Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 483 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi tvanasūyāṃ pativratām |
atrirnāmnā'bhavattasyāḥ patirvai brahmaṇaḥ sutāḥ || 1 ||
[Analyze grammar]

agnihotrarato nityaṃ devatā'tithipūjakaḥ |
anasūyā'pi tatprāṇā patikāryahite ratā || 2 ||
[Analyze grammar]

pativratā patiṃ bheje kṛṣṇanārāyaṇaṃ yathā |
evaṃ kāle gate'patyaṃ dampatyornā'bhavattadā || 3 ||
[Analyze grammar]

sukhāsīnau pravadataḥ sukhaduḥkhāni karmabhiḥ |
atriḥ prāha priye kānte trailokye sacarācare || 4 ||
[Analyze grammar]

na tvayā sadṛśī loke sarvadā me hite ratā |
patiputrapriyā nārī lokāñjayati dustarān || 5 ||
[Analyze grammar]

putreṇa lokāñjayati putreṇa paramā gatiḥ |
nāsti putrasamo bandhuḥ pṛthivyāṃ cātra dṛśyate || 6 ||
[Analyze grammar]

asipatravane yāmye patantaṃ yo'bhirakṣati |
durbhikṣeṣvapi dainyādau vṛddhakāle'pi satsutaḥ || 7 ||
[Analyze grammar]

putraṃ vinā tu kiṃ bhadre yatirvāpi sutaḥ priye || 8 ||
[Analyze grammar]

lokalajjāpreritaśca tārayet pitarau hi saḥ |
putrahīne kathaṃ saukhyamiha loke paratra ca || 9 ||
[Analyze grammar]

divāniśaṃ cintayānaḥ śuṣyāmi śarma no labhe |
anasūyā'pi taṃ śrutvā prāhā'haṃ śocayāmi tat || 10 ||
[Analyze grammar]

tavodvegakaraṃ yacca māmudvejayati prabho |
yena putrā bhaveyurme yena tuṣyet prajāpatiḥ || 11 ||
[Analyze grammar]

atriḥ prāha mayā bhadre tapastaptaṃ sudāruṇam |
vratopavāsairniyamaiḥ śākāhārādibhiḥ priye || 12 ||
[Analyze grammar]

kṣīṇaṃ dehamaśakto'haṃ janmaprabhṛti tāpasaḥ |
vārdhakyaṃ dṛśyate dehe prasthānaṃ pāralaukikam || 13 ||
[Analyze grammar]

nā'tidūraṃ dṛśyate'tra tathyaṃ tubhyaṃ niveditam |
anasūyā'ha taṃ bhartarnārī pativratā'smi te || 14 ||
[Analyze grammar]

trivargasādhanā cā'smi patiputravivardhinī |
bhavatastvājñayā taptvā bhaviṣyāmi sutaprasūḥ || 15 ||
[Analyze grammar]

japastapastīrthayātrāputrejyāmantrasādhanam |
pativratāṃ vadantyeva guravo lokarakṣakāḥ || 16 ||
[Analyze grammar]

anujñātā ca duḥkhe'haṃ tapastapsyāmi dāruṇam |
putrārthinī bahudinānyahaṃ viṣṇuṃ prayāmi ca || 17 ||
[Analyze grammar]

atriḥ prāha samīcīnaṃ mama santoṣakārakam |
anujñātā mayā bhadre putrārthaṃ tapa ācara || 18 ||
[Analyze grammar]

ṛṇāni trīṇyapākṛtya mano mokṣe niyojayet |
devānāṃ ca manuṣyāṇāṃ pitṝṇāmanṛṇaṃ kuru || 19 ||
[Analyze grammar]

na bhāryāsadṛśaṃ potaṃ tārakaṃ tvaparaṃ matam |
nahi devāḥ praśaṃsanti sadbhāryārahitaṃ gṛham || 20 ||
[Analyze grammar]

śuṣkaṃ bhavati vai cānyad bhāryayā rahitaṃ sukham |
sammukhe sammukhā''yāti vilome tu parāṅmukhī || 21 ||
[Analyze grammar]

ato bhāryā praśaṃsāyā āspadaṃ gṛhamedhinām |
pativrate mahābhāge sarvadā hitakāriṇi || 22 ||
[Analyze grammar]

tapaścarasva saphalaṃ putrapradaṃ mamā''jñayā |
patyājñā viṣṇuvacanaṃ saphalaṃ syāt priye tvayi || 23 ||
[Analyze grammar]

tavecchā vartate sāpi drāk saphalayatu prabhuḥ |
evaṃ prasannatāṃ patyuḥ samāgṛhya pativratā || 24 ||
[Analyze grammar]

svakārye sabalā bhūtvā sāṣṭāṃgaṃ praṇatā'bravīt |
tvatprasādena viprendra sarvametadavāpnuyāt || 25 ||
[Analyze grammar]

āśīrvādairyojitā cānasūyā vai pativratā |
haṃsalīlāgatitīvrā prāptā'sau narmadātaṭam || 26 ||
[Analyze grammar]

narmadottaratīre sā'bhavatparṇāśanā tathā |
niyamasthā'bhavannityaṃ śākāhārā kvacit kvacit || 27 ||
[Analyze grammar]

stotraparā hṛdā devān śubhaiḥ stotraiśca saṃyatā |
grīṣmeṣu sā'bhavanmadhye pañcāgnitejasāṃ divā || 28 ||
[Analyze grammar]

varṣāyāṃ sā'varṇyacca cāndrāyaṇaṃ bahiḥ sthitā |
hemante jalavāsā cā'karot triṣavaṇaṃ satī || 29 ||
[Analyze grammar]

devānāṃ tarpaṇaṃ samarcanaṃ ca havanaṃ tathā |
naivedyaṃ sotsavaṃ puṣpāñjaliṃ stotraṃ kṣamārthanam || 30 ||
[Analyze grammar]

akarot sā vane nityahariṇyādisahāyinī |
evaṃ varṣaśate yāte viṣṇurudrapitāmahāḥ || 31 ||
[Analyze grammar]

kṣutkṣāmāṃ tāpasīṃ putrārthinīṃ jñātvā samāyayuḥ |
dvijarūpeṇa te devā eraṇḍyāḥ saṃgamasthale || 32 ||
[Analyze grammar]

āgatya vedamantrāṃścoccārayanti tapaḥsthale |
śrutvā vedasya mantrāṃścā'nasūyā premapūritā || 33 ||
[Analyze grammar]

īkṣamāṇā muhustāṃ tu diśāṃ samutthitā sthalāt |
dṛṣṭvā''śramagatān viprānatithīnarghyamādadau || 34 ||
[Analyze grammar]

teṣāṃ caraṇānprakṣālya papau śirasi cā'karot |
adya me saphalaṃ janma viprāṇāṃ darśanena vai || 35 ||
[Analyze grammar]

adya me saphalaṃ kāryaṃ tapo viprapradarśanāt |
adya me bhūmikā ceyaṃ saphalā brāhmaṇāgamāt || 36 ||
[Analyze grammar]

ityuktvā pādayornatvā cakre pradakṣiṇaṃ muhuḥ |
punaḥ sāṣṭāṃganamanaṃ kṛtvā satkāramabravīt || 37 ||
[Analyze grammar]

kandamūlaphalairdivyairadyāhaṃ tarpayāmi vaḥ |
parṇakuṭyāṃ ca viśrāntiṃ yāta darbhāsanādiṣu || 38 ||
[Analyze grammar]

iti śrutvā tu te viprā ūcustāṃ tāpasīṃ satīm |
tapasā cātitīvreṇa tava satyena suvrate || 39 ||
[Analyze grammar]

pātivratyena dharmeṇa tṛptāḥ sma tava darśanāt |
asmākaṃ kautukaṃ jātaṃ kimarthaṃ tapyate tvayā || 40 ||
[Analyze grammar]

svargaṃ vā lokasampattiṃ mokṣaṃ vā cānyadeva vā |
kimiṣyate tvayā sādhvi tapasā duṣkareṇa vai || 41 ||
[Analyze grammar]

tapasā siddhyati svargastapasā tu parā gatiḥ |
tapasā sarvakāmānāṃ siddhirbhavati puṣkalā || 42 ||
[Analyze grammar]

yauvane tu sadā bhogā bhoktavyā manasepsitā |
tāṃstu sarvān vihāyā'tra kuto hetorviśuṣyasi || 43 ||
[Analyze grammar]

anasūyā tu tacchrutvā provāca surapuṃgavān |
yuvatve tu tapaḥ kāryaṃ yuvatve paramā gatiḥ || 44 ||
[Analyze grammar]

yuvatve ca sutotpattirvṛddhatve sarvamapriyam |
ityuktā devavaryāste sādhu sādhviti cā'bruvan || 45 ||
[Analyze grammar]

viprarūpāṇi vivṛtya brahmaviṣṇumaheśvarāḥ |
trayaḥ sākṣāttu te bhūtvā varaṃ vṛṇviti cā'bruvan || 46 ||
[Analyze grammar]

yattvayā cābhilaṣitaṃ dadmaḥ sarvaṃ vadādhunā |
caturbhujo vāsudevaḥ śaṃkhacakragadādharaḥ || 47 ||
[Analyze grammar]

garuḍena sahitaśca śriyā ca sahito'bhavat |
prasannavadano brahmā caturvadanaśobhitaḥ || 48 ||
[Analyze grammar]

haṃsasāvitrikāyuktaścā'kṣamālākaro'bhavat |
vṛṣabhaṃ tu samārūḍhaḥ pārvatīsahitaḥ śivaḥ || 49 ||
[Analyze grammar]

pañcavaktrastrinetraśca daśabāhusamanvitaḥ |
ityetān pūjanīyāṃśca devān dṛṣṭvā ca tāpasī || 50 ||
[Analyze grammar]

ānanditā'bhavat tūrṇaṃ dṛṣṭvā natvā hyuvāca tān |
kiṃvyāpārāśca ke yūyaṃ viṣṇurudrapitāmahāḥ || 51 ||
[Analyze grammar]

tadahaṃ śrotumicchāmi vadatātra dayādavaḥ |
brahmovāca sati prāvṛṭkālo'haṃ ca jalaṃ tathā || 52 ||
[Analyze grammar]

megho'haṃ ca pravarṣāmi sandhyā'haṃ pūrvadaiśikī |
viṣṇuruvāca hemantaścāhaṃ puṣṇāmi sarvathā || 53 ||
[Analyze grammar]

pālanīyaṃ jagat sarvaṃ mamā'sti kāryamuttamam |
rudraḥ prāha sati cāhaṃ grīṣmakālaḥ kṣayaṃkaraḥ || 54 ||
[Analyze grammar]

śoṣayāmi jagatsarvaṃ rudrarūpastapasvini |
evaṃ vayaṃ trayo devāstrayaḥ kālāstrayo'gnayaḥ || 55 ||
[Analyze grammar]

tisraḥ sandhyā bhavāmaśca nityamekatvamāgatāḥ |
varaṃ dadmaśca te bhadre yatte manasi vartate || 56 ||
[Analyze grammar]

anasūyā samuvāca vandhyā'smi kiṃ vṛṇe surāḥ |
mama putrā bhavatā'tra brahmaviṣṇumaheśvarāḥ || 57 ||
[Analyze grammar]

viṣṇuruvāca tāṃ devīṃ bhadre na varadāḥ sutāḥ |
bhavanti kintu tattulyā bhavanti varadānataḥ || 58 ||
[Analyze grammar]

bhadre dadāmi tānputrān devatulyaparākramān |
pitṛtulyaguṇopetān somayājibahuśrutān || 59 ||
[Analyze grammar]

anasūyā ca tānprāha dātavyamīpsitaṃ mama |
varadānakṛte yogyā yadyasti yāta putratām || 60 ||
[Analyze grammar]

nānyathā tattu kartavyaṃ vasatā'dya mamodare |
viṣṇuruvāca tāṃ devīṃ garbhavāse na vai vayam || 61 ||
[Analyze grammar]

āyāmaḥ kintu vāyuste garbhe sthāsyati garbhavat |
sagarbhamudaraṃ te tu vāyuḥ pradarśayiṣyati || 62 ||
[Analyze grammar]

navamāsottare kāle prasūteśca gṛhe vayam |
āgamiṣyāma aiśvaryasahitāstvadgṛhe śubhe || 63 ||
[Analyze grammar]

vāyorniḥsaraṇe kāle vayaṃ bālasvarūpiṇaḥ |
traya eva bhaviṣyāmaścā'yonisaṃbhavāḥ sutāḥ || 64 ||
[Analyze grammar]

yonivāsaṃ tu vai devā naiva yānti śubhāśrayāḥ |
ityuktvā bālarūpāste'dṛśyanta vai kṣaṇaṃ tadā || 65 ||
[Analyze grammar]

atha yayuḥ svakaṃ dhāma divyavāhanasaṃśritāḥ |
prāptā varaṃ tu sā devī kṣīṇadehā yayau gṛham || 66 ||
[Analyze grammar]

śilātale niṣaṇṇaṃ sā'paśyat kāntaṃ mahāvratam |
nanāma praṇatā tasya pādau prakṣālya sā papau || 67 ||
[Analyze grammar]

kuśalaṃ pṛṣṭhā provāca kṛpayā te phalānvitā |
nirvighnā varamādāya sevāyāmāgatā'smi vai || 68 ||
[Analyze grammar]

patipuṇyena sādhyāśca phalanti tviṣṭapādapāḥ |
putratrayaṃ brahmaviṣṇumaheśākhyaṃ mayā'rjitam || 69 ||
[Analyze grammar]

bhagavatpādasevāyāḥ phalaṃ prāptaṃ cireṇa vai |
asādhyaścānyanārīṇāṃ varaḥ prāptaḥ sudurlabhaḥ || 70 ||
[Analyze grammar]

tenā'haṃ te prayacchāmi putrānṛṣitapodhanān |
ityuktā harṣitā samyakkāntasevāparā'bhavat || 71 ||
[Analyze grammar]

sā'lokayat patiṃ kāntaṃ kāntena sā'valokitā |
darśanādeva sañjātaṃ lalāṭe maṇḍalaṃ prabham || 72 ||
[Analyze grammar]

amūlaṃ dīrghamūlaṃ ca triraṃgaṃ golakaṃ śubham |
tejomayaṃ sahasrādiraśmijālasamāvṛtam || 73 ||
[Analyze grammar]

tasya madhye trayo devā hyabhāsanta kṣaṇāntare |
devairājñāpito vāyurgarbhasthāne'vasat sadā || 74 ||
[Analyze grammar]

anasūyā garbhavatī tejasā tvabhavacchubhā |
atha māseṣu navasu yāteṣu daśame yathā || 75 ||
[Analyze grammar]

yogye tu samaye sādhvī sūtikāgṛhamāviśat |
vāyurgarbhānniḥsasārā'bhavan devāstu bālakāḥ || 76 ||
[Analyze grammar]

hemavarṇaḥ pūrvaputro brahmā'bhavat pitāmahaḥ |
candramāḥ ṣoḍaśakalaḥ somaḥ poṣaṇadāyakaḥ || 77 ||
[Analyze grammar]

sa cā'yaṃ prathamaḥ putro'nasūyāyāstu nandanaḥ |
dvitīyastu mahābhāgaḥ svayaṃ sākṣānmaheśvaraḥ || 78 ||
[Analyze grammar]

sṛṣṭisaṃhārakaḥ soṃ'śo durvāso nāmato'bhavat |
tṛtīyastvabhavatputro viṣṇurnārāyaṇo hariḥ || 79 ||
[Analyze grammar]

dattātreyo mahāyogī bhagavān śrīpatiḥ prabhuḥ |
jagadvyāpī jagannāthaḥ svayaṃ devo janārdanaḥ || 80 ||
[Analyze grammar]

evaṃ prāpya satī pativratā putratrayaṃ varam |
kṛtakṛtyā'bhavat sā hi muniratristathaiva ca || 81 ||
[Analyze grammar]

trayaste jātamātrāstu yuvānaścābhavan priye |
satī lakṣmīśca sāvitrī divyāstatra samāgatāḥ || 82 ||
[Analyze grammar]

ravasvapatīnāṃ sevārthamanasūyāṃ praṇamya tāḥ |
vadhvaḥ siṣevire devān jalabhojanacandanaiḥ || 83 ||
[Analyze grammar]

trayaste darśanaṃ daduḥ pitrordivyasvarūpiṇaḥ |
sarvasmṛddhimayaṃ tvatrergṛhaṃ tairvai kṛtaṃ sadā || 84 ||
[Analyze grammar]

devāśca munayaḥ siddhāḥ ṛṣayaśca tapodhanāḥ |
devyaśca pārṣadā gaṇā nityamāyānti dṛṣṭaye || 85 ||
[Analyze grammar]

atrerāśramamākīrṇaṃ vartate devakoṭibhiḥ |
nityaṃ yajñāḥ pravartante tathotsavā dine dine || 86 ||
[Analyze grammar]

atha devāstrayastvete pitarāvāhurādarāt |
tapastaptuṃ samicchāmo yāsyāmo'to vanāntaram || 87 ||
[Analyze grammar]

mātā śrutvā śokamagnā hyabhavat putragardhinī |
uvāca putrāḥ saukhyārthaṃ tapastaptaṃ mayā yataḥ || 88 ||
[Analyze grammar]

lālanārthaṃ pālanārthaṃ saukhyārthaṃ traya eva hi |
darśanārthaṃ ca sevārthaṃ mayā devā sutīkṛtāḥ || 89 ||
[Analyze grammar]

kathaṃ te'smān vihāyaiva tapase yāsyathā'cyutāḥ |
sahiṣyate viyogo na tasmād gantavyameva naḥ || 90 ||
[Analyze grammar]

śrūtvā devāstrayo māturdadhū rūpadvayaṃ tataḥ |
divyarūpairyayuḥ tapaḥkaraṇārthaṃ sthalāntaram || 91 ||
[Analyze grammar]

durvāsāḥ saṃyayau naijaṃ kailāsaṃ śivasannidhau |
candramāḥ satyalokaṃ ca datto dvīpāntaraṃ yayau || 92 ||
[Analyze grammar]

atha bālasvarūpāste trayo bhūtvā gṛhe nije |
māturaṃke ramamāṇā vartante prākṛtā iva || 93 ||
[Analyze grammar]

pituraṃke ramamāṇā āśrame viharanti te |
hariṇānāṃ bālakaiste mṛgapakṣibhirityapi || 94 ||
[Analyze grammar]

tāpasaiḥ saha vartante prākṛtā bālakā iva |
bālakhelanakairdevapūjanaiḥ pitṛrañjanaiḥ || 95 ||
[Analyze grammar]

yāpayanti divasāṃste mātāpitṛsukhapradāḥ |
evaṃ vai tapasā prāptāstrayo devāḥ ṛṣeḥ sutāḥ || 96 ||
[Analyze grammar]

yajñopavītamāgṛhya vedādhyayanamācaran |
yajñakāryāṇi nityaṃ te cakruratreḥ purastrayaḥ || 97 ||
[Analyze grammar]

atrereva gṛhītaśca kṛṣṇanārāyaṇātmakaḥ |
mantraśca tulasīmālā taistu vaiṣṇavapuṃgavaiḥ || 98 ||
[Analyze grammar]

ciraṃjīvāstrayaste ca sarvalokagatikṛtaḥ |
vartante tārakā divyā vaiṣṇavāḥ kulatārakāḥ || 99 ||
[Analyze grammar]

etatte kathitaṃ lakṣmi divyākhyānaṃ paraṃ śubham |
paṭhanācchravaṇāccāpi svargadaṃ mokṣadaṃ matam || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne'treḥ patnyā'nasūyayā tapasā brahmaviṣṇumaheśāḥ somadattadurvāsasaḥ putrā labdhāḥ pātivratyabalaṃcetyādinirūpaṇanāmā tryaśītyadhikacatuśśatatamo'dhyāyaḥ || 483 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 483

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: