Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 379 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathayāmi menoktān pārvatīṃ prati |
pātivratyaparān dharmān bhuktimuktipradān śubhān || 1 ||
[Analyze grammar]

kṛtvā vivāhaṃ pārvatyā menā himagireḥ priyā |
putrīṃ sayāpayāmāsa dharmānuktvā parān yathā || 2 ||
[Analyze grammar]

girije śṛṇu suprītyā dharmavṛddhikaraṃ vacaḥ |
ihā'mutrā''nandakaraṃ śṛṇvatāṃ ca sukhapradam || 3 ||
[Analyze grammar]

dhanyā pativratā nārī tvādṛśī śaṃkarapriyā |
pāvanī sarvakāntānāṃ sarvapāpapraṇāśinī || 4 ||
[Analyze grammar]

yā satī sevate premṇā kṛṣṇanārāyaṇaṃ patim |
iha bhuktvā'khilān bhogān patyānte yāti sadgatim || || 9 ||
[Analyze grammar]

pātivratyena dharmeṇa patnī yāti prapūjyatām |
brahmaviṣṇuharairmānyā munimānyā bhavatyapi || 6 ||
[Analyze grammar]

tvayā patiḥ sadā sevyaḥ śaṃkaro lokaśaṃkaraḥ |
bhuñjād bhukte priye patyau pātivratyaparāyaṇā || 7 ||
[Analyze grammar]

tiṣṭhet tasmin sukhe nārī patyau yadā tu tiṣṭhati |
svapyāt svapiti patyau sā buddhyettu prathamaṃ sadā || 8 ||
[Analyze grammar]

sarvadā taddhitaṃ kuryādakaitavagatiḥ priyā |
analaṃkṛtamātmānaṃ darśayenna kvacit satī || 9 ||
[Analyze grammar]

kāryārthaṃ proṣite tasmin bhavenmaṇḍanavarjitā |
patyurnāma na gṛhṇīyāt kadāpīha pativratā || 10 ||
[Analyze grammar]

ākruṣṭāpi na cākrośet prasīdettāḍitā'pi ca |
āhūtā gṛhakāryāṇi tyaktvā gacchettadantikam || 11 ||
[Analyze grammar]

tadādiṣṭā caret karma manasā karmaṇā priyā |
ciraṃ tiṣṭhenna vai dvāre paragṛhe na sañcaret || 12 ||
[Analyze grammar]

gṛhatattvaṃ parasmai na kathayeccārpayettathā |
pūjāvastūni sarvāṇi tvanuktāpi prasādhayet || 13 ||
[Analyze grammar]

gacchenna tīrthayātrādo patyurājñāṃ vinā kvacit |
tīrthārthinī satī svasyāḥ patyuḥ pādodakaṃ pibet || 14 ||
[Analyze grammar]

patyuḥ pādodake sarvatīrthakṣetrāṇi tatkṛte |
bhuṃjyātpatiprasādaṃ ca miṣṭamannādikaṃ jalam || 15 ||
[Analyze grammar]

avibhajya na vai bhuṃjyād devātithipitṛṣvapi |
paricārakavargeṣu goṣu bhikṣukuleṣu ca || 16 ||
[Analyze grammar]

saṃskṛtopaskarā hṛṣṭā cātivyayaparāṅmukhī |
patyājñayā vratakartrī bhavetpatiparāyaṇā || 17 ||
[Analyze grammar]

sukhāsīnaṃ ramamāṇaṃ patiṃ notthāpayet kvacit |
dīnaṃ klībaṃ vyādhitaṃ ca vṛddhaṃ vāpi na tarjayet || 18 ||
[Analyze grammar]

strīdharmiṇī trirātraṃ ca svamukhaṃ naiva darśayet |
susnātā bhartṛvadanamīkṣetā'nyasya na kvacit || 19 ||
[Analyze grammar]

patyau cānupasthite taṃ smṛtvā sūryaṃ vilokayet |
haridrāṃ kuṃkumaṃ binduṃ sindūraṃ kajjalādikam || 20 ||
[Analyze grammar]

tāmbūlaṃ maṃgalasūtraṃ śṛṃgārā''bhūṣaṇāni ca |
keśasādhana kabarīṃ kaṃkaṇaṃ karṇabhūṣaṇam || 21 ||
[Analyze grammar]

nāsikābhūṣaṇaṃ sūtraṃ saubhāgyadravyamityapi |
bhartrāyuṣyecchukī sādhvī dūrayenna kadācana || 22 ||
[Analyze grammar]

bharturvidveṣiṇī saṃbhāṣayennaiva pativratā |
yatra yatra rucirbhartustatra premaratirbhavet || 23 ||
[Analyze grammar]

hṛṣṭaṃ hṛṣṭā viṣaṇṇāsyā viṣaṇṇāsye priye priyā |
vipadi saṃpadi sādhvī bhavet patyekarūpiṇī || 24 ||
[Analyze grammar]

sarpirlavaṇatailādikṣaye kaṣṭe na yojayet |
vidherviṣṇorharādvāpi nārāyaṇācca sarvathā || 25 ||
[Analyze grammar]

patirekaḥ paraḥ satyāḥ parabrahmasvarūpakaḥ |
bharturājñāṃ vinā copavāsavratādi nācaret || 26 ||
[Analyze grammar]

uktā pratyuttaraṃ kruddhā dadyāt sā saramā bhavet |
śṛgālī ca bhavet tiraskāriṇī vānarī bhavet || 27 ||
[Analyze grammar]

uccāsanaṃ na seveta nā'bhimānavatī bhavet |
apavādaṃ kalahaṃ ca kalaṃkaṃ na dadet priye || 28 ||
[Analyze grammar]

gurūṇāṃ sannidhau noccairvadennāpi haset satī |
bāhyādāyāntamālokya bhartāraṃ tvaritā satī || 29 ||
[Analyze grammar]

jalānnaphalatāmbūlapādasaṃvāhanādibhiḥ |
śramanodanavākyaiśca priyaiḥ saṃprīṇayet patim || 30 ||
[Analyze grammar]

mitaṃ dadāti janako mātā bhrātā suto mitam |
amitasya pradātāraṃ patiṃ santoṣayet sadā || 31 ||
[Analyze grammar]

patirdevaḥ patirdharmastīrthaṃ bhartā patirguruḥ |
paratreha ca sukhadastaṃ patiṃ sevayet sadā || 32 ||
[Analyze grammar]

vinā patiṃ rahaścārā tūlūkī jāyate drume |
patyustāḍanakartrī ca vyāghrī daṃśā ca jāyate || 33 ||
[Analyze grammar]

narānye cakṣuṣordātrī vakrākṣī miñjarī bhavet |
patiṃ tyaktvā tu miṣṭādī sūkarī valgurī bhavet || 34 ||
[Analyze grammar]

tūṃkṛtya svāminaṃ brūte yā sā mūkā'lpajihvikā |
sapatnīdveṣayuktā syād durbhagā guptarogiṇī || 35 ||
[Analyze grammar]

patyanyaṃ kāmanāyuktaṃ mukhaṃ darśayati svakam |
kāṇā kubjā kurūpā ca kumukhī ca bhavettu sā || 36 ||
[Analyze grammar]

abhartṛkā suvarṇā'pi nārī śavasamā matā |
mātā dhanyā pitā dhanyo dhanyāḥ sambandhibāndhavāḥ || 37 ||
[Analyze grammar]

dhanyo grāmaḥ patirdeśo yatrāste vai pativratā |
pitṛvaṃśyā mātṛvaṃśyāḥ pativaṃśyāstrayastrayaḥ || 38 ||
[Analyze grammar]

pativratāprapuṇyaiste divi devā bhavanti vai |
pativratāpadanyāsā bhūmivaikuṇṭhamucyate || 39 ||
[Analyze grammar]

candraḥ sūryo'nalo vāyuḥ pāvitryātha satīpadam |
spṛśatyeva jalaṃ tadvat tīrthaṃ bhavati pāvanam || 40 ||
[Analyze grammar]

bhāryā gārhasthyamūlaṃ cā''nandamūlaṃ prajāpradā |
puṇyamūlaṃ sarvaloke jayadā gṛhameva sā || 41 ||
[Analyze grammar]

gaṃgāvatpāvanī sādhvī yā sadā bhartṛtoṣiṇī |
pāpanāśakarī devī smaratāṃ sadgatipradā || 42 ||
[Analyze grammar]

satītvaṃ sati duṣprāpyaṃ nisargācchrīprasaṃbhavam |
sādhvītvaṃ prāpya saddharma pramādāttaṃ na nāśayet || 43 ||
[Analyze grammar]

pātivratyaṃ sadā rakṣet prāpyā'pi vipadaḥ satī |
satītvaṃ puṇyataḥ prāta nāstikyād yā na manyate || 44 ||
[Analyze grammar]

sā tu dharmacyutā nārī kulaṭātvaṃ prapadyate |
svadharmaniratā satyavādinī ca jitendriyā || 45 ||
[Analyze grammar]

prāpnoti vipulaṃ svargaṃ devānāmapi durlabham |
tasmāt sarvaprayatnena sādhvī svadharmatatparā || 46 ||
[Analyze grammar]

hetuṃ sarvapumarthasya pātivratyaṃ hi rakṣayet |
gavārthaṃ brāhmaṇasyārthaṃ svāmyarthaṃ yā hi vartate || 47 ||
[Analyze grammar]

sā svamokṣamavāpnoti svāmisevāsamarjitam |
śṛṇu sādhvi mama putri pañcacūḍoditaṃ tu yat || 48 ||
[Analyze grammar]

nāradaḥ pañcacūḍākhyāṃ papracchā'psarasaṃ purā |
strīṇāṃ svabhāvamicchāmi tvattaḥ śrotuṃ vadā'tra me || 49 ||
[Analyze grammar]

pañcacūḍā prāha tatra nāradaṃ munisattamam |
strīsvabhāvasya kathanaṃ nindāyāṃ parivartate || 50 ||
[Analyze grammar]

mune śakyā kathaṃ nārī nāryā tu nindituṃ vada |
viditāste striyo yāśca yādṛśyaśca svabhāvataḥ || 51 ||
[Analyze grammar]

na māmarhasi devarṣe niyoktuṃ praśnamīdṛśam |
tathāpi tvanniyogādvai kathayāmi yathātatham || 52 ||
[Analyze grammar]

tatra vāṇīkṛto doṣastvayi nārad gṛhyatām |
omityaṃgīcakārarṣistataḥ prāhā'psarovarā || 53 ||
[Analyze grammar]

kulīnā nāthavatyaśca rūpavatyaśca yoṣitaḥ |
maryādāsu na tiṣṭhanti strīṣu cāñcalyadūṣaṇam || 54 ||
[Analyze grammar]

cāñcalyena svakaṃ dharmaṃ pātivratyaṃ gatipradam |
rakṣituṃ na prayatante tato yāntyadhamāṃ gatim || 55 ||
[Analyze grammar]

asaddharmastvayaṃ strīṇāmasmākaṃ bhavati prabho |
pāpīyaso narān yadvai lajjāṃ tyaktvā bhajāmahe || 56 ||
[Analyze grammar]

striyaṃ ca yaḥ prārthayate sannikarṣaṃ ca gacchati |
īṣacca kurute sevāṃ tamevecchanti yoṣitaḥ || 57 ||
[Analyze grammar]

anarthitvānmanuṣyāṇāṃ bhayātpatijanasya ca |
maryādāyāmamaryādāḥ striyastiṣṭhanti bhartṛṣu || 58 ||
[Analyze grammar]

nā''sāṃ kaścidamānyo'sti nā''sāṃ vayasi niścayaḥ |
surūpaṃ vā kurūpaṃ vā pumāṃsamupabhuṃjate || 59 ||
[Analyze grammar]

na bhayādathavā''krośānnārthahetoḥ kathaṃcana |
na jñānikulasambandhāt striyastiṣṭhanti bhartṛṣu || 60 ||
[Analyze grammar]

ityāha strīsvabhāvāṃśca pañcacūḍā'psarovarā |
tān svabhāvān prasaṃmṛdya mano niyamya yatnataḥ || 61 ||
[Analyze grammar]

patiṃ paraṃ prabhuṃ jñātvā cāṃcalyaṃ tatra yojayet |
patimeva paraṃbrahma patimeva ca bhājanam || 62 ||
[Analyze grammar]

sevāyāḥ paramaṃ jñātvā tathā puṇyasya bhājanam |
dharmasya bhājanaṃ caiva tathā mokṣasya bhājanam || 63 ||
[Analyze grammar]

paralokasya sarvasya tathā svargasya bhājanam |
bhājanaṃ sadguṇānāṃ ca paramānandabhājanam || 64 ||
[Analyze grammar]

kulakakīrterbhājanaṃ ca maryādābhājanaṃ tathā |
cāñcalyaśāntipātraṃ ca dharmapātraṃ paraṃ tathā || 65 ||
[Analyze grammar]

kāmanāśāntipātraṃ ca lajjāyā bhājanaṃ tathā |
manaḥśāntermārjanaṃ cā'narthā'nutpādasādhanam || 66 ||
[Analyze grammar]

vaṃśotpatterbījapātraṃ svargamokṣādipātrakam |
patiṃ harisvarūpaṃ vai bhajeddivyaṃ pativratā || 67 ||
[Analyze grammar]

antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham |
kṣuradhārā viṣaṃ sarpo vahnirityekataḥ striyaḥ || 68 ||
[Analyze grammar]

tadetānantakādisvabhāvān nisargajān guṇān |
vartitavyaṃ vilīyaiva satyā patyau hi sarvathā || 69 ||
[Analyze grammar]

patiṃ jñātvā hariṃ nityaṃ pūjayed yā pativratā |
na tasyāḥ śrīhareḥ pūjā patyarcā'to'tiricyate || 70 ||
[Analyze grammar]

iti jñātvā sadā putri patiṃ sevaya dharmataḥ |
bhuktiṃ muktiṃ tathā sveṣṭaṃ prāpsyasi patyanugrahāt || 71 ||
[Analyze grammar]

iti lakṣmi pātivratyadharmāścoktā hi menayā |
pārvatyai ca mayā tubhyaṃ proktāstvatra prasaṃgataḥ || 72 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye menakoktān pārvatīṃ prati pativratādharmān paṃcacūḍoktānnāradaṃ prati strīsvabhāvāṃśca pradarśya pātivratyadharmanigamanamityādinirūpaṇanāmaikonā'śītyadhikatriśatatamo'dhyāyaḥ || 379 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 379

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: