmigam |
yāvadvarṣaśataṃ cograṃ kṛtavatyau tapaḥ param || 7 ||
[Analyze grammar]

durgāyāḥ pūjanaṃ nityaṃ cakraturhomapūrvakam |
nāśārthaṃ patiśatrūṇāṃ kintu durgā tutoṣa na || 8 ||
[Analyze grammar]

tato vairāgyamāsādya vāñcchantyau svatanukṣayam |
mantrairātharvaṇairvipraiḥ kṣurikāsūktasaṃbhavaiḥ || 9 ||
[Analyze grammar]

chitvā chitvā svamāṃsāni mantrapūtāni bhaktitaḥ |
kāritavatyau homaṃ tu susamiddhe hutāśane || 10 ||
[Analyze grammar]

agnikuṇḍāttatastasmāccaturhastā śubhānanā |
śvetavastrā viniṣkrāntā dhāmnā bālārkasadṛśī || 11 ||
[Analyze grammar]

tathā'nyā cā'ṣṭanetrāsyā taptahāṭakasannibhā |
tasmāt kuṇḍād viniṣkrāntā dhṛtakhaḍgā bhayāvahā || 12 ||
[Analyze grammar]

aparā'pi tathārūpā śaktiḥ paramadāruṇā |
tāstu procurvarārthaṃ ca kāśīrājapriye tataḥ || 13 ||
[Analyze grammar]

ūcatuśca patirnau hi kāśīrājo hato raṇe |
yavanairhi tatasteṣāṃ kṣayaṃ vṛṇīmahe yataḥ || 14 ||
[Analyze grammar]

tathā'stviti varaṃ prāhustadā kuṇḍāt sahasraśaḥ |
niṣkrāntāḥ saṃkhyayā'pārā mātaro naikarūpikāḥ || 15 ||
[Analyze grammar]

ekā gajamukhā tatra tathā'nyā turagānanā |
sārameyamukhā cānyā pakṣirājamukhā parā || 16 ||
[Analyze grammar]

tiryagvapuḥsvarūpā'nyā vaktrairmānuṣasaṃbhavaiḥ |
triśīrṣāḥ pañcaśīrṣāśca saptaśīrṣāstathā'parāḥ || 17 ||
[Analyze grammar]

jaṃghāmukhā jaghanāsyā hṛdānanā nirānanāḥ |
pārśvānanāḥ paścimāsyāḥ pṛṣṭhāsyāḥ kāścanāpi ca || 18 ||
[Analyze grammar]

ekahastā dvihastāśca daśahastā vihastakāḥ |
anyā viṃśatihastāśca bahupādā vipādikāḥ || 19 ||
[Analyze grammar]

ekapādā ūrdhvapādā ekanetrā dvinetrakāḥ |
bahunetrā gajārūḍhā hayārūḍhā vṛṣasthitāḥ || 20 ||
[Analyze grammar]

naravānarasiṃhājagardabhavyāghrasaṃsthitāḥ |
sarpagodhā''khumakarakūrmakukkuṭasaṃsthitāḥ || 21 ||
[Analyze grammar]

vihagādisamārūḍhā nṛtyantyo hāsyaśobhitāḥ |
ūrdhvakeśā vikeśāśca gātrakeśāśca bhūriśaḥ || 22 ||
[Analyze grammar]

lambakeśā vājikeśā hrasvadantyastathā'parāḥ |
vidantyo dīrghadantyaśca gajadantyo vibhīṣaṇāḥ || 23 ||
[Analyze grammar]

lohadantyo lambakarṇo vikarṇyaḥ śūrpakarṇikāḥ |
śaṃkukarṇyaḥ kukarṇyaśca bahukarṇyaḥ sukarṇikāḥ || 24 ||
[Analyze grammar]

carmavastrā vivastrāśca romavastrāstathā'parāḥ |
khaḍgahastāḥ kuntahastā bāṇapāśadhanurdharāḥ || 25 ||
[Analyze grammar]

śūlamudgarabhūśuṇḍiprāśatomarabhūṣitāḥ |
prayayustā vināśārthaṃ yavanānāṃ kulāni vai || 26 ||
[Analyze grammar]

bālavṛddhasamopetaṃ teṣāṃ rāṣṭraṃ durātmanām |
strībhiśca sahitaṃ tābhirdevatābhiḥ prabhakṣitam || 27 ||
[Analyze grammar]

evaṃ nirvāsya tadrāṣṭaṃ tvāgatāḥ punareva tāḥ |
camatkārapuraṃ prāhuryavanānāṃ vināśanam || 28 ||
[Analyze grammar]

tābhyāṃ tā vidhavābhyāṃ ca pūjitāḥ sthāpitāśca tāḥ |
athocustā dīyatāṃ naścāhāro vāsa ityapi || 29 ||
[Analyze grammar]

mahādevī tadā tābhyo dadau vāsaṃ ca bhojanam |
martyaloke'tra yā nāryo garbhavatyaḥ svapanti ca || 30 ||
[Analyze grammar]

sandhyākāle prabhāte ca kāmāsaktā bhavanti ca |
snānaṃ naiva prakurvanti tadgarbho vo'stu bhojanam || 31 ||
[Analyze grammar]

rudantyo yā viniryānti catvareṣu vaneṣu ca |
tāsāṃ garbhastu yuṣmākaṃ sampadattaḥ prabhujyatām || 32 ||
[Analyze grammar]

ucchiṣṭā yāḥ prasarpanti ramante ca svapanti ca |
tāsāṃ garbhaḥ samastānāṃ yuṣmākaṃ bhojanāya vai || 33 ||
[Analyze grammar]

na ṣaṣṭhījāgaro yasya bālakasya bhaviṣyati |
sa bhaviṣyati bhojyāya yuṣmākaṃ nātra saṃśayaḥ || 34 ||
[Analyze grammar]

na saṃyāsyati vā yatra pāvakaṃ sūtikāgṛhe |
sa bhaviṣyati bhojyāya yuṣmākaṃ bālarūpadhṛk || 35 ||
[Analyze grammar]

māṅgalyaiḥ samparityaktaṃ yadbhavet sūtikāgṛham |
tasminyastiṣṭhate bālaḥ sa yuṣmākaṃ prakalpitaḥ || 36 ||
[Analyze grammar]

sandhyāyāṃ bālakā ye vā svapantyākāśadeśagāḥ |
te sarve bhojanārthāya yuṣmākaṃ sanniveditāḥ || 37 ||
[Analyze grammar]

yasya janmadine prāpte varṣānte kriyate na ca |
māṃgalyaṃ tasya tadgātraṃ yuṣmākaṃ parikalpitam || 38 ||
[Analyze grammar]

tailābhyaṃgaṃ naraḥ kṛtvā yaśca snānaṃ karoti na |
sa datto bhojanārthāya yuṣmākaṃ nātra saṃśayaḥ || 39 ||
[Analyze grammar]

ucchiṣṭo yaḥ pumāṃstiṣṭhed yo vā catvaramadhyagaḥ |
bhakṣaṇīyaḥ sa sarvābhirnirvikalpena cetasā || 40 ||
[Analyze grammar]

rajasvalāṃ vrajan yo vā puruṣaḥ kāmamohitaḥ |
nagnaḥ śete tathā snāti bhakṣaṇīyaḥ sa vo mataḥ || 41 ||
[Analyze grammar]

dakṣiṇā'bhimukhaḥ śete niśithe dadhibhakṣakaḥ |
yuṣmadamantā puruṣo bhakṣaṇīyo viśeṣataḥ || 42 ||
[Analyze grammar]

ityevaṃ krūradevīnāṃ sthānāni bhakṣaṇāni ca |
teṣāṃ gṛhe pradattāni tatastāstoṣamāgatāḥ || 43 ||
[Analyze grammar]

tāśca rakṣanti nagaraṃ kṣetraṃ śrīhāṭakeśvaram |
atha pitrā prajānāṃ ca camatkāreṇa bhūbhujā || 44 ||
[Analyze grammar]

mandiraṃ kāritaṃ ramyaṃ viśālaṃ saritastaṭe |
ambā pādaprahāreṇa bhūmiṃ cakre guhātmikām || 45 ||
[Analyze grammar]

tasyāṃ svapāduke nyaste tvambayā rājakanyayā |
vṛddhayā sthāpite tatra guhāyāṃ svakareṇa vai || 46 ||
[Analyze grammar]

ambā prāha tataḥ sarvā devīrvinayasaṃyutāḥ |
ime matpāduke divye guhāmadhye gate sadā || 47 ||
[Analyze grammar]

sarvābhiḥ sevanīye ca na netavye bahiḥ kvacit |
yā kācit pāduke dhṛtvā niṣkramiṣyati mohataḥ || 48 ||
[Analyze grammar]

sā divyabhāvanirmuktā śṛgālī saṃbhaviṣyati |
atrā''gatya pādukayorarcanaṃ yogino janāḥ || 49 ||
[Analyze grammar]

kariṣyanti tathā baliṃ bhavatībhyo mudānvitāḥ |
dāsyanti ye ca te siddhimavāpsyanti sudurlabhām || 50 ||
[Analyze grammar]

tataḥ sarvāśca tā devyo guhāmadhye vyavasthitāḥ |
parivārya mandire te pāduke mokṣadāyike || 51 ||
[Analyze grammar]

te prapūjya ca nāryo vā narā vā dūrataḥ śubhe |
tāśca devīrnamaskṛtya prāpsyantīṣṭamanorathān || 52 ||
[Analyze grammar]

prayāsyanti parāṃ siddhiṃ janmamṛtyuvivarjitām |
śaṃbhunā dhyāyamānena tṛtīyanetrataḥ purā || 53 ||
[Analyze grammar]

śvetāmbaradharā śubhrā kanyā prakāśitā khalu |
sā cāmbāsthāpitapādukārcane niyatā kṛtā || 54 ||
[Analyze grammar]

ambā prāha tu tāṃ kanyāṃ tava śiṣyāparamparā |
kanyakā dīkṣitā devīsvarūpaiva na mānavī || 55 ||
[Analyze grammar]

kaumārabrahmacaryeṇa yuktā syāt pūjikā'nayoḥ |
tato dadau ratnadaṇḍacāmarau chatramujjvalam || 56 ||
[Analyze grammar]

mantraṃ pūjāvidhiṃ śāṭīṃ kaṇṭhasūtraṃ dadau satī |
mantragrahaṇakartrī yā kanyakā sā paramparā || 57 ||
[Analyze grammar]

kanyāvaṃśodbhavaḥ sarvā bhaviṣyanti hi mantrataḥ |
oṃ śrīṃ hrīṃ klīṃ ambāyai nārāyaṇyai svāhā namaḥ om || 58 ||
[Analyze grammar]

itimantreṇa śiṣyā vai kanyakāvaṃśa ucyate |
tadanvayasamutthāyāḥ kanyakāyāḥ kareṇa tu || 59 ||
[Analyze grammar]

pādukayornaro nārī pūjāyāḥ kārakaḥ khalu |
kanyāpūjākārakaśca bhavedatisukhānvitaḥ || 60 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne camatkāranṛpateḥ ambāvṛddhākanyayostapobhirambāvṛddhāpādukāpūjanaṃ kumārikāvaṃśakṛtamevetyādinirūpaṇanāmā caturnavatyadhikacatuśśatatamo'dhyāyaḥ || 494 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 494

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: