Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 441 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi yathā strīṇāṃ kṛṣṇasyā''rādhanaṃ tathā |
yena muktirbhaveccāpi taṃ dharmaṃ pravadāmyaham || 1 ||
[Analyze grammar]

dharmoḍhā yā bhavet patnī daśadoṣavivarjitā |
aklībā'vyaṅginī śastā mahārogādyadūṣitā || 2 ||
[Analyze grammar]

aninditā śubhakalā cakṣūrogavivarjitā |
bādhiryahīnā capalā kanyā madhurabhāṣiṇī || 3 ||
[Analyze grammar]

dūṣaṇairdaśabhirhīnā yathoktavidhinā naraiḥ |
vivāhitā tu sā patnī gṛhiṇī khyāyate satī || 4 ||
[Analyze grammar]

puṇyakāryeṣu sarveṣu prathamā sā pratiṣṭhati |
tayā suvihito dharmaḥ sampūrṇaphalado bhavet || 5 ||
[Analyze grammar]

kāryaṃ strībhiḥ sadā kṛṣṇaṃ saṃsmṛtya pañcayajñakam |
snānaṃ ca tarpaṇaṃ cāpi vahnihomo'cyutā'rcanam || 6 ||
[Analyze grammar]

atitheḥ satkṛtiśceti pañcayajñānna saṃtyajet |
pañcayajñaistu santuṣṭā bhavanti pitṛdevatāḥ || 7 ||
[Analyze grammar]

striyāḥ pativratāyāstu patiśuśrūṣayā mudā |
patyātmake harau tuṣṭā bhavanti pitṛdevatāḥ || 8 ||
[Analyze grammar]

pativratāyā dehe tu sarve devā vasanti hi |
atastayā svāminā yuktayā dharmasya cāgamaḥ || 9 ||
[Analyze grammar]

ubhayormānase caikye santuṣṭāḥ pitṛdevatāḥ |
sarvakāryaprasiddhiśca phalaṃ sampadyate śubham || 10 ||
[Analyze grammar]

samānajātisaṃbhūtā patnī vivāhitā bhavet |
tasyā bhartā'rdhabhāgī syād dharmakāryeṣu sarvathā || 11 ||
[Analyze grammar]

ardhadehādhikāro'syāstena dharmārdhadhāriṇī |
patirdharmārdhadhārī ca dvayoḥ śubhe'śubhe'pi ca || 12 ||
[Analyze grammar]

yā'nugacchati bhartāraṃ mṛtaṃ sutapasā priye |
sādhvī mahāsatī jñeyā yayā tūddhriyate kulam || 13 ||
[Analyze grammar]

yaṃ kaṃcidvā patiṃ mṛtaṃ dhṛtā vā'tha vivāhitā |
vaiśvānarasya mārgeṇa sā tamuddharate patim || 14 ||
[Analyze grammar]

yathā tu tārako majjantaṃ samuddharate jalāt |
tathā coddharate sādhvī bhartāraṃ yā'nugacchati || 15 ||
[Analyze grammar]

yā kanyā svayamudyamya pitrā dattā varāya sā |
vivāhavidhinodūḍhā pitṛdevārthasādhinī || 16 ||
[Analyze grammar]

vivāhā daśadhā proktāstadanyatamameva yā |
avalambya patiṃ prāptā sā samuddharate kulam || 17 ||
[Analyze grammar]

punarvivāhitā sā'pi satī cet kulatāriṇī |
krayakrītā bhaved dāsī kintu cet sā vivāhitā || 18 ||
[Analyze grammar]

satī proktā dharmavatī sā samuddharate kulam |
pavitrakulajā raṅkā dharmoḍhā yadi sādhvikā || 19 ||
[Analyze grammar]

sā punāti kulaṃ sarvaṃ pātivratyaprabhāvataḥ |
prājāpatyastathā brāhmo daivā''rṣau te saduttamāḥ || 20 ||
[Analyze grammar]

gāndharvaścāsuraścāpi rākṣasaśca piśācakaḥ |
prātibho ghātakaśceti vivāhāḥ kathitā daśa || 21 ||
[Analyze grammar]

aurasaḥ kṣetrajaścāpi datta kṛtrima ityapi |
gūḍhotpanno'paviddhaśca kānīnaśca sahoḍhajaḥ || 22 ||
[Analyze grammar]

krītaḥ paunarbhavaścāpi putrāste daśadhā matāḥ |
evaṃ sutasutādārapatipitṛkuṭumbinaḥ || 23 ||
[Analyze grammar]

pātivratyena tīryante satībhiḥ kṛṣṇasevayā |
devavad divi dīvyanti striyaḥ satyaḥ pativratāḥ || 24 ||
[Analyze grammar]

sarvāsāṃ yoṣitāṃ lakṣmi kṛṣṇabhaktiḥ sadā śubhā |
śuddhyarthaṃ sadguroḥ sevā gurupūjā sadoditā || 25 ||
[Analyze grammar]

svargārthe svāminaḥ sevā patipūjā sadoditā |
mokṣārthe śrīkṛṣṇanārāyaṇārpaṇaṃ tu yoṣitām || 26 ||
[Analyze grammar]

evaṃ dharme samāśritya śūdraḥ paijavanaḥ purā |
sādhvyā svabhāryayā sākaṃ kṛṣṇalokaṃ yayau purā || 27 ||
[Analyze grammar]

āsīt sa dharmanirato viṣṇubrāhmaṇapūjakaḥ |
nyāyā''gatadhane tuṣṭaḥ strīyutaḥ sevakaḥ satām || 28 ||
[Analyze grammar]

satyavādī vaiṣṇāvo'bhūt tasya bhāryā ca sundarī |
dharmoḍhā tūktavidhinā samānakulajā śubhā || 29 ||
[Analyze grammar]

pativratā mahābhāgā devadvijahite ratā |
kāśyāṃ sambandhitā kanyā vaijayantyāṃ vivāhitā || 30 ||
[Analyze grammar]

sā dharmācaraṇe dakṣā vaiṣṇavavratadhāriṇī |
bhartāraṃ śrīkṛṣṇanārāyaṇaṃ jñātvā prasevate || 31 ||
[Analyze grammar]

arthāptiḥ sukṛtapuṇyairvardhate'syā gṛhe sadā |
vāṇijyena saphalena vyāpāreṇa satīpateḥ || 32 ||
[Analyze grammar]

evamarthaśca bahudhā saṃjāto dharmadarśinaḥ |
putradvayaṃ ca sañjātaṃ putryaśceti ca vaiṣṇavāḥ || 33 ||
[Analyze grammar]

kṛṣṇanārāyaṇabhaktāḥ pitṛsevāparāyaṇāḥ |
pitroḥ śuśrūṣaṇe raktāḥ patnī pativratā sadā || 34 ||
[Analyze grammar]

sarve saṃpūjyapūjāṃ saṃkurvanti sevanādikam |
kṛpṇanārāyaṇaṃ smṛtvā pūjayantyatithīṃstathā || 31 ||
[Analyze grammar]

ṛddhimadbhavanaṃ teṣāṃ dhanadhānyasamanvitam |
gṛhāgato na vimukho yeṣāṃ yāti kadācana || 36 ||
[Analyze grammar]

śītakāle dhanaṃ prāduruṣṇakāle jalā'nnadāḥ |
varṣākāle vastradāśca babhūvānnapradāḥ sadā || 37 ||
[Analyze grammar]

vāpīkūpataḍāgādiprapādevagṛhāṇi ca |
kārayantyucite kāle kṛṣṇabhaktivratasthitāḥ || 38 ||
[Analyze grammar]

paṃktibhedo gṛhe naiṣāṃ samabhāgena toṣiṇaḥ |
evaṃ vai vartamānānāṃ gṛhe śrīgālavo muniḥ || 39 ||
[Analyze grammar]

samājagāma bahubhirbhaktaśiṣyaiḥ samāvṛtaḥ |
sundarīsahitaḥ paijavanaḥ putrādisaṃyutaḥ || 40 ||
[Analyze grammar]

svāgataṃ kṛtavāṃstasya cābhyutthānāsanādibhiḥ |
atiharṣaṃ gatastatra pādayorjalamāpiban || 41 ||
[Analyze grammar]

kṛtārthaṃ mānayan naijaṃ kuṭumbaṃ samuvāca saḥ |
adya me saphalaṃ janma jātaṃ jīvitamuttamam || 42 ||
[Analyze grammar]

adya me saphalo dharmaḥ sakulaścoddhṛtastvayā |
mama pāpasahasrāṇi dṛṣṭyā dagdhāni te mune || 43 ||
[Analyze grammar]

harirnārāyaṇaḥ kṛṣṇo gālavo me gṛhāgataḥ |
gṛhaṃ mama gṛhasthasya kṛṣṇena pāvitaṃ tvayā || 44 ||
[Analyze grammar]

iti śrutvā mahābhaktyā gatamārgapariśramaḥ |
prasanno gālavaḥ śūdraṃ papraccha kuśalaṃ bahu || 45 ||
[Analyze grammar]

kaccitte kuśalaṃ saumya mano dharme pravartate |
kṛṣṇārthakṛtasarvasvāḥ kaccitte dārabālakāḥ || 46 ||
[Analyze grammar]

kṛṣṇanārāyaṇe kaccidbhaktiste dānapūrvikā |
dharmārthakāmamokṣeṣu sasnehaṃ mānasaṃ tu vai || 47 ||
[Analyze grammar]

viṣṇupādodakaṃ nityaṃ śirasā dhāryate nu kim |
satīyaṃ sarvathā kṛṣṇakāntasevāparā nu kim || 48 ||
[Analyze grammar]

satyā vai dhāryate sarvaṃ satyā saṃrakṣyate tathā |
satyā nistīryate duḥkhāt satī sukhādisādhanam || 49 ||
[Analyze grammar]

sa ityuktaḥ paijavanaḥ pratyuvāca kṛpā tava |
yanme sarvaṃ tathā tvāste viśeṣo'nugrahastava || 50 ||
[Analyze grammar]

śādhi māṃ sevakaṃ matvā sevikā tu satīmimām |
sevakāṃśca sutān sutāḥ prastutāgamakāraṇam || 51 ||
[Analyze grammar]

gālavastān samuvāca yasya bhaktiḥ sadā'cyute |
yasya bhāryā satī sādhvī patikṛṣṇapativratā || 52 ||
[Analyze grammar]

yasya putrā harerdāsā dāsyaḥ putryaḥ sato hareḥ |
kuṭumbaṃ bāndhavādyāśca vaiṣṇavā yasya pāvanāḥ || 53 ||
[Analyze grammar]

eteṣāṃ saṃgame tīrthe muktiḥ kvāpi na durlabhā |
kuṭumbaṃ vaiṣṇavaṃ yaddhi brahmapiṇḍamidaṃ śubham || 54 ||
[Analyze grammar]

yasya saṃdarśanādeva pūto bhavati cāghavān |
nirguṇasya kṛṣṇanārāyaṇasya yogatastava || 55 ||
[Analyze grammar]

sarvaṃ nirguṇatāṃ prāptaṃ bhaktiyug dāsadharmataḥ |
strīṇāmapi ca sādhvīnāṃ bhaktiyug dāsadharmatā || 66 ||
[Analyze grammar]

premadharmo ballavīnāṃ śabaryāśca harāvabhūt |
piṅgalāyāḥ premadharmo muktidaḥ pāvano'bhavat || 57 ||
[Analyze grammar]

kṛṣṇaśvetagireḥ putryāḥ premadharmo'bhavacchive |
tena varṣasahasrānte samprāpa sā maheśvaram || 58 ||
[Analyze grammar]

pārvatyāśca prabhāyāśca lalitāyāstathā priye |
lakṣmyā jayāyā māṇikyāyāśca sneho'tikāṣṭhagaḥ || 59 ||
[Analyze grammar]

abhavacchrīkṛṣṇanārāyaṇe'vāpuśca tāḥ patim |
vṛndāyāśca tulasyāśca vivāhaḥ snehamūlagaḥ || 60 ||
[Analyze grammar]

tulasīpatrakaiḥ kṛṣṇārcayā mokṣo bhaved dhruvam |
snehamūlo harau mokṣaḥ satyāḥ patyau tathā mataḥ || 61 ||
[Analyze grammar]

vṛndādyā api lokānāṃ tārakāścā'bhavan kṣitau |
śṛṇu bhaktaikadā sarve pitaro hi purā yuge || 62 ||
[Analyze grammar]

yayurbhojanatṛptyarthaṃ brahmāṇaṃ śaraṇaṃ tadā |
tṛptyarthaṃ salilaṃ yadyad varuṇādhiṣṭhitaṃ śubham || 63 ||
[Analyze grammar]

vinā tu tarpaṇairnaiva grāhyaṃ no pitṝṇāṃ yataḥ |
kenāpi dīyamānaṃ tad grāhyaṃ bhavati tṛptikṛt || 64 ||
[Analyze grammar]

tasmādasmatpratṛptyarthaṃ kiñcidvidhehi pūrvaja |
ityarthitastadā brahmā śrīkṛṣṇaśaraṇaṃ yayau || 65 ||
[Analyze grammar]

prārthayāmāsa tṛptyarthaṃ pitṝṇāṃ tu jalāptaye |
tadā bhagavatā śrīmatkṛṣṇanārāyaṇena vai || 66 ||
[Analyze grammar]

kṣaṇaṃ vicārya kathitaṃ sarvātmā bhagavānaham |
sarveṣāṃ tṛptikṛccāsmi nānyo bhavati tādṛśaḥ || 67 ||
[Analyze grammar]

tasmānmayā yathā teṣāṃ tṛptiḥ syāt kāryameva tat |
sarve janāśca māṃ kutra prāpsyanti divyarūpiṇam || 68 ||
[Analyze grammar]

tasmānmayā śubhaṃ rūpaṃ jalatarpaṇahetave |
dhāraṇīyaṃ jagatprāṇidattakalyāṇakṛdbhavet || 69 ||
[Analyze grammar]

vicāryetthaṃ svayaṃ kṛṣṇo'śvattharūpo babhūva ha |
pippalo mūrtimān bhūtvā divyadeho janārdanaḥ || 70 ||
[Analyze grammar]

revatādrau kṛṣṇanārāyaṇadāmodarasthale |
dvābhyāṃ pūrvaṃ kṛtaṃ śrāddhaṃ tatra nārāyaṇe hrade || 71 ||
[Analyze grammar]

tasthau tadā plakṣamūle kṛṣṇadvayena mantrataḥ |
jalaṃ pradattaṃ tīrthasya tṛptāste pitarastataḥ || 72 ||
[Analyze grammar]

evaṃ śrīmatkṛṣṇanārāyaṇaḥ śrībhagavān svayam |
plakṣā'vatāraṃ dhṛtavān raivatādrau purā yuge || 73 ||
[Analyze grammar]

atharṣibhirjaladānaṃ pippalasya sadā kṛtam |
pippale'rpitasalilaṃ trailokyāṃ prāpyate gataiḥ || 74 ||
[Analyze grammar]

atha devā mahendrādyāḥ śivādyā vaiṣṇavāstathā |
kṛṣṇaṃ lokayituṃ tatra yayurnārāyaṇe hrade || 75 ||
[Analyze grammar]

svarṇarekhānadītīre vane kṛṣṇaḥ pramārgitaḥ |
anveṣyamāṇo'pi hariḥ kaiścittatra hi māyayā || 76 ||
[Analyze grammar]

vṛkṣarūpo hi bhagavān vijñāto naiva naiva ca |
tato devā bṛhaspatiṃ prāhurvai bhagavān hariḥ || 77 ||
[Analyze grammar]

drumatā saṃgataḥ so'yaṃ kathaṃ draṣṭuṃ hi śakyate |
tadā bṛhaspatiḥ prāha vṛkṣaśced draṣṭumīṣyate || 78 ||
[Analyze grammar]

vṛkṣanetrairvṛkṣarūpo hariḥ pratyakṣatāṃ vrajet |
ityuktāste surāḥ sarve nārāyaṇahradā'ntike || 79 ||
[Analyze grammar]

vṛkṣarūpadharā jātāstadā kṛṣṇaṃ pravīkṣitum |
śrīstatra tulasīrūpā pārvatībhālabindujaḥ || 80 ||
[Analyze grammar]

mahātarurbilvasaṃjñaḥ pārvatī bilvarūpiṇī |
jātā tatra tadā brahmā vaṭarūpo babhūva ha || 81 ||
[Analyze grammar]

sāvitrī tilagulmākhyā satilā saṃbabhūva ha |
mahendro yavavṛkṣo'bhūccūtavṛkṣāḥ prajeśvarāḥ || 82 ||
[Analyze grammar]

gandharvā malayavṛkṣā aguruśca gaṇādhipaḥ |
samudrā vaitasavṛkṣā yakṣāḥ punnāgabhūruhāḥ || 83 ||
[Analyze grammar]

nāgavṛkṣāstadā nāgāḥ siddhāḥ kaṃkolakadrumāḥ |
guhyakāḥ panasavṛkṣāḥ kinnarā maricadrumāḥ || 84 ||
[Analyze grammar]

yaṣṭimadhudruḥ kandarpo vahniḥ raktāṃjanadrumaḥ |
yamo bibhītakavṛkṣo nirṛtirbakuladrumaḥ || 85 ||
[Analyze grammar]

varuṇaḥ kharjurīvṛkṣaḥ pūgavṛkṣastu mārutaḥ |
dhanado'kṣoṭakavṛkṣo rudrāstu badarīdrumāḥ || 86 ||
[Analyze grammar]

saptarṣayo mahātālā elādrumāḥ pare surāḥ |
jambūvṛkṣāstadā meghā aśokā vidyuto'bhavan || 87 ||
[Analyze grammar]

priyālā vasavo jātā ādityāstu japādrumāḥ |
madanau tu tadā'śvinīkumārakau babhūvatuḥ || 88 ||
[Analyze grammar]

viśvedevāstu madhukā rākṣasā gugguladrumāḥ |
sūryastvarkadrumaścātha palāśaścandramā'bhavat || 89 ||
[Analyze grammar]

maṃgalaḥ khadiro jātaścāpāmārgo budho'bhavat |
bṛhaspatistadā'śvatthaḥ śukro hyudumbaro'bhavat || 90 ||
[Analyze grammar]

śanaiścaraḥ śamīvṛkṣo rāhurdurvātmako'bhavat |
keturdarbhasvarūpo'bhūttathā phaladrumo'pi saḥ || 91 ||
[Analyze grammar]

satyastā devapatnyo babhūvurvallayastadā |
viṣṇuḥ śālasvarūpo'bhūt hyapāmārgo'sya vāhanaḥ || 92 ||
[Analyze grammar]

śrīvatso'bhūt kalpavṛkṣaḥ kārtikaścampako hyabhūt |
nārado'bhūtpārijāto gaurī vṛndā'bhavattadā || 93 ||
[Analyze grammar]

lakṣmīstu mālatī jātā dhātrī sarasvatī hyabhūt |
atha sthalāntare'raṇye tatraiva bahurūpadhṛk || 94 ||
[Analyze grammar]

aśvattharūpī bhagavān viṣṇurjātaḥ surūpadhṛk |
vaṭarūpo'bhavadrudro brahmā palāśarūpadhṛk || 99 ||
[Analyze grammar]

dhavaladrustadā nandī śaṃbhurbilvasvarūpadhṛk |
indraḥ śirīṣarūpo'bhūnnimvavṛkṣaḥ prabhākaraḥ || 96 ||
[Analyze grammar]

śivāśivau bilvavṛkṣau śivā vṛndāsvarūpiṇī |
brahmārudrau vaṭavṛkṣau brahmā palāśarūpavān || 97 ||
[Analyze grammar]

candramāśca palāśo'bhūnnimbārkau sūryarūpiṇau |
aśvattharūpau vipṇubṛhaspatī ceti vai dvidhā || 98 ||
[Analyze grammar]

tattadvṛkṣe'vāntarajātīyakau tau matau tadā |
ete kṛṣṇaṃ drusvarūpā drunetraistaṃ vyalokayan || 99 ||
[Analyze grammar]

mahatpatrānvito'śvattho dṛṣṭo nārāyaṇe hrade |
kṛṣṇastena svarūpeṇa jalā''dānasya hetave || 100 ||
[Analyze grammar]

pitṝṇāṃ tṛptilābhāya vartate sma kṛpālayaḥ |
tanmūle brāhmaṇaiścāpi nārāyaṇadvayena ca || 101 ||
[Analyze grammar]

patnīvratena devenārpitaṃ svarṇanadījalam |
tatsarvaṃ śrīkṛṣṇanārāyaṇārpitaṃ tu pitṛṣu || 102 ||
[Analyze grammar]

prāptaṃ tṛptipradaṃ jātaṃ tasmāt pippalamarcayeta |
tadvaśāścāpi te vṛkṣāḥ sthāsyanti pitumokṣadāḥ || 103 ||
[Analyze grammar]

yāvatkṛṣṇaḥ pippaladruḥ sthāsthatyāpralayaṃ kṣiteḥ |
sarveṣāṃ mokṣadāścaite devadrumāḥ supūjitāḥ || 108 ||
[Analyze grammar]

strīṇāṃ tathā'nyavarṇānāṃ mokṣadāḥ sevanāddhi te |
ityuktvā jalamādāya datvā pitṛbhya eva saḥ || 109 ||
[Analyze grammar]

kṛṣṇo yayau nijaṃ lokaṃ mūlrarūpeṇa gosthalam |
devāḥ svaṃ svaṃ yayurlokaṃ kṛṣṇabhaktiparāyaṇāḥ || 106 ||
[Analyze grammar]

gālavasya mukhāttvetat paijavanastriyā śrutam |
sundaryā ca tadā saṃkalpitaṃ pativrataṃ muhuḥ || 107 ||
[Analyze grammar]

yathā vai gālavaścāyaṃ prakāśayati devatāḥ |
yadi tāḥ satyarūpāḥ syurdrumātmānaḥ surādayaḥ || 108 ||
[Analyze grammar]

tadvā me darśanaṃ bhūyātteṣāṃ tattatsvarūpataḥ |
yadyahaṃ patidharmā'smi pātivratyaparāyaṇā || 109 ||
[Analyze grammar]

iti saṃkalpite lakṣmi sarve devāḥ samāyayuḥ |
vṛkṣavallīsvarūpāśca tayā dṛṣṭāstathātmakāḥ || 110 ||
[Analyze grammar]

punaḥ saṃkalpitaṃ tatra sundaryā syāṃ pativratā |
tadā gālavaśiṣyāṇāṃ bhojanāni bhavantviti || 111 ||
[Analyze grammar]

tāvat tatra sumiṣṭānnaparvatāstvabhavan priye |
saśiṣyo gālavo bhuktvā yayau svāśramaṃ priye || 112 ||
[Analyze grammar]

devatā svasvarūpāśca satkṛtāḥ svasthalaṃ yayuḥ |
tadārabhya satīnāryaḥ pūjayanti drumān muhuḥ || 113 ||
[Analyze grammar]

yajñe pavitrarūpāste devadrumāḥ supuṇyadāḥ |
hūyante svargadā mokṣapradāḥ sampatpradāśca te || 114 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi strīṇāṃ vṛkṣādipūjanam |
paṭhanācchravaṇāccāpi svargamokṣasupuṇyadam || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gālavapradarśitānāṃ strīmokṣapradasaralopāyānāṃ madhye tulasyādivividhavṛkṣāṇāṃ devatādyavatāratvaṃ tatpūjanādinā mokṣaścetyādinirūpaṇanāmaikacatvāriṃśadadhikacatuśśatatamo'dhyāyaḥ || 441 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 441

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: