Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 322 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmyadhimāsānte dine tvakṣaradhāmani |
kṛtamudyāpanaṃ sarvaiḥ puruṣottamamandire || 1 ||
[Analyze grammar]

rādhākṛṣṇādayaḥ sarve golokasthāḥ samāyayuḥ |
vāsudevādayo vyūhāḥ svaprajābhiḥ samāyayuḥ || 2 ||
[Analyze grammar]

mahāvaikuṇṭhalokasthā vayaṃ nārāyaṇādayaḥ |
tvayā saha prajābhiśca gatā abhūma cākṣaram || 3 ||
[Analyze grammar]

avyākṛtā'mṛtadhāmabhūmaśrīpuratatstriyaḥ |
nyāyeśvarādayaḥ sarve mudā tatra yayustadā || 4 ||
[Analyze grammar]

mahāviṣṇuprabhṛtayo hiraṇyagarbhasṛṣṭayaḥ |
pravairājāścāvaraṇā īśvarā jagmurakṣaram || 5 ||
[Analyze grammar]

viṣṇorjalāvaraṇordhvavaikuṇṭhasthā yayustathā |
sadāśivasya dhāmasthā mahāmāyāprajā yayuḥ || 6 ||
[Analyze grammar]

evaṃ ta īśvarāścāvatārā gatvā'kṣaraṃ param |
cakrurudyāpanaṃ tatra puruṣottamamāsikam || 7 ||
[Analyze grammar]

brahmaṇaḥ satyaloke carṣayo munijanāstathā |
mātṛgaṇāḥ pitaraśca devā jagmuśca vaiṣṇavaḥ || 8 ||
[Analyze grammar]

udyāpanaprakartāro divyā yayurnarādayaḥ |
tīrthāni devatāḥ sarvā devyo jagmurdiśastathā || 9 ||
[Analyze grammar]

tattvānyapi yayustatra saritaḥ sindhavastathā |
parvatāśca tathā'khātā dvīpāḥ khaṇḍā yayustathā || 10 ||
[Analyze grammar]

grahāstārāśca nakṣatramaṇḍala vṛkṣavallayaḥ |
divyā vai bhaktavaryāstu daityā dānavarākṣasāḥ || 11 ||
[Analyze grammar]

oṣadhayastathā sarpā nāgāḥ patattrayo'malāḥ |
jalavāsāḥ sthalavāsā vāyuvāsā yayustadā || 12 ||
[Analyze grammar]

pātālasthā vivarasthā divyādivyā yayustadā |
vratinaḥ sahavāsāśca bhaktā udyāpanaṃkṛte || 13 ||
[Analyze grammar]

satye paitāmahe loke sannidhau yayurādarāt |
puruṣottamamāsasyodyāpanārthaṃ yayuśca te || 14 ||
[Analyze grammar]

gandharvāḥ kinnarāḥ sūtādayaśca suramānavāḥ |
bhaṭṭacāraṇabhṛtyāśca raudrā api ca śāṃkarāḥ || 15 ||
[Analyze grammar]

ete cānye vratapūrtiphalārthaṃ cotsave gatāḥ |
śṛṇu lakṣmi tatra tatra yathāśakti yathādhanam || 16 ||
[Analyze grammar]

kṛtamudyāpanaṃ sarvaiḥ sarveṣṭasiddhidāyakam |
bhuktimuktipradaṃ dravyadānapūrvaṃ kṛtaṃ tu taiḥ || 17 ||
[Analyze grammar]

śṛṇu taistu kṛtamudyāpanaṃ saṃśrāvayāmi te |
puruṣottamamāsasya yaduktaṃ hariṇā svayam || 18 ||
[Analyze grammar]

pakṣadvaye caturdaśyāmamāyāṃ pūrṇimātithau |
ekādaśyāṃ navamyāṃ vā vratāhe'ṣṭamikātithau || 19 ||
[Analyze grammar]

yatra tithau bhavedānukūlyaṃ tatrāpi vā tithau |
udyāpanaṃ prakuryādvai vratasampūrtihetave || 20 ||
[Analyze grammar]

puruṣottamamāsasya dundubhiśca sthale sthale |
uddhoṣayati gatvaiva kurvantūdyāpanaṃ śubham || 21 ||
[Analyze grammar]

puruṣottamamāsasya phalaṃ pūrṇaṃ bhaviṣyati |
śrutvā'pi ḍiṇḍamaṃ cānye cakrurudyāpanaṃ gṛhe || 22 ||
[Analyze grammar]

rātrau bhūśāyino bhūtvā brahmacaryaṃ prarakṣya ca |
prātarutthāya te sarve cakrurdhyānaṃ harestataḥ || 23 ||
[Analyze grammar]

kṛtvā śaucādikāḥ sarvā daihikīrbāhyataḥ kriyāḥ |
divyādivyaṃ yathāvarṣma kṛtvā snānādikaṃ tataḥ || 24 ||
[Analyze grammar]

japaṃ homaṃ tathā sandhyāṃ svādhyāyaṃ tarpaṇādikam |
yathālokaṃ yathāvarṣma yathāyogyaṃ vidhāya te || 25 ||
[Analyze grammar]

nityāṃ pūjāṃ vṛddhapūjāṃ kṛtvā pūjyārhaṇādikam |
ācamya ca bhuvaṃ kṛtvā saṃskṛtāṃ bahuvistarām || 26 ||
[Analyze grammar]

cakruśca maṇḍapaṃ tatra bahustaṃbhasamanvitam |
ratnahīrakahārādyairāmrā'śokāditoraṇaiḥ || 27 ||
[Analyze grammar]

kadalīstambhapatrādyaiḥ kalpavallyāstaroḥ phalaiḥ |
kalaśaiḥ raṃgavallībhiścāmbaraiḥ kānakānvitaiḥ || 28 ||
[Analyze grammar]

bandhayitvā pradīpaiśca śobhayitvā sugandhibhiḥ |
vāsayitvā ca tanmadhye pañcadhānyaiśca saptabhiḥ || 29 ||
[Analyze grammar]

dhānyairvā kārayitvaiva sarvatobhadramaṇḍalam |
sapatnīkān viṣṇubhaktān nimantrya ca yathābalam || 30 ||
[Analyze grammar]

nyasuścaturaḥ kalaśāṃścaturdikṣu ca maṇḍale |
suvastraśrīphalapūgīnāgavallīdalānvitān || 31 ||
[Analyze grammar]

tatrā'kṣatān pūrayitvā śarkarādravyamiśritān |
vāsudevaṃ saṃkarṣaṇaṃ pradyumnaṃ cāniruddhakam || 32 ||
[Analyze grammar]

īśānataḥ kramānnyasya madhye ca kalaśe śubhe |
saphale sāmbare pūgīsvarṇamudrā'kṣatānvite || 33 ||
[Analyze grammar]

pañcaratnayute svarṇe nyadhuḥ śrīpuruṣottamam |
rādhālakṣmyādisahitaṃ sauvarṇe divyarūpiṇam || 34 ||
[Analyze grammar]

evaṃ tairvratibhiḥ sarvaiḥ sthāpanaṃ śrīhareḥ kṛtam |
ācāryaśca gurustatra pūjanārthaṃ praveśitaḥ || 35 ||
[Analyze grammar]

dehaśuddhiḥ kāritā ca yajamānasya tena vai |
tata āvāhito devaścāsanaṃ ca pradāpitaḥ || 36 ||
[Analyze grammar]

pādaprakṣālanārtha vai dattaṃ jalaṃ sutīrthajam |
caturdikṣu kṛtā dīpāḥ sugandhastatra kāritaḥ || 37 ||
[Analyze grammar]

arghyaṃ phalādibhiryuktaṃ dampatyā ca samarpitam |
ācamanīyasalilaṃ dattaṃ devāya tīrthajam || 38 ||
[Analyze grammar]

dadhi dugdhaṃ ghṛtaṃ kṣaudraṃ śarkarā cāmṛtaṃ tathā |
abhiṣeka jalasnānaṃ dattāni keśavāya vai || 39 ||
[Analyze grammar]

vastreṇa mārjito devau vastrābhūṣaṇabhūṣitaḥ |
gandhasārottaratailasugandhādyaiḥ suvāsitaḥ || 40 ||
[Analyze grammar]

kuṃkumakajjalacūrṇacandanādyaiḥ suśobhitaḥ |
maṇihīrakamauttikahāropavītabhūṣitaḥ || 41 ||
[Analyze grammar]

kirīṭakuṇḍalakaṭakormikāśṛṃkhalānvitaḥ |
chatrayaṣṭinaktakacāmarapattrāṇarakṣitaḥ || 42 ||
[Analyze grammar]

paryaṃka genduka kaśipvā darśādi pradāpitaḥ |
puṣpatulasīpadmādyaiḥ puṇḍraiścandraiḥ suśobhitaḥ || 43 ||
[Analyze grammar]

atha tanmaṇḍape tāmrapātre homaśca kāritaḥ |
caturthyantairnāmamantraistilairghṛtena satphalaiḥ || 44 ||
[Analyze grammar]

aṣṭottaraśatavāraṃ tataśca tarpaṇaṃ kṛtam |
devāśca pitaraśceti tṛpyantāṃ puruṣottamaḥ || 45 ||
[Analyze grammar]

atha nīrājito devo bahuvartyanalaistathā |
namaskṛtaḥ stutaḥ pradakṣiṇīkṛtaśca vaiṣṇavaiḥ || 46 ||
[Analyze grammar]

daṇḍavatsatkṛtaścāpi dhyātaḥ śrīpuruṣottamaḥ |
kṣamāpito hariḥ puṣpāṃjalirdattaśca śārṅgiṇe || 47 ||
[Analyze grammar]

atha saṃbhojito devo miṣṭānnaistarpito'mṛtaiḥ |
arpitaśca jalairmiṣṭaphalaistāmbūlacarvitaḥ || 48 ||
[Analyze grammar]

sugandhairudvartitaśca karayoḥ puruṣottamaḥ |
svāsthyairviśramito devaḥ pādayorabhivāhitaḥ || 49 ||
[Analyze grammar]

evaṃ sarvaiḥ pūjitaśca bhagavān puruṣottamaḥ |
āvirbhūto'dṛśyatāgre phalantvanantakaṃ dadau || 50 ||
[Analyze grammar]

athā''cāryāya saṃdattā dakṣiṇā hemarūpyakā |
dhenudānaṃ kṛtaṃ cāpi svarṇaśṛṃgārabhūṣitam || 51 ||
[Analyze grammar]

ghṛtavastratilapātraṃ dattaṃ viprāya tatra ca |
pratimā ca pradattā saṃhitāśāstraṃ samarpitam || 52 ||
[Analyze grammar]

kāṃsyāni saṃpuṭātmāni triṃśaddattāni vai tadā |
tadā triṃśattriṃśadapūpaiśca madhye sampūritāni vai || 53 ||
[Analyze grammar]

etadbrahmāṇḍadānaṃ vai kalpitaṃ puruṣottame |
pratyaṅgaṃ tu yāvanti chidrāṇi santi padmaje || 54 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi vaikuṇṭhe vasatirbhavet |
tato vasatirgoloke tato dhāmnyakṣare pare || 55 ||
[Analyze grammar]

athavā'pūpasāmagryapakvā deyā dvijanmane |
atha saṃbhojitā viprāḥ santaḥ sādhyaśca bālakāḥ || 56 ||
[Analyze grammar]

pāyasānnaiśca miṣṭānnairvyañjanaiścāmṛtādibhiḥ |
caturdhā bhojanairbhakṣyabhojyalehyasucoṣyakaiḥ || 57 ||
[Analyze grammar]

rasairdugdhādibhirvārbhiḥ śarkarailādimiśritaiḥ |
tato jalaṃ mukhaśuddhistāmbūlakaṃ ca dakṣiṇā || 58 ||
[Analyze grammar]

vastrāṇyābharaṇānyuttamottamānyarpitāni vai |
devībhyo devatābhyaśca gurubhyo'pyarpitāni ca || 59 ||
[Analyze grammar]

tattallokaja tattvāni dānayogyāni yāni vai |
bhūtebhya āśritebhyaścātithibhyo'nnaṃ samarpitam || 60 ||
[Analyze grammar]

tato bhuktaṃ svajanaiśca saha vratibhirādarāt |
phalāhārādikaṃ yogyaṃ vratabhaṃgā'karaṃ hi yat || 61 ||
[Analyze grammar]

madhyāhne'pi kṛtaṃ tadvanniśi rātrau ca vai tathā |
pūjito bhojito devo jāgareṇa yutairjanaiḥ || 62 ||
[Analyze grammar]

gītaṃ ca nartanaṃ puṇyaṃ bhajanaṃ ca kṛtaṃ janaiḥ |
prātaḥ snātvā pūjitaśca kṣamāpyā'tha visarjitaḥ || 63 ||
[Analyze grammar]

ācāryāya pradattaḥ sa mūrtirūpaḥ pareśvaraḥ |
evamudyāpanaṃ kṛtvā yayuḥ sarve nijālayam || 64 ||
[Analyze grammar]

phalaṃ cānantakaṃ prāptaṃ puruṣottamasevanāt |
tato lakṣmi yathāśakti vratametatsamācaret || 65 ||
[Analyze grammar]

duḥkhadāridryadaurbhāgyanāśaḥ syādiṣṭamāpnuyāt |
niyamānāṃ parityāgastataḥ kuryād vratī janaḥ || 66 ||
[Analyze grammar]

madhyabhojī naktabhojī brāhmaṇān bhojayed vratī |
ayācite vrate labdhe svarṇadānaṃ samācaret || 67 ||
[Analyze grammar]

māsopavāsinā deyā dogdhrī gaurdakṣiṇāyutā |
dhātrīvratī pradadyācca dadhiṃ kṣīraṃ ca śarkarām || 68 ||
[Analyze grammar]

phalānāṃ niyame lakṣmi phaladānaṃ samācaret |
tailarodhe ghṛtaṃ deyaṃ ghṛtarodhe payo'rpaṇam || 69 ||
[Analyze grammar]

dhānyānāṃ niyame dadyād dhānyāni tāni tāni ca |
bhūśāyitve tu paryaṃkagendukakaśipucchadān || 70 ||
[Analyze grammar]

phalapatrādiniyame tāni dadyād dvijanmane |
maune ghaṇṭāśaṃkhavādyān dadyād devāya padmaje || 71 ||
[Analyze grammar]

nakhakeśadharo dadyādādarśaṃ keśakarcikām |
upānahau pradadyācca hyupānadādivarjane || 72 ||
[Analyze grammar]

kṣāratyāge rasān dadyād dīpadāne tu dīpakān |
ekāntaropavāsī ca kuṃbhānaṣṭau pradāpayet || 73 ||
[Analyze grammar]

rājñāṃ yāvatya iṣṭāśca smṛddhayo'tra bhavanti vai |
deyā dāne ca tāḥ sarvā yathāśakti yathādhanam || 74 ||
[Analyze grammar]

ekānnena vratī yāyāccaturbāhuḥ parāṃ gatim |
ekabhojyupavāsyeva sarvānkāmānavāpnuyāt || 75 ||
[Analyze grammar]

pūrvāhṇe bhuṃjate devā madhyāhne munayastathā |
aparāhṇe pitṛgaṇā naktabhojī naro bhavet || 76 ||
[Analyze grammar]

dine dine'śvamedhasya phalaṃ naktādano labhet |
dvādaśīvratakṛd yāti garuḍena hareḥ padam || 77 ||
[Analyze grammar]

yasya yasya niyamaḥ syāttattaddāne niyojayet |
tena pūrṇaṃ vrataṃ syācca brahmalokapradaṃ bhavet || 78 ||
[Analyze grammar]

anityena śarīreṇa sādhyaṃ mokṣapadaṃ sadā |
puruṣottamatulyaṃ tu nāsti lakṣmi trilokake || 79 ||
[Analyze grammar]

sahasrajanmataptena tapasā'pi na gamyate |
yatphalaṃ gamyate loke puruṣottamasevayā || 80 ||
[Analyze grammar]

trirātrasnānataścātra śākhāmṛgo'kṣaraṃ yayau |
āsīdvai kerale deśe dvijo dhanātilolupaḥ || 81 ||
[Analyze grammar]

tena kadaryanāmnā saḥ khyātiṃ jagāma dehiṣu |
sadannavastraṃ bhuktaṃ na svāhā svadhā kṛtā na vā || 82 ||
[Analyze grammar]

dhanaṃ pṛthvyāṃ rakṣitaṃ ca dharmakāryaṃ kṛta na ca |
na vrataṃ notsavaścāpi na grahaṇaṃ na kuṃbhanam || 83 ||
[Analyze grammar]

kṛtaṃ kṛtaṃ bhikṣaṇaṃ tu dhanasyā'ṭan vidīnavat |
so'gānmālākāravāṭikāyāṃ duḥkhaṃ rudanmuhuḥ || 84 ||
[Analyze grammar]

mālākāro dayāṃ kṛtvā rarakṣa svāntike hi tam |
vāṭikārakṣakaṃ kṛtvā mālī grāme gato bhavet || 85 ||
[Analyze grammar]

paścājjaghāsa pakvāni cākrīṇata phalāni saḥ |
evaṃ stenakriyākarturjagmurayutavatsarāḥ || 86 ||
[Analyze grammar]

mamāra ca vane tatra nā'vāpa vahnidāruṇī |
yamadūtairnīyamānastāḍyamāno yamālayam || 87 ||
[Analyze grammar]

gacchannuvāca duṣkarmaphalaṃ prāptaṃ mayā'dya vai |
mānuṣaṃ janma saṃprāpya na kiñcit sukṛtaṃ kṛtam || 88 ||
[Analyze grammar]

cauryādisañcitaṃ dravyaṃ sthitaṃ bhūmau nirarthakam |
na dhṛtaṃ nā'ttameveti puṇyaṃ cāpi kṛtaṃ nahi || 89 ||
[Analyze grammar]

na kuṭumbaṃ poṣitaṃ ca bhāryā kaṣṭena yojitā |
kadaryo vilapannevaṃ gato yamapuraṃ tataḥ || 90 ||
[Analyze grammar]

citragupto'vadaddharmaṃ pāpadvayaṃ bahūgrakam |
phalacauryaṃ tathā viśvāsaghātitvaṃ paraṃ bahu || 91 ||
[Analyze grammar]

śrutvā prāha yamo dūtān pretamenaṃ vidhattha vai |
tato'stu vānaro'yaṃ tu muhurnarakayātanaḥ || 92 ||
[Analyze grammar]

iti dūtaiḥ prāpitaḥ saḥ pretatāṃ nirjale vane |
tataḥ kapirabhūt kālaṃjare śaile bhayaṃkare || 93 ||
[Analyze grammar]

tatrendreṇa kṛtaḥ pūrvaṃ kuṇḍo mṛgasutīrthakaḥ |
tatraiva vānaro jātaḥ pūrvapuṇyāt tadalpakāt || 94 ||
[Analyze grammar]

śṛṇu pūrvakṛtaṃ puṇyaṃ puruṣottamaśaṃsanam |
citrakuṇḍalavaiśyo'bhūt puruṣottamasadvratī || 95 ||
[Analyze grammar]

dānakṛt taṃ ca bhikṣārthaṃ kadaryo gatavān purā |
praśaśaṃsa ca taṃ vaiśyaṃ dhanalobhena bhikṣukaḥ || 96 ||
[Analyze grammar]

puruṣottamamāsasya vrataṃ yad vidhinā tvayā |
kṛtaṃ tādṛk kṛtaṃ naiva kenāpi tvatra bhūtale || 97 ||
[Analyze grammar]

kṛtārtho'si tvayā yatsevitaḥ śrīpuruṣottamaḥ |
dhanyado mokṣadaścāyaṃ māsaḥ śrīpuruṣottamaḥ || 98 ||
[Analyze grammar]

dehi mahyaṃ dhanaṃ kiñciditi māsaṃ śaśaṃsa saḥ |
tena puṇyena tīrthe'tra vānaratvamupāgamat || 99 ||
[Analyze grammar]

janmatastasya vaktre'bhūtpīḍā'sṛgavraṇasaṃbhavā |
dantāḥ petuḥ kṣudhā vyāpto jvarātipīḍito'bhavat || 100 ||
[Analyze grammar]

patitaḥ kuṇḍanikaṭe āyānmāḥ puruṣottamaḥ |
daśamīdinataḥ pañcāhāni kuṇḍajale yayuḥ || 101 ||
[Analyze grammar]

vyasustīrthajale jātastena divyavapurdharaḥ |
caturbhujo'bhavad divyadevīpārṣasevitaḥ || 102 ||
[Analyze grammar]

tīrthamṛtestathā jātaḥ snānāt pañcāhasatkṛtān |
ajñānācca tathā jātaṃ kiṃ punarvidhinā kṛtāt || 103 ||
[Analyze grammar]

te sadā subhagāḥ puṇyāsteṣāṃ ca saphalo bhavaḥ |
yeṣāṃ pumuttamo māsaḥ snānadānajapairgataḥ || 104 ||
[Analyze grammar]

tāni koṭiguṇānyeva kṛtāni puruṣottame |
kapirjagāma golokaṃ vimānavaramāsthitaḥ || 105 ||
[Analyze grammar]

evaṃ kadaryaścauro'pi vānaratvaṃ gato'pi ca |
puruṣottamayogena prāpto gaulokameva saḥ || 106 ||
[Analyze grammar]

puruṣottamamāsasya kathāyāḥ śravaṇādapi |
māsopoṣaṇapūjādiphalaṃ pūrṇamavāpyate || 107 ||
[Analyze grammar]

śrutvā dharmaṃ vijānāti śrutvā pāpaṃ ca naśyati |
śrutvā nivartate mohaḥ śrutvā jñānāmṛtaṃ milet || 108 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitākhyaṃ vedaṃ paṭhed vratī |
śṛṇuyācchrīpuruṣottamamāse mokṣadā hi sā || 109 ||
[Analyze grammar]

yayā nāryā kṛto naiva māsaḥ śrīpuruṣottamaḥ |
tatpatinā''dṛtaścet sā labhet tatphalaṃ varam || 110 ||
[Analyze grammar]

satī nārī sadā pātivratyadharmaparā yadi |
patirūpo bhavatyasyā māsaḥ śrīpuruṣottamaḥ || 111 ||
[Analyze grammar]

kurūpo vā kuvṛtto vā duḥsvabhāvo'pi madyapaḥ |
rogī krodhī sthavīro vā mūko'ndho badhiro'pi vā || 112 ||
[Analyze grammar]

raudro dīnaḥ kadaryo vā daridraḥ kutsito'pi vā |
kātaraḥ kitavo vāpi viṣayī lampaṭo'pi vā || 113 ||
[Analyze grammar]

satataṃ devavatpūjyaḥ satyā sādhvyā patirhariḥ |
vidhavayā kanyayā ca patireva hariḥ sadā || 114 ||
[Analyze grammar]

sevanīyaḥ pūjanīyo dhyātavyo'dhyāsitavya ut |
vācā ca karmaṇā dehenāpi bhāvanayā tathā || 115 ||
[Analyze grammar]

na patyurviṣamaṃ kāryaṃ nodvejanīya īśvaraḥ |
bālā yuvatī jaraṭhā patyadhīnā priyā bhavet || 116 ||
[Analyze grammar]

kāmena lobhena balena vāpi dainyena bhāvena samāśrayeṇa |
rūpeṇa vāsena dhanādinā vā satṛṣṇayā vendriyadhātupuṣṭyā || 117 ||
[Analyze grammar]

sadambarairyānavaraiśca vāhanairābhūṣaṇairhīrakaratnakoṭibhiḥ |
sunṛtyagītairbahulāsanairapi nānyaṃ bhajet sā khalu sādhulakṣaṇā || 118 ||
[Analyze grammar]

anyasmai darśanārthaṃ śṛṃgāraṃ kurute na vai |
svānurūpaṃ naraṃ yā na cintayati priyā satī || 119 ||
[Analyze grammar]

surūpaṃ taruṇaṃ ramyaṃ kāminīnāṃ ca vallabham |
dṛṣṭvā na vikṛtiṃ yāti sā vai bodhyā mahāsatī || 120 ||
[Analyze grammar]

bhuṃkte bhukte yathā patyau duḥkhite duḥkhinā ca yā |
mudite muditā supte suptā jāgarti jāgrati || 121 ||
[Analyze grammar]

vṛddhabhaktā patikārye'nukūlā nā'dhikavyayā |
gṛhā''gataṃ patiṃ pratyuttiṣṭhatyāsanavāribhiḥ || 122 ||
[Analyze grammar]

prasannavadanā kāle bhojanādipradāyinī |
bhuktavantaṃ śrāvayennā'priyaṃ śāntiṃ dadettathā || 123 ||
[Analyze grammar]

sevārthaṃ sarvadā bhāvyaṃ prītyarthaṃ priyayā sadā |
vastuvyayaṃ na cātyarthaṃ kurvīta gṛharakṣikā || 124 ||
[Analyze grammar]

śṛṃgāraścātibhūṣādi dhārayet patituṣṭaye |
tretādau pramadānāṃ syādārtavā'śocameva ha || 125 ||
[Analyze grammar]

tatra caturahānyeva gṛhakāryaṃ na saṃspṛśet |
snātvā sūryaṃ patiṃ kṛṣṇaṃ dṛṣṭvā paścāt kriyāparā || 126 ||
[Analyze grammar]

bhavet bhavetputrakāmā yugmarātriratipriyā |
putrīkāmā tvayugmāsu rātriṣu svāmisevikā || 127 ||
[Analyze grammar]

āṣoḍaśarātrikaṃ vai garbhādhānabalaṃ bhavet |
taduttaraṃ kamalasya dvāraṃ baddhaṃ prajāyate || 128 ||
[Analyze grammar]

na bibhatsā bhavet kvāpi rūkṣavāṇī bhavenna ca |
śūrpavātaṃ nā''dadīta nopāviśettathāṃ'gane || 129 ||
[Analyze grammar]

dvāradārau cullikāyāṃ peṣaṇyāṃ niṣadīta na |
guruṃ vā'tyuṣṇamāhāramajīrṇaṃ na samācaret || 130 ||
[Analyze grammar]

tenā'patyavatī syādanyathā garbhakṣaro bhavet |
sapatnī sthānamirṣyāyāḥ sādhvīrṣyā parivarjayet || 131 ||
[Analyze grammar]

gṛhakleśaṃ na janayed rakṣayet sarvathā gṛham |
nā''krośet patimālakṣya bhartsayenna vimānayet || 132 ||
[Analyze grammar]

ratyā dadyātsukhaṃ tasmai svāmine rakṣiṇe sadā |
patyājñayā bahirgacched devadarśanahetave || 133 ||
[Analyze grammar]

patyau deśāntaraṃ prāpte sādhvī varteta sarvathā |
raṃgarāgavihīnā vai śvaśrvādyājñākarī sadā || 134 ||
[Analyze grammar]

vastrairaṃgaiśca malinā na bhavecchuddhimācaret |
svāmiśiṣṭaṃ prasādānnajalaṃ bhuñjīta bhāvataḥ || 135 ||
[Analyze grammar]

snāyānna vastraśūnyā vai na nagnā syāt kadācana |
nolūkhale na musale na ghaṭādau na cāśmani || 136 ||
[Analyze grammar]

na yantre na ca rathyāyāṃ satī tūpāviśet kvacit |
patipādodakaṃ tīrthaṃ pibet tīrthaphalapradam || 137 ||
[Analyze grammar]

vratopavāsaniyamān patimullaṃghya nā''caret |
bhartuścaraṇāvabhyarcya bhoktavyaṃ priyayā sadā || 138 ||
[Analyze grammar]

patyākṣeptrī saramā syādulūkī svodaraṃbharā |
sūkarī cānyapārśvasthā vāgurī guptabhakṣikā || 139 ||
[Analyze grammar]

avamānakarī mūkā sāpatnerṣyā tu durbhagā |
patyuḥ kaṣṭapradā nārī kurūpā rogiṇī bhavet || 140 ||
[Analyze grammar]

bhartā brahmā haro viṣṇurgurustīrthaṃ vrataṃ japaḥ |
śuddhiḥ svargaṃ śubhaṃ dānaṃ tasmātpatiṃ susevayet || 141 ||
[Analyze grammar]

jīvahīno'śucirdehā bhartṛhīnā'śuciḥ satī |
pativratā priyā svasyāḥ patiṃ svargaṃ nayet satī || 142 ||
[Analyze grammar]

yamadūtāḥ palāyante satīṃ dṛṣṭvā tu dūrataḥ |
yāvatsvalomasaṃkhyāsti tāvatkoṭyayutāni vai || 143 ||
[Analyze grammar]

bhartrā svargasukhaṃ bhuṃkte ramamāṇā pativratā |
vidhavayā patiṃ smṛtvā tarpaṇaṃ kāryamanvaham || 144 ||
[Analyze grammar]

darbhatilodakaiḥ piṣṭaphalairgogrāsakaistathā |
anyaiśca dānakāryaiśca puṇyaṃ samarjayettu sā || 145 ||
[Analyze grammar]

brahmāṇḍaṃ saṃpuṭākāraṃ kāṃsyapātrakṛtaṃ dadet |
madhyatriṃśadapūpapūritaṃ tantusuveṣṭitam || 146 ||
[Analyze grammar]

pūjitaṃ cākṣatapuṣpakuṃkumairarpayet satī |
patnīvrato bhavet tadvanpumān patnīparāyaṇaḥ || 147 ||
[Analyze grammar]

svasya prāṇaṃ tathā dehaṃ kṣetraṃ śāntisthalīṃ śubhām |
patnīṃ sammānayennityaṃ mādhuryeṇa vilokayet || 148 ||
[Analyze grammar]

miṣṭaṃ dadyācca bhāṣetā''kārayetpremabhāvataḥ |
tiraskurvīta no patnīṃ tāḍayennā''kṣipenna ca || 149 ||
[Analyze grammar]

vastrabhūṣādyalaṃkārairdravacandanapuṣpakaiḥ |
tailatantukajjalādyaistoṣayet svapriyāṃ sadā || 150 ||
[Analyze grammar]

nodvejayenna prasahya bhuñjīta na ca rodhayet |
kṣudhayā tṛṣayā patnīṃ karmaṇā duḥkhayenna ca || 151 ||
[Analyze grammar]

na cā'vigaṇayenmānahīnāṃ dāsīṃ priyāṃ patiḥ |
vaṃśadāṃ ratidāṃ vallīvadāśritāṃ prapoṣayet || 152 ||
[Analyze grammar]

athecchukīṃ na pravadennetyapi noccaretpatiḥ |
omityuccārya saṃdadyādapekṣitadhanādikam || 153 ||
[Analyze grammar]

bhojyakāryaṃ gṛhakāryaṃ ratikāryaṃ tanukriyām |
patikāryaṃ tathā'nyacca kurvāṇāṃ supramodayet || 154 ||
[Analyze grammar]

nānyāṃ nārīṃ samīkṣeta nānyāṃ vyavāyakṛtadbhavet |
nānyāṃ priyo bhavet kvāpi patnīṃ lakṣmīṃ vihāya vai || 155 ||
[Analyze grammar]

nānyāṃ puṣṭipradaḥ syācca nānyayā ca rameta vai |
yānavāhanadeśādyutsavasāmājakeṣu ca || 156 ||
[Analyze grammar]

nānyāparo bhavet kvāpi yadi svargaṃ hi vāñchati |
evaṃ dharmaparau tvatra dampatī mokṣabhāginau || 157 ||
[Analyze grammar]

indradyumnaḥ śatadyumno yauvanāśvo bhagīrathaḥ |
kalpakalpāntare cānye vaiṣṇavā rājabhūsurāḥ || 158 ||
[Analyze grammar]

puruṣottamamārādhya yayurbhagavadantikam |
puruṣottamamāsasya dundubhiryena saṃśrutaḥ || 159 ||
[Analyze grammar]

tena tena ca sarvatrotsavo'nuṣṭhita eva ha |
dundubhestu prapūjā ca kṛtā nārāyaṇena ca || 160 ||
[Analyze grammar]

yadā yadā'dhimāso'pi samāgacchet tadā tadā |
dundubhinā paṭahena kartavyā''jñāpraghoṣaṇā || 161 ||
[Analyze grammar]

dhāmnyakṣare rakṣitaḥ śrīpumuttamena sarvadā |
kṛṣṇanārāyaṇena śrīpuruṣottamaśārṅgiṇā || 162 ||
[Analyze grammar]

rādhayā ca śriyā lakṣmyā pārvatyā prabhayā tathā |
māṇikyayā jayayā ca ramayā sahitaḥ prabhuḥ || 163 ||
[Analyze grammar]

pratyahaṃ tvadhimāse'yaṃ pūjanīyaḥ pareśvaraḥ |
bhojanāya sevanīyo dhyātavyaḥ puruṣottamaḥ || 164 ||
[Analyze grammar]

śrotavyaṃ māsamāhātmyaṃ śloko'dhyāyaḥ prapūrṇakaḥ |
gaṃgādisarvatīrthānāṃ phalaṃ syānnātra saṃśayaḥ || 165 ||
[Analyze grammar]

pṛthvīpradakṣiṇāpuṇyaṃ brahmāṇḍoddhārapuṇyakam |
śravaṇena bhavedasya māsā muktistathā bhavet || 166 ||
[Analyze grammar]

varṇāstathā''śramavantaḥ śreṣṭhatāṃ sarvathā gatāḥ |
śrutvā muktiṃ samāyānti paśucaryā janā api || 167 ||
[Analyze grammar]

puruṣottamamāhātmyaṃ lekhayitvā sabandhanam |
dadyādasya phalaṃ vaṃśatrayaṃ golokago bhavet || 168 ||
[Analyze grammar]

māhātmyapustakādhāre gṛhe tīrthāni sarvaśaḥ |
vasanti devatāścāpi vartate puruṣottamaḥ || 169 ||
[Analyze grammar]

śrotā vaktā śrāvayitā varṇayitā praśaṃsakaḥ |
rakṣako vratakṛd dātā sarve te puruṣottamāḥ || 170 ||
[Analyze grammar]

kṛṣṇanārāyaṇo'nādiśrīhariḥ puruṣottamaḥ |
saṃhitopasamādeṣṭā pūjanīyo viśeṣataḥ || 171 ||
[Analyze grammar]

lakṣmīḥ śrutvā cātitṛptā pupūja puruṣottamam |
kṛṣṇanārāyaṇaṃ devaṃ pupūja svapatiṃ harim || 172 ||
[Analyze grammar]

tvanmukhāmṛtapānena kṛtārthā'smītyuvāca sā |
vyāsaṃ patisvarūpaṃ saṃpupūja ca nanāma ca || 173 ||
[Analyze grammar]

ahaṃ nārāyaṇo vaktā lakṣmīstvaṃ ca narāyaṇī |
gṛhṇāmi tvatkṛtāṃ pūjāṃ kimanyacchrotumicchasi || 174 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye'kṣaradhāmni sarvasṛṣṭīśvaraiḥ kṛtaḥ puruṣottamamāsavratodyāpanāvidhiḥ niyamapūrtyarthaṃ dānāni dīpadānaphalaṃ kadaryamuktiḥ vānaramokṣaṇam pativratādharmāḥ patnīvratadharmāḥ kāṃsyasaṃpuṭātmaka brahmāṇḍadānaṃ dundubhipūjanaṃ śravaṇādiphalaṃ cetyādinirūpaṇanāmā dvāviṃśatyadhikatriśatatamo'dhyāyaḥ || 1322 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 322

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: