Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 440 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha lakṣmi vṛṣāraṇye brāhmaṇādiprarakṣikāḥ |
pativratāmahāsatyo viṣṇusthāpitamātaraḥ || 1 ||
[Analyze grammar]

tāstu nārāyaṇabhaktāḥ sadā lokasya rakṣikāḥ |
pātivratyaparā devīrvakṣyāmi śṛṇu sādaram || 2 ||
[Analyze grammar]

sopākhyānāṃ kathāṃ tatra viprāṇāṃ yā purā'bhavat |
tāmapi saṃpravakṣyāmi śṛṇu dharmodbhavāṃ śubhām || 3 ||
[Analyze grammar]

purā golokadhāmni śrīkṛṣṇanārāyaṇaḥ prabhuḥ |
patnīvrataṃ sutaṃ vipraṃ svasmāt prāviścakāra ha || 4 ||
[Analyze grammar]

sa tu vipraḥ kṛṣṇanārāyaṇājñayā'tra golake |
ājagāma nijapatnyā pativratayā saṃyutaḥ || 5 ||
[Analyze grammar]

dharmāraṇye sahasrākṣaḥ sahasrāsyaḥ sahasrapāt |
patnīvrataḥ kṛtavān svasvarūpāṇi sahasraśaḥ || 6 ||
[Analyze grammar]

ta ete brāhmaṇāḥ sarve sadācārāḥ śubhavratāḥ |
aśeṣadharmakuśalāḥ sarvaśāstraviśāradāḥ || 7 ||
[Analyze grammar]

tapojñāne mahākhyātā brahmayajñaparāyaṇāḥ |
uṣitāḥ ṛṣayaḥ sarve trikālajñāḥ pratāpinaḥ || 8 ||
[Analyze grammar]

aṣṭādaśasahasrāṇi kṛṣṇanārāyaṇātmajāḥ |
caturviṃśatigotrāṇi prāvartantā'tra vai purā || 9 ||
[Analyze grammar]

bhāradvājastathā vatsaḥ kauśikaḥ kuśa ityapi |
śāṇḍilyaḥ kaśyapaścāpi gautamaḥ śāndhanastathā || 10 ||
[Analyze grammar]

jātūkarṇyastathā vātsyo vasiṣṭho dhāraṇastathā |
ātreyo bhāṇḍilaścāpi kṛṣṇāyanaśca laukikaḥ || 11 ||
[Analyze grammar]

upamanyuśca gārgyaśca mauṣako mudgalastathā |
gāṃgāsanaśca kauṇḍinyaḥ puṇyāsanaḥ parāśaraḥ || 12 ||
[Analyze grammar]

caturviṃśatiścaitāni prāvartanta purā yuge |
āṃgīrasaḥ śaunakaśca kāśyapaḥ jāmadagnyakaḥ || 13 ||
[Analyze grammar]

laugākṣasaśca māṇḍavyo babhūvurgotriṇastataḥ |
pravarāṇi tu jātāni tānyapi me niśāmaya || 14 ||
[Analyze grammar]

bhāradvājasagotreyāḥ pravaraiḥ pañcabhiryutāḥ |
āṅgīraso bārhaspatyo bhāradvājaśca sainyasaḥ || 15 ||
[Analyze grammar]

gārgyaścaiveti pravarāḥ pañca te vaiṣṇavā dvijāḥ |
vatsagotre dvijā lakṣmi pravarāḥ pañca te yathā || 16 ||
[Analyze grammar]

bhārgavaścyavanāpnuvānaurvaśca jamadagnikaḥ |
kauśikavaṃśe ye jātāḥ pravaratrayasaṃyutāḥ || 17 ||
[Analyze grammar]

viśvāmitro'ghamarṣī ca kauśikaśceti te trayaḥ |
kuśikagotre ye jātāḥ pravaraistribhiranvitāḥ || 18 ||
[Analyze grammar]

viśvāmitro devarāta audalaśceti te trayaḥ |
śāṇḍilyagotre ye jātāḥ pravaratrayasaṃyutāḥ || 19 ||
[Analyze grammar]

asito devalaścāpi śāṇḍilyaśceti te trayaḥ |
kaśyapā brāhmaṇā lakṣmi pravaratrayasaṃyutāḥ || 20 ||
[Analyze grammar]

kāśyapaścāpavatsāro naidhruvaśceti te trayaḥ |
gautamagotrajā ye tu pravarāḥ pañca eva te || 21 ||
[Analyze grammar]

kautso gārgyo pravahaścā'sito devala ityamī |
śāndhanasya tu naivāsīt svatantraḥ pravaraḥ sati || 22 ||
[Analyze grammar]

jātūkarṇyasyāpi tathā svatantraḥ pravaro na vai |
vātsyagotre bhavā viprāḥ pravaraiḥ pañcabhiryutāḥ || 23 ||
[Analyze grammar]

bhārgavacyavanāpnuvānaurvaśca jamadagnikaḥ |
atha vaśiṣṭhagotrotthāḥ pravaratrayasaṃyutāḥ || 24 ||
[Analyze grammar]

vasiṣṭho bhāradvājaśca indrapramada ityamī |
atha dhārīṇasagotre pravarāstraya eva te || 25 ||
[Analyze grammar]

agastirdarviśvetā ca dadhyavāhana ityamī |
ātreyagotre ye jātāḥ pañcapravarasaṃyutā || 26 ||
[Analyze grammar]

ātreyo'rcanānasaḥ śyāvāśva āṃgīraso'trikaḥ |
bhāṇḍīlasya tu naivāsīt svatantraḥ pravarastadā || 27 ||
[Analyze grammar]

tathā kṛṣṇāyanasyāpi svatantraḥ pravaro na vai |
laukikasyāpi ca tathā svatantraḥ pravaro na vai || 28 ||
[Analyze grammar]

upamanyusagotreyāḥ pravaratrayasaṃyutāḥ |
vasiṣṭhaśca bharadvājastvindrapramada ityamī || 29 ||
[Analyze grammar]

gārgyasya gotrajānāṃ tu pravarāstraya eva tu |
aṅgirāścāmbarīṣaśca yauvanāśvastṛtīyakaḥ || 30 ||
[Analyze grammar]

mauṣakasya tu naivāsīt svatantraḥ pravarastadā |
mudgalasyāpi ca tathā svatantraḥ pravaro na vai || 31 ||
[Analyze grammar]

gāṃgāsanasya tu gotre pravarāḥ pañca eva tu |
bhārgavaścāvanāpnuvānaurvāśca jāmadagnyakaḥ || 32 ||
[Analyze grammar]

ātreyo'rcanānasaśca śyāvāsyaśca trayo'pi te |
gāṃgāsane bhavantyete trayo'pi pravarāḥ kvacit || 33 ||
[Analyze grammar]

kauṇḍinyasya ca puṇyāsanasya parāśarasya ca |
gotre svatantrāḥ pravarā nāsan lakṣmi tadā purā || 34 ||
[Analyze grammar]

athā'nyāṃste kathayāmi jāmadagnyasya pañca tu |
bhārgavyaścyavanāpnuvānaurvaśca jamadagnikaḥ || 35 ||
[Analyze grammar]

māṇḍavyasya sagotre tu pravarāḥ pañca te yathā |
bhārgavaścyāvano'triścāpnuvānaurvasta eva hi || 36 ||
[Analyze grammar]

vātsyāyanasagotreyāḥ pravaraiḥ pañcabhiryutāḥ |
bhārgavaścyāvanāpnuvānaurvaśca jamadagnikaḥ || 37 ||
[Analyze grammar]

kaśyape gotrake cānye pravaratrayasaṃyutāḥ |
kāśyapaścāpavatsāro raibhyaśca viśrutāstrayaḥ || 38 ||
[Analyze grammar]

śonakaseṣu ye jātāḥ pravaratrayasaṃyutāḥ |
bhārgavaḥ śaunahotraśca gārtsyamada ititrayaḥ || 39 ||
[Analyze grammar]

jātā āṃgīrasagotre pravaratrayasaṃyutāḥ |
āṅgiraso'mbarīṣaśca yauvanāśca iti trayaḥ || 40 ||
[Analyze grammar]

atha patnīvratagotre devānīko dasāyakaḥ |
santakaśceti pravarā mahādānaparāyaṇāḥ || 41 ||
[Analyze grammar]

teṣāṃ śākhāḥ praśākhāśca putrapautrādayo dvijāḥ |
jajñire bahavo loke nūtnaśākhāvalambinaḥ || 42 ||
[Analyze grammar]

dharmasāvarṇigotrīyāḥ pravarā hyabhavaṃstrayaḥ |
vaitahavyaḥ sāvetaso bhāradvājaśca te hyamī || 43 ||
[Analyze grammar]

etān visṛjya ca viprā nūtnapravaramārgagāḥ |
bhaviṣyanti gate kāle sarvaṃ kālaviḍambanam || 44 ||
[Analyze grammar]

śṛṇu lakṣmi dvijānetān dharmāraṇye'nyabhūtale |
yakṣarakṣaḥpiśācādyā udvejayanti vai tadā || 45 ||
[Analyze grammar]

jṛmbhako nāma yakṣo'bhūd dharmāraṇyasamīpataḥ |
udvejayati nityaṃ sa dharmāraṇyanivāsinaḥ || 46 ||
[Analyze grammar]

tadduḥkhaṃ tairdvijāgryaiśca devebhyo viniveditam |
patnīvrataṃ puraḥ kṛtvā surā vedhaḥsabhāṃ yayuḥ || 47 ||
[Analyze grammar]

brahmā yayau tu golokaṃ śrīkṛṣṇaṃ tajjagāda ha |
śrīkṛṣṇena tadā gopyo lakṣaśastatra preṣitāḥ || 48 ||
[Analyze grammar]

tāstu divyāḥ kṛṣṇapatnyaḥ kṛṣṇājñāvartanāḥ priyāḥ |
kṛṣṇanārāyaṇapātivratyadharmāvagāhitāḥ || 49 ||
[Analyze grammar]

satyaḥ prasannā divyāṅgyaścāyayurvedhaso gṛham |
brahmājñayā ca tāḥ sarvā āyayuḥ kanyakā divam || 50 ||
[Analyze grammar]

tatra viśvāvasukanyāḥ mānasyaścā'bhavan kṣaṇāt |
jātismarā yuvatyaśca sutāḥ sarvāṃgasundarāḥ || 51 ||
[Analyze grammar]

brahmacaryadharmaparāḥ kṛṣṇapatnyaḥ kumārikāḥ |
rakṣaṇārthaṃ hi viprāṇāṃ lokānāṃ hitakāmyayā || 52 ||
[Analyze grammar]

yoginyo devagandharvaiḥ sthāpitā dharmabhūmiṣu |
gotrān pratitathaikaikā sthāpitā yoginī satī || 53 ||
[Analyze grammar]

yasya gotrasya yā śaktiḥ pālane rakṣaṇe kṣamā |
sā tasya kuladevīti sākṣāttatra babhūva ha || 54 ||
[Analyze grammar]

śrīmātrādyāḥ śṛṇu lakṣmi tāḥ sarvā dvādaśā'bdikāḥ |
śrīmātā tāraṇī āśāpurī cecchā''rtināśinī || 55 ||
[Analyze grammar]

pippalī vikarāvaśā jaganmātā tu saptamī |
mahāmātā tathā siddhā bhaṭṭārikā kadambikāḥ || 56 ||
[Analyze grammar]

vikarā miṣṭā suparṇā mātaṃgī vasujā tathā |
mahādevī tathā vāṇī bhadrī ca mukureśvarī || 57 ||
[Analyze grammar]

saṃhārī ca mahāśaktirmahābalā tathā punaḥ |
cāmuṇḍā tu mahādevī ityetā gotramātaraḥ || 58 ||
[Analyze grammar]

brahmaviṣṇumaheśādyaiḥ sthāpitā viprarakṣaṇe |
tāḥ pūjayanti viprendrā vaiṣṇavīrbhagavatsatīḥ || 59 ||
[Analyze grammar]

atha yajñeṣu gavyārthaṃ brahmā lokapitāmahaḥ |
sasmāra kāmadhenuṃ tu kāmadhenuḥ samāyayau || 60 ||
[Analyze grammar]

brahmā tāṃ kathayāmāsa gavyārthaṃ tu pratidvijam |
ekaikāṃ kāmadhenuṃ ca dehi mātaḥ prasīda me || 61 ||
[Analyze grammar]

tathetyuktvā kāmadhenuḥ prāviścakāra putrikāḥ |
nandinyo lakṣaśaḥ śvetāḥ prāvirbhūtāḥ suyauvanāḥ || 62 ||
[Analyze grammar]

saṃkalpamātrāt savatsā dogdhryo gavyapradāḥ śubhāḥ |
prāvartanta śubhā yajñā devāstṛptāḥ supāyasaiḥ || 63 ||
[Analyze grammar]

atha brāhmaṇavarṇānāṃ sevakāśca dvijātayaḥ |
brāhmaṇairmānasāstatrotpāditā vaṇijo'yutāḥ || 64 ||
[Analyze grammar]

sopavītāḥ saśikhāśca sarvatattvaviśāradāḥ |
dvijabhaktāḥ sadācārā yuvānaśca taponvitāḥ || 65 ||
[Analyze grammar]

ekaikasmai dvijāyaivā'rpitaṃ hyanucaradvayam |
vāḍavasya tu yadgotraṃ gotraṃ cānucarasya tat || 66 ||
[Analyze grammar]

brahmaṇā śiṣyatā tebhyaścopadiṣṭā hitāya hi |
kurudhvaṃ vacanaṃ tveṣāṃ dadadhvaṃ ca yadicchitam || 67 ||
[Analyze grammar]

samitpuṣpakuśādīni hyānayadhvaṃ dine dine |
anujñayaiṣāṃ vartadhvaṃ mā'vajñāṃ kuruta kvacit || 68 ||
[Analyze grammar]

ityevaṃ te vartamānā brahmacaryaparāyaṇāḥ |
sevante brāhmaṇān sarve vaiṣṇavā vrataśālinaḥ || 69 ||
[Analyze grammar]

parigrahārthaṃ teṣāṃ vai vedhasā ca vṛṣeṇa ca |
gandharvakanyakā ramyā dārāstatropakalpitāḥ || 70 ||
[Analyze grammar]

viśvāvasoḥ kanyakāstā vipravadhvaḥ pativratāḥ |
ṣaṣṭikanyāsahasrāṇi snuṣārūpāstadā'bhavan || 71 ||
[Analyze grammar]

śvaśrūrūpāstathā cānyā mātaro viprayoṣitaḥ |
catvāriṃśatsahasrāṇi kanyānāmabhavan priye || 72 ||
[Analyze grammar]

śreṣṭhādevyo'tha yoginyo mātṛrūpāśca rakṣikāḥ |
dharmāraṇye lakṣaśastāḥ striyaḥ kṛṣṇapativratāḥ || 73 ||
[Analyze grammar]

evaṃ gṛhasthā abhavan putrapautrādivistarāḥ |
sarvāḥ pativratā nāryaḥ patnīvratāśca pūruṣāḥ || 74 ||
[Analyze grammar]

evaṃ gṛhasthavipreṣu vasamāneṣvaraṇyake |
upadravaṃ paraṃ cakre rākṣaso lolajihvakaḥ || 75 ||
[Analyze grammar]

mahādaṃṣṭro mahākāyo vidyujjihvo bhayaṃkaraḥ |
taṃ tu nāśayituṃ devyo viprarakṣaṇatatparāḥ || 76 ||
[Analyze grammar]

triśūlavaradhāriṇyaḥ śaṃkhacakragadāyutāḥ |
kaśākhaṅgayutāścānyāḥ pāśāṃkuśayutāstathā || 77 ||
[Analyze grammar]

kāścit paraśuhastāśca divyāyudhadharāśca tāḥ |
yuyudhuḥ rākṣasenātra sasmaruśca narāyaṇam || 78 ||
[Analyze grammar]

viṣṇurāgatya cakreṇa mārayāmāsa rākṣasam |
viprāstu saṃhatāścaikanagare vāsamācaran || 79 ||
[Analyze grammar]

dharmāraṇyaṃ purā yattu satyamandirapattanam |
nagaraṃ vipravāsaṃ sudivyaṃ svargasamaṃ hyabhūt || 80 ||
[Analyze grammar]

anyā nagararakṣārthaṃ yoginyaḥ sthāpitā yathā |
madārikāyāṃ śrīmātā śāntā nandāpure tathā || 81 ||
[Analyze grammar]

sāvitrī jñānajā cāpi gātrāyī pakṣiṇī tathā |
chatrajā cūṭikā dvāravāsinī pippalā tathā || 82 ||
[Analyze grammar]

śīhorī śāpurī cetā raktavastrā bhayaṃkarāḥ |
ānandā ca tathauṃkārā tathā ca dharmaputrikā || 83 ||
[Analyze grammar]

śyāmalā ceti tā rakṣāṃ kurvanti dharmadeśitāḥ |
atha karṇāṭanāmā'bhūd rākṣaso viprapīḍakaḥ || 84 ||
[Analyze grammar]

yogamālinī taṃ vidrāvayāmāsa ca dakṣiṇām |
tannāmnā so'bhavad deśaḥ karṇāṭaka itiprathaḥ || 85 ||
[Analyze grammar]

tayā tūtpāditāḥ krūrā brahmacāriṇya eva tāḥ |
śākinī ḍākinī cāpi kākinī hākinī tathā || 86 ||
[Analyze grammar]

ekinī lākinī caitāḥ śaktayo daityanāśikāḥ |
dharmāraṇye prarakṣārthaṃ dharmadevena vāsitāḥ || 87 ||
[Analyze grammar]

etāḥ pativratāḥ sarvā rudrakāntasya sevikāḥ |
viprāṇāṃ rakṣikā nityaṃ satīvaṃśasya rakṣikāḥ || 88 ||
[Analyze grammar]

tayā cotpāditā lakṣmi tadanyāśca pativratāḥ |
rudravratā mahādevyo dharmāraṇyakṛtāśrayāḥ || 89 ||
[Analyze grammar]

tā etā brahmacāriṇyaḥ kanyakāḥ kuladevatāḥ |
rakṣyante sarvadā yābhirviprakulāni bhūtale || 90 ||
[Analyze grammar]

bhaṭṭārikī tathā chatrā auvikā jñānajā tathā |
bhadrakālī ca māheśī siṃhorī dhanamardinī || 91 ||
[Analyze grammar]

gātrā śāntā śeṣadevī vārāhī bhadrayoginī |
yogeśvarī mohalajjā kuleśī śakulācitā || 92 ||
[Analyze grammar]

tāraṇī kanakānandā cāmuṇḍā ca sureśvarī |
dārabhaṭṭāriketyādyāḥ pratyekāḥ śatadhā punaḥ || 93 ||
[Analyze grammar]

utpannāḥ śaktayaḥ sarvā dharmāraṇyādikāśrayāḥ |
atha dharmapitā cakre dharmāraṇye mahākratum || 94 ||
[Analyze grammar]

tatra devāśca pitaraḥ ṛṣayo munayo narāḥ |
manavādyāścaturdaśabhuvaneśāḥ samāyayuḥ || 95 ||
[Analyze grammar]

tatrācāryaṃ tvāṃgirasaṃ mārkaṇḍeyaṃ cakāra saḥ |
atriṃ ca kaśyapaṃ cāpi hotāraṃ samakalpayat || 96 ||
[Analyze grammar]

jamadagniṃ gautamaṃ ca adhvaryuṃ samakalpayat |
bharadvājaṃ vaśiṣṭhaṃ ca pratyadhvaryuṃ prakalpayat || 97 ||
[Analyze grammar]

nāradaṃ cāpi vālmīkiṃ preritāramakalpayat |
brahmāsane tu brahmāṇaṃ sthāpayāmāsa dharmarāṭ || 98 ||
[Analyze grammar]

krośacatuṣkamātrāṃ suvedīṃ kṛtvā suraistataḥ |
dvijāḥ sarve samāhūtā jāpakāḥ pāṭhakāstathā || 99 ||
[Analyze grammar]

dvārapālā gaṇeśaskandendrajayantakāḥ kṛtāḥ |
tato rakṣoghnamantreṇa hūyate havyavāhane || 100 ||
[Analyze grammar]

juhuvuste tadā devā vedamantrairhi padmaje |
tilāṃśca yavamiśrāṃśca madhvājyena sumiśritān || 101 ||
[Analyze grammar]

āghārāvājyabhāgau ca hutvā cāpi tataḥ param |
drākṣekṣupūganāriṅgajambīraṃ bījapūrakam || 102 ||
[Analyze grammar]

uttarato nārikelaṃ dāḍimaṃ ca yathākramam |
madhvājyaṃ payasā yuktaṃ kṛśaraṃ śarkarāyutam || 103 ||
[Analyze grammar]

taṇḍulaiḥ śatapatraiśca kṛtvā yajñaṃ sadakṣiṇam |
uttamaṃ ca śubhaṃ stomaṃ vaiṣṇavaṃ ca jagustadā || 104 ||
[Analyze grammar]

avāritā'nnamadadaddīnāndhakṛpaṇeṣvapi |
pāyasaṃ śarkarāyuktaṃ sājyaśākasamanvitam || 105 ||
[Analyze grammar]

maṇḍakā vaṭakāḥ pūpāstathā vai veṣṭikāḥ śubhāḥ |
sahasramodakāścāpi pheṇikā ghurghurādayaḥ || 106 ||
[Analyze grammar]

odanaśca tathā dālī āḍhakyādikṛtadravā |
tathaiva mudgadālīṃ ca parpaṭā vaṭikā tathā || 107 ||
[Analyze grammar]

sapippalīlavaṃgamarīcāni lohyakāni ca |
kulmāṣā vellakāścāpi komalā vālakāḥ śubhāḥ || 108 ||
[Analyze grammar]

karkariṭāścārdrakāśca maricena samanvitāḥ |
vividhāni suśākāni bhājāśca vidhidhāstathā || 109 ||
[Analyze grammar]

pāyasāni caikṣavāni godhūmāni sahasraśaḥ |
miṣṭānnāni caṇakānāṃ bhojayitvā dvijān vṛṣaḥ || 110 ||
[Analyze grammar]

aṣṭādaśapralakṣāṃśca tathā'nyān koṭiśo janān |
kṛtvā'vabhṛthakaṃ snānaṃ yajñaphalamavāpa saḥ || 111 ||
[Analyze grammar]

yajñaṃ kṛtvā yayuḥ sarve svasvasthānāni dehinaḥ |
śravaṇātpaṭhanāccāsya viṣṇuyāgaphalaṃ bhavet || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dharmāraṇye śrīkṛṣṇadāsīnāṃ pativratānāṃ gāndharvībhūtānāṃ kuladevīmaṇḍalatvaṃ tathā viprādīnāṃ gotrapravarādiḥ devīkṛto lolajihvarākṣasanāśaḥ yoginīnāṃ sthāpanā dharmadevakṛtayajñaścetyādinirūpaṇanāmā catvāriṃśadadhikacatuśśatatamo'dhyāyaḥ || 440 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 440

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: