Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 334 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
nārāyaṇapriyā kutra sambhūtā tulasī tataḥ |
kasya vā sā kule jātā kasya daityasya sā vadhūḥ || 1 ||
[Analyze grammar]

kena vā tapasā prāpa punarnārāyaṇaṃ patim |
vistareṇa hare brūhi matkathāṃ vismṛtāṃ mayā || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
vacmi manoḥ samārabhya śṛṇu lakṣmi kathāṃ tava |
vismṛtā praśnarūpeṇa smāritāṃ kathayāmi te || 3 ||
[Analyze grammar]

viṣṇoraṃśo manurdakṣasāvarṇiḥ saṃbabhūva ha |
tatsuto dharmasāvarṇivaiṣṇavaścātha tatsutaḥ || 4 ||
[Analyze grammar]

viṣṇusāvarṇirityuktastasyāpi vaiṣṇavaḥ sutaḥ |
devasāvarṇiretasya rājasāvarṇiraṃgajaḥ || 5 ||
[Analyze grammar]

tasya putro vṛṣadhvajo babhūva śivabhaktimān |
putrādapi paraḥ sneho vṛṣadhvaje śivasya yat || 6 ||
[Analyze grammar]

rājā nārāyaṇaṃ lakṣmīṃ mene nāpi sarasvatīm |
yajñaṃ divākaraṃ devān na mene mattavad yadā || 7 ||
[Analyze grammar]

bhraṣṭaśrīrbhava bhūpeti tvaśapat taṃ ravistadā |
rājā śivasya śaraṇaṃ rakṣaṇārthaṃ yayau drutam || 8 ||
[Analyze grammar]

śaṃbhustriśūlamādāya raviṃ prahartumāgataḥ |
bhayāt palāyitaḥ sūryo brahmāṇaṃ śaraṇaṃ yayau || 9 ||
[Analyze grammar]

brahmā sūryaṃ puraskṛtya vaikuṇṭhaṃ prayayau drutam |
nārāyaṇaṃ praṇemuste cakruḥ sarvaṃ nivedanam || 10 ||
[Analyze grammar]

nārāyaṇastu kṛpayā hyabhayaṃ dattavāṃstadā |
śivastriśūlahastaśca teṣāṃ pṛṣṭhaṃ yayau krudhā || 11 ||
[Analyze grammar]

nārāyaṇaṃ namaskṛtya niṣasādā'rpitāsane |
śivaṃ nārāyaṇaḥ prāha brūhyāgamanakāraṇam || 12 ||
[Analyze grammar]

mahādevastataḥ prāha kṛṣṇanārāyaṇaṃ harim |
sūryaḥ śaśāpa me bhaktaṃ vṛṣadhvajamasupriyam || 13 ||
[Analyze grammar]

bhaktavāsalyaśokena sūryaṃ hantumahaṃ gataḥ |
sa brahmāṇaṃ puraskṛtya tvāṃ śaraṇyaṃ samāgataḥ || 14 ||
[Analyze grammar]

tvāṃ ye śaraṇamāpannā dhyānena vacasā'pi vā |
nirāpadaste niḥśaṃkā jarāmṛtyū jitau tu taiḥ || 15 ||
[Analyze grammar]

kintu nārāyaṇa sūryaśāpena śrīhatasya vai |
kiṃ me bhaktasya bhavitā tanme brūhi jagatprabho || 16 ||
[Analyze grammar]

nārāyaṇo haraṃ prāha vṛṣadhvajo'tra cāgataḥ |
haṃsadhvajastu tatputro rājāpi vṛddhatāṃ gataḥ || 17 ||
[Analyze grammar]

tatputrau vaiṣṇavau tvadya dharmadhvajakuśadhvajau |
vartete tau śriyā bhraṣṭau tayostu bhāryayorhara || 18 ||
[Analyze grammar]

lakṣmīrdvedhā mama patnī putrīdvayaṃ bhaviṣyati |
sampadyuktau ca madbhaktau nṛpaśreṣṭhau bhaviṣyataḥ || 19 ||
[Analyze grammar]

vaikuṇṭhe ghaṭikārdhaṃ vai bhūmau yugaikaviṃśatiḥ |
vyatīto bhavate kālastasmācchaṃbho na citratā || 20 ||
[Analyze grammar]

ityuktāste yayuḥ sarve yathāsthānaṃ svakaṃ svakam |
vṛṣadhvajo nijaṃ rājyamāgatya nidhanaṃ gataḥ || 21 ||
[Analyze grammar]

haṃsadhvajo'pi kālena tato vai nidhanaṃ gataḥ |
athogratapasā bhūpau dharmadhvajakuśadhvajau || 22 ||
[Analyze grammar]

nārāyaṇaṃ prasādyaiva varaṃ prāpaturīpsitam |
lakṣmīrdvedhā yuvayorvai putrī bhaviṣyati dhruvam || 23 ||
[Analyze grammar]

tatpratāpena sampannau rājyaśreṣṭhau bhaviṣyathaḥ |
atha tau kārayāmāsatuśca lakṣmyāḥ samarcanam || 24 ||
[Analyze grammar]

vrataṃ cāpi prasannā'bhūllakṣmīḥ prāha varaṃ ca tau |
dhanavantau putravantau pṛthvīśeśau śriyā yutau || 25 ||
[Analyze grammar]

nārāyaṇasya kṛpayā bhavataṃ nṛpapūjitau |
ityāśiṣā pariplutāvavadatāṃ tathāstviti || 26 ||
[Analyze grammar]

śriyā yutāvitivākyaṃ yathārthaṃ kuru padmaje |
ityācintya ca lakṣmīḥ sā dvedhā rūpamathā'karot || 27 ||
[Analyze grammar]

kuśadhvajagṛhe kanyā jātā kālena śrīkarī |
kuśadhvajapriyā putrīṃ suṣuve kamalāṃśajām || 28 ||
[Analyze grammar]

jātamātrā vedavatī dhvaniṃ cakāra kanyakā |
tena vedavatī nāmnā khyātimāpa tadaiva ha || 29 ||
[Analyze grammar]

pitarau sā namaskṛtya yayau tapase sadvanam |
puṣkare tapasā sādhvī śuśrāva vyomabhāratīm || 30 ||
[Analyze grammar]

janmāntare tu te bhartā bhaviṣyati hariḥ svayam |
iti śrutvā punā ruṣṭā cakāra tu punastapaḥ || 31 ||
[Analyze grammar]

gandhamādanamāśritya sthitā ciraṃ tatāpa ca |
dadarśa puratastatra brāhmaṇaṃ rāvaṇābhidham || 32 ||
[Analyze grammar]

sā tvatithiṃ namaskṛtya pādyaṃ phalaṃ jalādikam |
dadau tasmai so'pi duṣṭo manovikṛtimāpa vai || 33 ||
[Analyze grammar]

tāṃ kareṇa samākṛṣya saṃbhogaṃ kartumudyataḥ |
vedavatī kopadṛṣṭyā staṃbhitaṃ ta cakāra ha || 34 ||
[Analyze grammar]

śaśāpa ca madarthe tvaṃ vinaśyasi sabāndhavaḥ |
ityuktvā sā satī dehaṃ vilīyā'dṛśyatāṃ gatā || 35 ||
[Analyze grammar]

sā tu vedavatī pṛthvyāḥ putrī janakanandinī |
sītādevī prasaṃjātā yadarthe rāvaṇo hataḥ || 36 ||
[Analyze grammar]

seyaṃ lakṣmīstvamevā''sīḥ kalpāntareṣu sarvathā |
sītārūpā bhavasi tvamahaṃ rāmo bhavāmi ca || 37 ||
[Analyze grammar]

rākṣasānāṃ vināśāya tathāklṛptaṃ mayāsti vai |
tvāṃ vinā tāmasānāṃ tu nānyad vināśakāraṇam || 38 ||
[Analyze grammar]

mahātapasvinī lakṣmīrlebhe rāmaṃ patiṃ harim |
jātismarā sma smarati viṣehe duḥkhameva sā || 39 ||
[Analyze grammar]

rāmaḥ piturvacanena śatarathasya kānanam |
jagāma sītayā sākaṃ lakṣmaṇenā'nujena vai || 40 ||
[Analyze grammar]

saṃdadarśa tatra vahniṃ rāmo brāhmaṇarūpiṇam |
vahniruvāca bhagavān rāvaṇāntakaro hyayam || 41 ||
[Analyze grammar]

sītāharaṇadvāreṇa samayaḥ samupāgataḥ |
ahamagniḥ suraiḥ prasthāpito'smi viprarūpadhṛk || 42 ||
[Analyze grammar]

sītāṃ mayi tu sannyasya chāyāṃ sītāṃ gṛhāṇa vai |
dāsyāmi sītāṃ samaye matprasū vai parīkṣaṇe || 43 ||
[Analyze grammar]

rāmastadvacanaṃ śrutvā drāgeva kṛtavāṃstathā |
lakṣmaṇo naiva bubudhe gopyamanyasya kā kathā || 44 ||
[Analyze grammar]

etasminnantare rāmo dadarśa kānakaṃ mṛgam |
jagāma tadvināśāya sītāyā āgraheṇa vai || 45 ||
[Analyze grammar]

lakṣmaṇo'pi yayau paścāt sītāṃ nināya rāvaṇaḥ |
vijayākhyaḥ pārṣadaḥ sa mṛdhe mṛtvā yayau punaḥ || 46 ||
[Analyze grammar]

pretatvamatha ca jayaḥ savarṇo'pi raṇāntare |
mṛtvā jagāma vai pretatvaṃ tṛtīyajaneḥ kṛte || 47 ||
[Analyze grammar]

rāmabāṇena laṃkāyāṃ rākṣasā bahavo hatāḥ |
vibhīṣaṇo'bhavadbhaktastasmai rājyaṃ dadau hariḥ || 48 ||
[Analyze grammar]

śuddhyarthaṃ ca tato rāmo vahnau parīkṣaṇaṃ vyadhāt |
tatra hutāśanastasmai vāstavīṃ jānakīṃ dadau || 49 ||
[Analyze grammar]

chāyāṃ provāca bhagavān gaccha tvaṃ puṣkaraṃ priye |
tapasyāṃ tatra kṛtvātha svargalakṣmīrbhaviṣyasi || 50 ||
[Analyze grammar]

sā taptvā'yutavarṣāṇi svarge lakṣmīrbabhūva ha |
saiva lakṣmīryajñakuṇḍe draupadī saṃbhaviṣyati || 51 ||
[Analyze grammar]

satyayuge vedavatī kuśadhvajasutā tu sā |
tretāyāṃ rāmapatnī sā sīteti janakātmajā || 52 ||
[Analyze grammar]

tacchāyā draupadī devī dvāparānte tu bhāvinī |
kalau tu māṇikī devī nārāyaṇaparāyaṇā || 53 ||
[Analyze grammar]

kṛṣṇanārāyaṇārohā bhavatyevaṃ yuge yuge |
iti te'bhihitaṃ caikarūpaṃ śṛṇu dvitīyakam || 54 ||
[Analyze grammar]

dharmadhvajasya patnī tu mādhavīti ca viśrutā |
gandhamādanaśikhare garbhavatī babhūva sā || 55 ||
[Analyze grammar]

kārtikīpūrṇimāyāṃ sā suṣāva padminīṃ sutām |
pādapadmayuge tāṃ tu padmarāgavirājitām || 56 ||
[Analyze grammar]

rājarājeśvarīṃ lakṣmīṃ sarvāvayavasundarīm |
rājalakṣmīlakṣmayuktāṃ rājalakṣmyadhidevatām || 57 ||
[Analyze grammar]

candrānanāṃ padmapatranetrāṃ bimbādharāṃ śubhām |
karapādatalā''raktāṃ nimnanābhiṃ valitrayām || 58 ||
[Analyze grammar]

śvetacampakavarṇābhāṃ tulasīṃ nāmataḥ kṛtām |
tulanā sīdati yatrā'nyāsāṃ sā tulasī sutā || 59 ||
[Analyze grammar]

jātamātrā yuvatī sā jātismerā'tisundarī |
mama nārāyaṇaḥ svāmī bhaviteti viniścitā || 60 ||
[Analyze grammar]

kṛṣṇanārāyaṇaprāptyai jagāma badarīvanam |
tatra ciraṃ tayā cīrṇaṃ kṛṣṇadṃ paramaṃ tapaḥ || 61 ||
[Analyze grammar]

grīṣme pañcatapāḥ śīte jalasthā sā ca kanyakā |
vṛṣṭidhārāṃ sahamānā varṣāsu tvakarot tapaḥ || 62 ||
[Analyze grammar]

pūrvaṃ phalāśanā paścātpatrāśanā jalāśanā |
bāyvaśanā nirāhārā caikapādasthitā'bhavat || 63 ||
[Analyze grammar]

brahmā samāyayau dṛṣṭvā tapaścograṃ ciraṃtanam |
samāgataṃ varaṃ dātuṃ tatra badarikāśrame || 64 ||
[Analyze grammar]

brahmāṇaṃ sā praṇanāma brahmā tāṃ samuvāca ha |
varaṃ vṛṇuṣva tulasi yatte manasi vāñchitam || 65 ||
[Analyze grammar]

kṛṣṇabhaktiṃ ca muktiṃ vā'pyajarāmaratāmapi |
śṛṇu tāta pare dhāmni goloke'haṃ sthitā purā || 66 ||
[Analyze grammar]

kṛṣṇapatnī kiṃkarī ca tadaṃśā tatsakhī priyā |
ramā vṛndā tathā lakṣmīrahamevā'bhavaṃ tadā || 67 ||
[Analyze grammar]

ramārūpāṃ tadā vṛndāṃ govindāsaktamānasām |
ratisthāṃ rādhikā krodhāt śaśāpa māṃ tu sevikām || 68 ||
[Analyze grammar]

tathaiva vāṇīṃ padmāṃ māṃ śaśāpa cāpi vai punaḥ |
yāhi tvaṃ mānavīṃ yoniṃ smarāmyetat purābhavam || 69 ||
[Analyze grammar]

tataḥ padmāvatīṃ māṃ ca gaṇeśaḥ śaptavān purā |
vṛkṣatvaṃ yāhi cetyevaṃ daityapatnī bhavetyapi || 70 ||
[Analyze grammar]

śāpottaraṃ tu goloke kṛṣṇaḥ prāha mudā hasan |
mamaiva pārṣado lakṣmi sudāmā yo madaṃśakaḥ || 71 ||
[Analyze grammar]

so'pi rādhākṛtaśāpācchaṃkhacūḍo bhaviṣyati |
tasya patnī bhāvinī tvaṃ gaṇeśoktānusārataḥ || 72 ||
[Analyze grammar]

tato māṃ tvaṃ tapastaptvā labhiṣyasi na saṃśayaḥ |
ahaṃ nārāyaṇaṃ kāntaṃ patiṃ mama purātanam || 73 ||
[Analyze grammar]

sāmprataṃ labdhumicchāmi varamevaṃ pradehi me |
jātismarā yathā vedmi tatsarvaṃ kathitaṃ tu te || 74 ||
[Analyze grammar]

tasmād brahman yathāśāpaṃ kuru yogyaṃ yathā bhavet |
brahmovāca tadā lakṣmīṃ sarvaṃ jānāsi sundarī || 75 ||
[Analyze grammar]

jātismarā svayaṃ cāsi dharmadhvajasya putrikā |
sudāmā śaṃkhacūḍo'sau jāto'sti bhūtale'suraḥ || 76 ||
[Analyze grammar]

adhunā tasya patnī tvaṃ bhava bhāvini śobhane |
paścānnārāyaṇaṃ kāntaṃ kṛṣṇameva labhiṣyasi || 77 ||
[Analyze grammar]

tulasī tvaṃ vṛkṣarūpā vṛndāvane bhaviṣyasi |
pradhānā sarvapuṣpāṇāṃ pāvanī saṃbhaviṣyasi || 78 ||
[Analyze grammar]

tvayā vinā tu sarveṣāṃ pūjā syād viphalā yathā |
tathā kṛṣṇaḥ prāṇato'pi vallabhāṃ tvāṃ vidhāsyati || 79 ||
[Analyze grammar]

vṛndāvane vṛkṣarūpā vṛndā vṛndāvanīti vai |
bhaviṣyasi tava dalaiḥ pūjayiṣyanti keśavam || 80 ||
[Analyze grammar]

janāstathā tena sārdhaṃ vihariṣyasi santatam |
rādhāsamā tvaṃ subhagā govindasya bhaviṣyasi || 81 ||
[Analyze grammar]

rādhikāyāḥ prāṇatulyā kṛṣṇaprāṇā bhaviṣyasi |
śrutvaitattulasī prāha śīghraṃ syāttattathā kuru || 82 ||
[Analyze grammar]

brahmā lakṣmyai tadā prāha japārthaṃ mantramuttamam |
rādhākṛṣṇāya cātmānaṃ samarpayāmi oṃ namaḥ || 83 ||
[Analyze grammar]

iti ṣoḍaśavarṇāḍhyaṃ datvā cādṛśyatāṃ yayau |
sāpi jajāpa taṃ mantraṃ puṇye badarikāśrame || 84 ||
[Analyze grammar]

svalpakālena mantreṇa tapaḥsiddhirajāyata |
divyā prasannamanasā dadarśa kṛṣṇamagrataḥ || 85 ||
[Analyze grammar]

kṛṣṇa prāha tulasīṃ te tapaḥ siddhirajāyata |
adyataḥ pārṣadabhāryā bhūtvā māṃ prāpsyase priye || 86 ||
[Analyze grammar]

ityuktvā'dṛśyatāṃ yātaḥ sā'pi tatyāja tattapaḥ |
bhuktvā pītvā ca santuṣṭā suṣvāpa śayane śubhe || 87 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne tulasīvivāhākhyāne manuvaṃśīyavṛṣadhvajasya sūryaśāpaḥ vaikuṇṭhe prārthanayā tadvaṃśe kuśadhvajagṛhe sītākhyā laśmīrabhavat dharmadhvajagṛhe tulasyākhyā lakṣmīrabhavat badaryāṃ tulasyāstapastatsiddhiścetyādinirūpaṇanāmā catustriṃśadadhikatriśata |
tamo'dhyāyaḥ || 334 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 334

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: