Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 335 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
tatastulasyāḥ kiṃ jātaṃ badaryākhye vane prabho |
tatsarvaṃ vada me nātha kṛṣṇanārāyaṇā''rtihan || 1 ||
[Analyze grammar]

śrīnārāyāṇa uvāca |
śṛṇu paścād yathājātaṃ pravadāmi nibodha me |
tvayā tu vismṛtaṃ sarvaṃ smārayāmi yathātatham || 2 ||
[Analyze grammar]

śubhe sā śayane suptā svapnaṃ dadarśa vai kṣaṇam |
tulasī paśyati svapne sudāmānaṃ samāgatam || 3 ||
[Analyze grammar]

sa eva śaṃkhacūḍākhyaḥ svapne vilokitastayā |
gṛhītaśca kare dhṛtvā karaṃ pracūmbitaśca saḥ || 4 ||
[Analyze grammar]

adṛśyatāṃ gato drākca sa tu mohavaśā tataḥ |
unnidrā hyabhavattūrṇaṃ kṣaṇamudvignatāṃ gatā || 5 ||
[Analyze grammar]

kṣaṇaṃ sā dahanaṃ prāptā kṣaṇaṃ prāptā pramattatām |
kṣaṇaṃ sā cetanāṃ prāptā kṣaṇaṃ prāptā viṣaṇṇatām || 6 ||
[Analyze grammar]

uttiṣṭhati kṣaṇaṃ talpāt prayāti nikaṭaṃ kṣaṇāt |
bhrāmyati kṣaṇamudvegād viśatyeva gṛhaṃ kṣaṇāt || 7 ||
[Analyze grammar]

kṣaṇameva samudvegādasvāpsītpunareva sā |
punardadarśa nidrāyāṃ suveṣaṃ puruṣaṃ tu tam || 8 ||
[Analyze grammar]

sundaraṃ ca yuvānaṃ ca sasmitaṃ rasikeśvaram |
kathayantaṃ ravikathāṃ cumbayantaṃ muhurmuhuḥ || 9 ||
[Analyze grammar]

tasyāstalpe suśayānaṃ samāśliṣyantamādarāt |
punareva tu gacchantaṃ samuvāca tataḥ satī || 10 ||
[Analyze grammar]

kva yāsi prāṇavat snigdha tiṣṭhetyevamuvāca tam |
punastu cetanāṃ labdhvā vilalāpa tadarthinī || 11 ||
[Analyze grammar]

evaṃ tapovane tatra sā sthitimāpa bhāvinīm |
etasmin samaye śaṃkhacūḍo yogī tu puṣkare || 12 ||
[Analyze grammar]

jaigīṣavyānmuneḥ siddhiṃ tapasaḥ prāpya mantrajām |
brahmaṇo varadānaṃ ca labdhvā''jñayā tu vedhasaḥ || 13 ||
[Analyze grammar]

yatra sā tulasī tvāste badarīṃ tāṃ samāyayau |
āgacchantaṃ yuvānaṃ ca kāmadevasamaprabham || 14 ||
[Analyze grammar]

śvetacampakavarṇābhaṃ sarvā''bhūṣaṇabhūṣitam |
surūpaṃ sudṛḍhāṃgaṃ ca śaṃkhacūḍaṃ vilokya sā || 15 ||
[Analyze grammar]

sakuṇḍalaṃ satilakaṃ galakaṇṭhīyutaṃ navam |
sudāmānaṃ viniścitya śaṃkhacūḍamamanyata || 16 ||
[Analyze grammar]

salajjā taṃ tvīkṣamāṇā namramukhī babhūva sā |
vāsasā mukhamācchādya navasaṃgamalajjitā || 17 ||
[Analyze grammar]

sadṛṣṭistanmukhāmbhoje babhūva pulakānvitā |
śaṃkhacūḍo'pi tāṃ tatra susthitāṃ vāsasā''vṛtām || 18 ||
[Analyze grammar]

tulasīyamiti smṛtvā dadarśā''yatalocanām |
karapādatalā''raktāṃ parivṛtāṃ svatejasā || 19 ||
[Analyze grammar]

pīnāṃgīṃ kāṃcanavarṇāṃ prodbhinnanavayauvanām |
sindūrarekhāṃ dadhatīṃ kabarīṃ mālatīyutām || 20 ||
[Analyze grammar]

kaṃkaṇāḍhyaprakoṣṭhāṃ ca lalitāṃ sudatīṃ satīm |
evaṃ vilokya niścityovāca tāṃ bhāvagarbhitam || 21 ||
[Analyze grammar]

kā tvaṃ kāmini kasyā'si kanyakā munimohinī |
maunaṃ tyaktvopāgataṃ māṃ sambhāṣāṃ kuru cenmatām || 22 ||
[Analyze grammar]

śrutvā namrasmitamukhī sakāmaṃ tamuvāca sā |
dharmadhvajasutā cāhaṃ tapasyāyāṃ sthitā'smi ca || 23 ||
[Analyze grammar]

yatra gacchasi gaccha tvaṃ ko'syasamayapraśrakṛt |
na pṛcchati kule jāta ekākinīṃ rahogatām || 24 ||
[Analyze grammar]

nārījane dṛṣṭamātre na yoktavyaṃ hṛdā kvacit |
āpattistatra jāyeta yadyanicchāvato bhavet || 25 ||
[Analyze grammar]

hṛdaye kṣuradhārābhā jihvāyāṃ madhurākṣarā |
āpātapūrva madhurā paścādantakavadgrahā || 26 ||
[Analyze grammar]

indravallīphalatulyā bahiḥsaumyā''ntare'śubhā |
svārthe svāmyadhīnabhāvā paścādanyāśrayā sadā || 27 ||
[Analyze grammar]

bāhye chalād virakteva svāntarbhogādilālasā |
bāhye netyabhivacanā sakāmā'ntarnavaṃ navam || 28 ||
[Analyze grammar]

bāhye svātmasatī tvādivijñāpanā'tiyatnataḥ |
suduḥsāhasarūpā ca sarvadoṣāśrayā tathā || 29 ||
[Analyze grammar]

tapomārgārgalā śaśvanmuktidvārakapāṭikā |
harerbhaktau vyavadhānātmikā nigaḍarūpiṇī || 30 ||
[Analyze grammar]

indrajālasamārūpā mithyāvādavivādinī |
na narairviśvasitavyā yā na viśvāsabhūmikā || 31 ||
[Analyze grammar]

ityuktvā bhāvagarbhaṃ sā virarāmā'tibhāvukī |
śaṃkhacūḍaśca tāṃ prāha prāgviśvāsasubhūmikām || 32 ||
[Analyze grammar]

icchāvatīṃ parijñāya svapnabhuktāṃ vilokya ca |
śṛṇu dhātrā kṛtaṃ dvedhā nārīrūpaṃ jagattraye || 33 ||
[Analyze grammar]

kṛtyāsvarūpaṃ yat tattu vaṃcakaṃ duḥkhakṛt sadā |
satīrūpaṃ praśastaṃ vai na tvaduktā'guṇāśrayam || 34 ||
[Analyze grammar]

lakṣmīsarasvatīdurgāsāvitrīmāṇikīprabhāḥ |
pārvatīrādhikākṛṣṇāramāpadmājayādikāḥ || 35 ||
[Analyze grammar]

etāścānyāstadaṃśāśca mānyāḥ sādhvyaḥ pativratāḥ |
śatarūpā devahūtiḥ svadhā svāhā ca kaṃbharā || 36 ||
[Analyze grammar]

dakṣiṇā rohiṇī chāyā saṃjñā śacī ca vāruṇī |
kuberāṇī pavanānī hyaditiśca ditistathā || 37 ||
[Analyze grammar]

lopāmudrā'nasūyā ca muktā tulasī kaiṭabhī |
ahalyā'rundhatī menā tārā mandodarī dayā || 38 ||
[Analyze grammar]

damayantī vedavatī vṛndā gaṃgā yamī manuḥ |
puṣṭistuṣṭiḥ smṛtirmedhā ṣaṣṭhī kālī vasundharā || 39 ||
[Analyze grammar]

caṇḍī mūrtiḥ svasti śraddhā śāntiḥ kāntiśca tuṣṭikā |
etā nāryaḥ pratiyugaṃ sādhvyo jātāḥ surāśritāḥ || 40 ||
[Analyze grammar]

na pṛcchati kule jātaḥ kṛtyāsamāṃ parastriyam |
jātismarāṃ tvāṃ tulasīṃ viditvā tvāgato'smyaham || 41 ||
[Analyze grammar]

sudāmā'haṃ harerdāsaḥ purā'sya danuvaṃśajaḥ |
śaṃkhacūḍo jātismaro brahmaṇa ājñayā''gataḥ || 42 ||
[Analyze grammar]

gāndharveṇa vivāhena tvāṃ grahīṣyāmi śobhane |
tulasī tatsamākarṇya pravaktumupacakrame || 43 ||
[Analyze grammar]

vidyāprabhāvabodhāya mayā tvaṃ hi parīkṣitaḥ |
kṛtvā parīkṣāṃ kāntasya vṛṇoti kāminī varam || 44 ||
[Analyze grammar]

śāntāya guṇine caiva yūne ca viduṣe'pi ca |
vaiṣṇavāyā sutā deyā daśavājiphalaṃ bhavet || 45 ||
[Analyze grammar]

varāya guṇahīnāya vṛddhāyā'jñānine tathā |
daridrāya ca mūrkhāya rogiṇe kutsitāya ca || 46 ||
[Analyze grammar]

atyantakopayuktasya cātyantadurmukhāya ca |
paṃgulāyā'ṅgahīnāya cāndhāya badhirāya ca || 47 ||
[Analyze grammar]

jaḍāya caiva mūkāya klībatulyāya pāpine |
vyasanine na vai deyā kubhīpākagato bhavet || 48 ||
[Analyze grammar]

etasminnantare brahmā tatrā''jagāma padmaje |
mūrdhnā nanāma tulasī śaṃkhacūḍo nanāma ca || 49 ||
[Analyze grammar]

brahmā prāha ca gāndharvaṃ vivāhaṃ kurutaṃ yuvām |
avirodhasukhaṃ cāstu yuvayoḥ saṃgame sadā || 50 ||
[Analyze grammar]

strīratnaṃ nararatnaṃ ca militvā''nandavad bhavet |
yathā lakṣmīśca lakṣmīśe yathā kṛṣṇe ca rādhikā || 51 ||
[Analyze grammar]

yathā mayi ca sāvitrī bhavānī ca bhave yathā |
yathā dharā varāhe ca yathā menā himālaye || 52 ||
[Analyze grammar]

anasūyā yathā cātrau damayantī nale yathā |
rohiṇī ca yathā candre yathā kāme ratiḥ satī || 53 ||
[Analyze grammar]

ditiryathā kaśyape ca vasiṣṭhe'rundhatī yathā |
yathā'halyā gautame ca devahūtiśca kardame || 54 ||
[Analyze grammar]

yathā bṛhaspatau tārā śatarūpā manau yathā |
yathā ca dakṣiṇā yajñe yathā svāhā hutāśane || 55 ||
[Analyze grammar]

yathā śacī mahendre ca yathā puṣṭirgaṇeśvare |
devasenā yathā skande dharme mūrtiryathā satī || 56 ||
[Analyze grammar]

patnīvrate pativratā gopāle kaṃbharā yathā |
vṛndeyaṃ tulasī tvaṃ vai śaṃkhacūḍe tathā bhava || 57 ||
[Analyze grammar]

pāravatī prabhā kṛṣṇanārāyaṇe tathā bhava |
bahukālaṃ sukhaṃ bhuktvā śaṃkhacūḍasya mokṣaṇe || 58 ||
[Analyze grammar]

paścāttvaṃ tulasīvṛkṣo bhaviṣyasi na saṃśayaḥ |
tadā vivāhavidhinā kṛṣṇo neṣyati tvāṃ tataḥ || 59 ||
[Analyze grammar]

ityevamāśiṣaṃ datvā yojayitvā ca dampatim |
gāndharveṇa vivāhena yayau satyaṃ tu viśvasṛṭ || 60 ||
[Analyze grammar]

svarge dundubhayo neduḥ puṣpavṛṣṭirbabhūva ca |
rome tulasyāḥ śayane śaṃkhacūḍo hareḥ priyaḥ || 61 ||
[Analyze grammar]

mūrchāṃ samprāpa tulasī navasaṃgamasaṃgatā |
catuḥṣaṣṭikalāmānaṃ catuḥṣaṣṭividhaṃ sukham || 62 ||
[Analyze grammar]

aṃgapratyaṃgasaṃśleṣapūrvakaṃ strīmanoharam |
tatsarvaṃ sukhaśṛgāraṃ cakāra rasikeśvaraḥ || 63 ||
[Analyze grammar]

sāpi dāsī tavāsmīti siṣeve bahuvatsarān |
vaneṣvadriṣvāpagāsvabdhiṣvambare ca raivate || 64 ||
[Analyze grammar]

merau haime'sya sevāṃ sā cakre śaṃkhastayā yayau |
candrabhāgātaṭe rājyamasthāpayat tapobalaḥ || 65 ||
[Analyze grammar]

nṛpān kṛtvā vaśe corvī saṃbubhuje tayā saha |
daityānāṃ rākṣāsānāṃ ca dānavānāṃ sahāyavān || 66 ||
[Analyze grammar]

surarājyāni hṛtavāṃsteṣvasurānayojayat |
hṛtādhikārā devāstu caranti bhikṣukā yathā || 67 ||
[Analyze grammar]

sthānaṃ pūjāṃ cāmṛtaṃ ca jahāra śaṃkhadānavaḥ |
nirudyamāḥ surā jātāścitraputtalikā iva || 68 ||
[Analyze grammar]

te tu sarve viṣaṇṇāśca prajagmurbrahmaṇaḥ sabhām |
vṛttāntaṃ kathayāmāsuḥ ruruduśca bhṛśaṃ bahu || 69 ||
[Analyze grammar]

tadā brahmā suraiḥ sārdhaṃ yayau śaṃkarasannidhau |
sarva saṃkathayāmāsa brahmā taṃ śaṃkaraṃ tataḥ || 70 ||
[Analyze grammar]

brahmeśadevatāḥ sarve yayurvaikuṇṭhamutsukāḥ |
sabhāmārge praviviśuḥ pārṣadādisuśobhitam || 71 ||
[Analyze grammar]

caturbhujānpārṣadāṃśca dvārapānanunīya ca |
śyāmalān śaṃkhacakrādicihnitān pītavastrakān || 72 ||
[Analyze grammar]

ṣoḍaśadvārasaṃsthāṃśca samatītya hareḥ puraḥ |
yayuste devasaṃghaiśca pārṣadaiśca caturbhujaiḥ || 73 ||
[Analyze grammar]

sevitaṃ śrīhariṃ nārāyaṇarūpaiḥ sakaustubhaiḥ |
sabhā saṃśobhate divyā nārāyaṇanivāsitā || 74 ||
[Analyze grammar]

pūrṇendumaṇḍalākārā śreṣṭhamaṇīndrabhāsitā |
ratnahīrādikhacitāmuktāmāṇikyabhūṣitā || 75 ||
[Analyze grammar]

ratnāḍhyadarpaṇapārśvā vicitracitracitritā |
padmarāgakṛtapadmaprapraphullā manoharā || 76 ||
[Analyze grammar]

syamantakakṛtaramyasopānaśatamaṇḍitā |
svarṇasūtravastrapatraveṣṭitastabhanirmitaḥ || 77 ||
[Analyze grammar]

sadratnapūrṇakuṃbhādyairmālājālairvirājitā |
kastūrīkuṃkumapadmajalacandanasūkṣitā || 78 ||
[Analyze grammar]

sugandhivāsitā vidyādharīgītipraghoṣitā |
sahasrayojanāyāmā siddharṣipārṣadānvitā || 79 ||
[Analyze grammar]

tatra madhye virājantamapaśyan śrīhariṃ ca te |
hareḥ siṃhāsanaṃ divyaṃ rājate ratnakānakam || 80 ||
[Analyze grammar]

tatra sthitaṃ kṛṣṇanārāyaṇaṃ kuṇḍalinaṃ śubham |
kirīṭinaṃ vanamālācakrapadmādibhūṣitam || 81 ||
[Analyze grammar]

caturbhujaṃ ghanaśyāmaṃ sarvābharaṇabhūṣitam |
candanārcitabhālaṃ ca paśyantaṃ nṛtyagītikām || 82 ||
[Analyze grammar]

vāṇīlakṣmīramāprabhāmāṇikīpārvatīpatim |
gaṃgājayāvijayāmaṃgalā'mṛtādisevitam || 83 ||
[Analyze grammar]

rājādhirājaśobhāḍhma chatracāmararājitam |
viśiṣṭaṃ sundaraṃ kāntaṃ dṛṣṭvā praṇamya daṇḍavat || 84 ||
[Analyze grammar]

tuṣṭuvuḥ pulakitāṃgāḥ bhaktyā gadgadabhāvayā |
brahmā vṛttāntamāhā'tha śrutvā tatsarvabhāvavit || 85 ||
[Analyze grammar]

prahasyovāca devān śrīkṛṣṇanārāyaṇaḥ prabhuḥ |
śaṃkhacūḍasya gopasya madbhaktasya purāvidaḥ || 86 ||
[Analyze grammar]

vṛttāntaṃ sarvaṃ jānāmi sudāmā mama pārṣadaḥ |
rādhāśāpātprāpa yoniṃ dānavīṃ śaṃkhacūḍakaḥ || 87 ||
[Analyze grammar]

śrīlakṣmīruvāca |
kathaṃ rādhā dadau tasmai śāpaṃ bhaktāya me vada |
tavecchayā bhavantyeva bhavapuṣṭilayādayaḥ || 88 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmyekadā'gacchamahaṃ vai rāsamaṇḍalam |
vihāya māninīṃ rādhāṃ prāṇādhikātihṛcchrayām || 89 ||
[Analyze grammar]

nītvā ca virajāṃ patnīṃ bahusnehānupātinīm |
rādhā māṃ virajāyuktaṃ vijñāya kiṃkarīmukhāt || 90 ||
[Analyze grammar]

sakrodhā sā''yayau tatra yatrāhaṃ virajāyutaḥ |
tatra ramāmi rāse vai virajāyāṃ yadā tadā || 91 ||
[Analyze grammar]

dṛṣṭvā sā'tipracukopa yathā'niṣṭaṃ bhavettathā |
virajāṃ sā tadā prāha nadīrūpā'tra vai bhava || 92 ||
[Analyze grammar]

ahaṃ līno'bhavaṃ tatra virajāyāṃ tatastu sā |
virajāṃ tu nadīrūpāṃ māṃ ca jñātvā tirohitam || 93 ||
[Analyze grammar]

nivavṛte tato rāsamaṇḍalāt svālayaṃ yayau |
ahaṃ me maṇḍape tatra cā''yayau mama mandire || 94 ||
[Analyze grammar]

sā samāgatya tatraiva sudāmnaḥ sannidhau priyā |
bhṛśaṃ māṃ bhartsayāmāsa sudāmā tāṃ cukopa ha || 95 ||
[Analyze grammar]

sa ca tāṃ bhartsayāmāsa sā'pi kruddhā'bhavacca tam |
rādhā māmāha re mūḍha kāmalampaṭa kṛṣṇakṛt || 96 ||
[Analyze grammar]

yathā nāma tathā kurvan rāseśvarīṃ virāya vai |
lajjase na kathaṃ kṛṣṇa strīhṛtātman durodara || 97 ||
[Analyze grammar]

nahi rājñīsamā tvanyā śunī bhavati kācana |
kathaṃ śunyā samaṃ te'sti maitrī śveva na lajjase || 98 ||
[Analyze grammar]

gaccha golokarājyāt tvaṃ virajāyā gṛhe vasa |
nā'tra te'sti mama kāryaṃ chaladharmā'si sarvathā || 99 ||
[Analyze grammar]

uttiṣṭhā'smādāsanādvai gaccha tāṃ virajāṃ prati |
lihyatāṃ sā punarnityaṃ mā''yāhi māṃ pratikvacit || 100 ||
[Analyze grammar]

ityuktavatīṃ saṃkruddhāṃ rādhāṃ novāca mādhavaḥ |
sudāmā prāha re mātaḥ kathamevaṃ vikatthase || 101 ||
[Analyze grammar]

rājñaḥ pūjyasya rājñyā vai nā'vamānaṃ tathocitam |
krodhaṃ śamaya bhadraṃ te mā'vocaḥ punareva tam || 102 ||
[Analyze grammar]

tadā rādhātiruṣṭā sā sudāmānaṃ subhaktakam |
bhartsayāmāsa re mūrkha kṛṣṇapṛṣṭhāśrayā'dhama || 103 ||
[Analyze grammar]

nīco'si kiṃkaro'syevaṃ kathaṃ vārayase nu mām |
tvamasya kuṭilaṃ sarvaṃ nityaṃ śikṣayasi dhruvam || 104 ||
[Analyze grammar]

śaṭha ekāntakāminyā yogakāraka lampaṭa |
gacchā'smādbhavanāt tūrṇaṃ pṛthvyāṃ vai dānavo bhava || 1051 ||
[Analyze grammar]

bahvībhiḥ ramate svāmī vañcayitvā punaḥ punaḥ |
tvaṃ ca netrakaṭākṣeṇa lakṣmīṃ paśyasi kāmataḥ || 106 ||
[Analyze grammar]

nā'tra te'sti nivāsāya yogyatā vañcanākṛtaḥ |
ityādyuktaḥ sudāmā vai kṛṣṇahārdaṃ samāśrayan || 107 ||
[Analyze grammar]

uvāca tāṃ tadā rādhāṃ śaṭhe kāmini lampaṭe |
serṣye biḍālike chacchundari śuni na lajjase || 108 ||
[Analyze grammar]

gṛhagodhe'bhimānānna gaṇayasyeva kāṃcana |
patiṃ sarveśvaraṃ cāpi nirbhartsayasi raṇḍike || 109 ||
[Analyze grammar]

vandhye vandhyaphale svārthapare bhānavivarjite |
avācyavādini sūrmi pūttali bhaṣaṇi bhrame || 110 ||
[Analyze grammar]

kā'si govālini tāḍanārhe'yogye harergṛhe |
jājvalyamāne vidhure āmnāyavarjite'śubhe || 111 ||
[Analyze grammar]

gaccha golokasīmnastvaṃ bahireva paśuprathe |
mahiṣi mahiṣītulye gṛhanāśakavartane || 112 ||
[Analyze grammar]

adhaḥ pata bhuvaṃ yāhi bhavā'raṇyanivāsinī |
śakṛnmelanajātīyā dharmahīnakulaṃgamā || 113 ||
[Analyze grammar]

yena naivaṃ punastvaṃ tvā''cariṣyasi kadācana |
daṇḍye svāmitiraskartri tiraskāraparā bhava || 114 ||
[Analyze grammar]

ityuktavantaṃ bhagavān sāntvayāmāsa keśavaḥ |
rādhāṃ ca sāntvayāmāsa śāntiṃ nāpa tathāpi sā || 115 ||
[Analyze grammar]

sudāmānaṃ bahiṣkartuṃ cakārā''jñāṃ sakhīgaṇam |
sakhyaścakrurbahiḥ sudāmānaṃ kṛṣṇagṛhāttataḥ || 116 ||
[Analyze grammar]

rādhāpi śāpamāpannā rurodātīva vihvalā |
sudāmā tu tayā śapto yayau golokasīmataḥ || 117 ||
[Analyze grammar]

gopyo gopā ruruduśca vārayāmāsureva tam |
tāṃ tathā vārayāmāsuḥ sa ca sā ca parasparam || 118 ||
[Analyze grammar]

tathāpi na bhaved bhāvi mithyā kṛṣṇehayā kṛtam |
tatpaścād vai mayā tatra rādhikā bodhitā priye || 119 ||
[Analyze grammar]

āyāsyati kṣaṇā'rdhena kṛtvā śāpasya pālanam |
golokasya kṣaṇārdhena caikamanvantaraṃ bhavet || 120 ||
[Analyze grammar]

tataḥ sa śaṃkhacūḍo 3 punaratraiva yāsyati |
tvaṃ ca rādhā ramārūpā padmā lakṣmīḥ sarasvatī || 121 ||
[Analyze grammar]

dvāparānte mama patnī rādhikā saṃbhaviṣyasi |
ahamapyāgamiṣyāmi brahmādīnāṃ dyuvāsinām || 121 ||
[Analyze grammar]

saṃkalpapūraṇārthāya nayiṣye dhāma ca svakam |
iti vṛttaṃ kathitaṃ vo daityaśaṃkhābhidhasya ca || 123 ||
[Analyze grammar]

sa kaṇṭhe kavacaṃ mantrayutaṃ me rakṣati dhruvam |
tenā'vadhyo bhavatīti saṃsāravijayī tataḥ || 124 ||
[Analyze grammar]

mama śūlaṃ gṛhītvā'yaṃ śivo gacchatu taṃ prati |
ahaṃ brāhmaṇarūpeṇa yāciṣye kavacaṃ hi tat || 125 ||
[Analyze grammar]

satītvabhaṃgastatpatnyāḥ kariṣye chalato yadā |
tadā mṛtyudhruvastasya bhaviṣyati na saṃśayaḥ || 126 ||
[Analyze grammar]

tadā'nena triśūlena hantavyaḥ śaṃkhacūḍakaḥ |
hate patyau tulasī sā bhaviṣyati mama priyā || 127 ||
[Analyze grammar]

ityābhidhāya śūlaṃ ca datvā harāya mādhavaḥ |
gṛhāntare'viśad devā yayurnaijālayān prati || 128 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi sudāmnaścaritaṃ yathā |
rādhayāśca kalahena dānavatvaṃ purā'bhavat || 129 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne tulasīvivāhākhyāne tulasyāḥ svapne śaṃkhacūḍātmakasya sudāmno darśanaṃ śaṃkhacūḍasya badaryāṃ gamanaṃ tulasīśaṃkhacūḍayoḥ saṃvādottaraṃ gāndharvavivāhaḥ śaṃkhacūḍapīḍitadevā vaikuṇṭhaṃ jagmuḥ nārāyaṇaḥ sudāmavirajārādhānāṃ parasparaṃ pūrve jātaṃ śāpaṃ |
śrāvayāmāsa sudāmā śaṃkhacūḍo jātaḥ śaṃkhacūḍanāśārthe harāya triśūladānamityādinirūpaṇanāmā pañcatriṃśadadhikatriśatatamo'dhyāyaḥ || 335 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 335

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: