Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 484 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi ca rohiṇyā purā kṛtatapaḥparam |
yenā''ptā candrapatnīnāṃ maurdhanyaṃ sarvadā satī || 1 ||
[Analyze grammar]

abhīṣṭā sarvanārīṇāṃ bhartuścāpi viśeṣataḥ |
ekadā niścayībhūtā tapase sā pativratā || 2 ||
[Analyze grammar]

gatvā tu narmadātīre cakāra vipulaṃ tapaḥ |
ekarātraṃ dvirātraṃ ca ṣaḍ dvādaśa tathā'paraiḥ || 3 ||
[Analyze grammar]

pakṣamāsopavāsaiśca kṛśīkṛtakalevarā |
ārādhanaparā nityaṃ nārāyaṇagurorhareḥ || 4 ||
[Analyze grammar]

snātvā snātvā jale nityaṃ narmadāyā harau ratā |
pūjayati sma govindaṃ nārāyaṇīpatiṃ prabhum || 5 ||
[Analyze grammar]

prasanno bhagavānnārāyaṇīsvāmī narāyaṇaḥ |
uvācā'haṃ prasanno'smi vratena niyamaiśca te || 6 ||
[Analyze grammar]

dadāmyabhīpsitaṃ te'dya varaṃ vṛṇu mahāsati |
evaṃ śrutvā vacastasya natvā saṃpūjya bhāvataḥ || 7 ||
[Analyze grammar]

pādayostu jalaṃ pītvā bhūtvā darśanapāvanī |
varaṃ vavre rohiṇī sā dāsyaṃ te caraṇāmbuje || 8 ||
[Analyze grammar]

prathamaṃ tadvaraṃ dehi bhaktistvayi viśeṣiṇī |
atha dvitīyaṃ ca varaṃ loke candragṛhe sadā || 9 ||
[Analyze grammar]

sarvāsāṃ tu sapatnīnāmadhikā śaśinaḥ priyā |
yathā bhavāni hyacirāt tvatprasādāttathā kuru || 10 ||
[Analyze grammar]

hariḥ prāha svarūpe dve dhārayā'smatprasādataḥ |
ekena yāhi vaikuṇṭhaṃ dvitīyenātra saṃvasa || 11 ||
[Analyze grammar]

dvitīyena svarūpeṇa bhava tvaṃ śaśinaḥ priyā |
bhāryā pativratā sarvasapatnīnāṃ samagraṇīḥ || 12 ||
[Analyze grammar]

ityuktvā bhagavān kṛṣṇanārāyaṇo yayau svakam |
vaikuṇṭhaṃ tāṃ satīṃ nītvā vimānena vihāyasā || 13 ||
[Analyze grammar]

sā tu dvitīyarūpā ca yayau candramaso gṛham |
tata ārabhya sā jātā mūrdhanyā sarvayoṣitām || 14 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi tapasaḥ phalamuttamam |
svargamokṣapradaṃ ramyaṃ mamā''rādhanarūpakam || 15 ||
[Analyze grammar]

athā'nyatte pravakṣyāmi muktidaṃ caritaṃ mama |
dakṣasya duhitā tvāsīt kumudā nāma viśrutā || 16 ||
[Analyze grammar]

somāya datvā tān dakṣo paramaṃ maudamāptavān |
tasyāṃ sa janayāmāsa putramamṛtanāmakam || 17 ||
[Analyze grammar]

atha jñātvā surā yajñaphalārthino yayuśca tam |
amṛtaṃ pītavantaste jñātvā daityāstato yayuḥ || 18 ||
[Analyze grammar]

candramasaṃ ca te prāhurdehi no'mṛtamuttamam |
pānārthaṃ tvanyathā tvāṃ vai bhakṣayiṣyāma eva yat || 19 ||
[Analyze grammar]

cando neyeṣa dātuṃ tvamṛtaṃ tebhyastato hi te |
taṃ candraṃ jagṛhuḥ svargātpātayāmāsurambarāt || 20 ||
[Analyze grammar]

hāhākāro mahān jātaḥ kumudā tasya kāminī |
pātivratyena dharmeṇa jalaṃ kṛtvā kare tadā || 21 ||
[Analyze grammar]

uvācā'haṃ patidharmā pativratā patisthitā |
pātivratyabalenaite dānavā yāntu saṃkṣayam || 22 ||
[Analyze grammar]

ityuktvā vāri cikṣepa dānaveṣu tatastu te |
bhasmībhūtāstadā jātāḥ śeṣāḥ śukraṃ guruṃ prati || 23 ||
[Analyze grammar]

yayurnivedayāmāsurdaityānāṃ bhasmabhāvanam |
śukrastatra samāgatya jīvayāmāsa cāsurān || 24 ||
[Analyze grammar]

nanāma kumudāṃ śukro daityā nemuryayurgṛham |
candraḥ kumudayā svasāmarthyenotthāpito bhuvaḥ || 25 ||
[Analyze grammar]

atha brahmamaheśādyairāgatya viśramīkṛtaḥ |
punaḥ saṃsthāpitaḥ svarge devā babhūvurajvarāḥ || 26 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi pātivratyabalaṃ mahat |
sarvasampatkaraṃ vighnaharaṃ saubhāgyavardhanam || 27 ||
[Analyze grammar]

athā'nyamapi vakṣyāmi camatkāraṃ śṛṇu priye |
narmadāyāṃ catūsaṃge vartate yajñaparvataḥ || 28 ||
[Analyze grammar]

svayaṃbhuvā purā tasminniṣṭaḥ sautrāmaṇirmakhaḥ |
tatraiveṣṭaṃ maghavatā hayamedhena padmaje || 29 ||
[Analyze grammar]

niṣkrāntā parvatāttasmāccatūnāmamahānadī |
patitā narmadāyāṃ sā saṃgame yajñaparvate || 30 ||
[Analyze grammar]

ṛṣiḥ suparṇo yatrā''sījjābālirbrahmabījajaḥ |
puruhūtā tasya patnī dharmapatnī pativratā || 31 ||
[Analyze grammar]

pramādya tvabravīdvākyaṃ puruhūtā nijaṃ patim |
ṛtukāle parvaṇi māṃ bhajasva tvaṃ mahāmune || 32 ||
[Analyze grammar]

jāyate me yathā putraḥ sarvasantānapāvanaḥ |
putreṇa lokān jayati tṛpyanti pitṛdevatāḥ || 33 ||
[Analyze grammar]

aputrasya gatirnāsti tasmātputramajījanaḥ |
śrutvovāca suparṇastāmamāvāsyā'dya vidyate || 34 ||
[Analyze grammar]

kāmadevaḥ sadā patni varjanīyo hi parvaṇi |
akartavyaṃ vrate puṇye dine pitṛtithāvapi || 35 ||
[Analyze grammar]

gamanaṃ dampatībhyāṃ vai ṛtukāle'pi bhāmini |
pitarastasya tanmāṃsaṃ bhuñjate ṛtugāminaḥ || 36 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ tu taptaṃ me duṣkaraṃ tapaḥ |
tacca sarvaṃ pravinaśyet parvaṇi saṃgamāttava || 37 ||
[Analyze grammar]

paśya snātvā kṣaṇamātrāccāṇḍālaṃ saṃgame'tra vai |
yāntaṃ vimānamārgeṇa svarge dhikkṛtya māṃ priye || 38 ||
[Analyze grammar]

tapaḥ karomi satataṃ dhikkārastena vai katham |
kṛto bhavediti cintāparo bhavāmi supriye || 39 ||
[Analyze grammar]

vadā'tra kāraṇaṃ sādhvi dhikkṛtastena vai katham |
paścātte saṃpradāsyāmi dharmaṃ cenmanyase sati || 40 ||
[Analyze grammar]

ṛtudānaṃ parvakāle yadi dharmo bhavet priye |
tāvat kācitsamāyātā niṣādī narmadātaṭe || 41 ||
[Analyze grammar]

dhikkāraṃ sā śrutavatī tadarthaṃ tvāha taṃ ṛṣim |
ahaṃkāravimūḍhātmā tvatsamo nāsti tāpasaḥ || 42 ||
[Analyze grammar]

na snānaṃ na japo homo na svādhyāyo'cyutārcanam |
na ca vā bhajanaṃ ceṣṭamantrasya vihitaṃ tvayā || 43 ||
[Analyze grammar]

niṣphalaṃ kleśamāpanno vāyubhakṣo nirāśrayaḥ |
tvattapodhyānayogaśca niṣphalaṃ svargadaṃ na vai || 44 ||
[Analyze grammar]

uvāca tāṃ niṣādīṃ ca tadā namragirā muhuḥ |
kā'si tvaṃ tīrthamāyātā niṣādīrūpamāśritā || 45 ||
[Analyze grammar]

umā sarasvatī gaṃgā māṃ jijñāsitumāgatā |
anugrahamimaṃ manye vada dharmaṃ sanātanam || 46 ||
[Analyze grammar]

niṣādyuvāca taṃ harṣāttadā dharmaṃ sanātanam |
viprāṇyahaṃ ca vipro me bhartā''sīnnaimiṣe vane || 47 ||
[Analyze grammar]

saṃsthitastapasi nityaṃ māṃ na spṛśati māsike |
kāmārtayā mayā ṛtusnātayā prārthitaḥ sa hi || 48 ||
[Analyze grammar]

amāvāsyādine putralabdhaye yācitaḥ patiḥ |
akāle yācamānā'haṃ tena śaptā mahātmanā || 49 ||
[Analyze grammar]

adharmaṃ yācamānā tvaṃ bhava śūdrā niṣādajā |
mayā śapto bhava tatra cāṇḍālo yatra cāpyaham || 50 ||
[Analyze grammar]

iti śāpābhibhūtau vai dampatī narmadābhavam |
lakṣmīnārāyaṇasahitāyāḥ śrutvā kathānakam || 51 ||
[Analyze grammar]

māhātmyamuttamaṃ divyaṃ tārakaṃ snānamātrataḥ |
samāgato patirme saḥ cāṇḍālaḥ svargamāptavān || 52 ||
[Analyze grammar]

ahaṃ niṣādī viprāṇī snātvā yāsyāmi mokṣaṇam |
tasmāttvaṃ bhaja govindaṃ tapasā saha sarvadā || 53 ||
[Analyze grammar]

sārthakaṃ te bhavet sarvamanyathā niṣphalaṃ tava |
haryarthaṃ kuru karmāṇi homajapyādikāni vai || 54 ||
[Analyze grammar]

yāsyase tvaṃ tu vaikuṇṭhaṃ kṛṣṇanārāyaṇāśritam |
ityuktvā narmadānīre snātvā svargaṃ yayau hi sā || 55 ||
[Analyze grammar]

yena mārgeṇa tadbhartā yayau sā tena saṃyayau |
etacchrutvā tu jābāliṃ suparṇaṃ svapatiṃ satī || 56 ||
[Analyze grammar]

puruhūtā praṇamyaiva yayāce vai kṣamāṃ tadā |
dharmaṃ sanātanaṃ jñātvā parvaṇyapi ṛtāvapi || 57 ||
[Analyze grammar]

maithunaṃ dampatīnāṃ vai yogyaṃ nāstyeva sarvathā |
evaṃ dharmaṃ paraṃ jñātvā dampatī tau tu vaiṣṇavau || 58 ||
[Analyze grammar]

bhajanaṃ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
kṛtvā nityaṃ ca japanaṃ patnīvratapativratau || 59 ||
[Analyze grammar]

yayau kālena vaikuṇṭhaṃ japadharmaparāyaṇau |
iti te kathitaṃ lakṣmi dharmajñānaṃ muneḥ striyāḥ || 60 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne rohiṇyāḥ kumudāyāstapaḥ puruhūtāyāśca narmadāsnānena mokṣaṇaṃ parvaṇi ṛtudānā'dānaṃ dharma ityādinirūpaṇanāmā caturaśītyadhikacatuśśatatamo'dhyāyaḥ || 484 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 484

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: