Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 321 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śṛṇu lakṣmi caturdaśyā vratena nṛpasattamaḥ |
citradharmasya satputro dṛḍhadhanveti viśrutaḥ || 1 ||
[Analyze grammar]

prāpad rājyaṃ putrapautrān lalanāṃ ca pativratām |
ante ca bhagavallokamavāpa yogidurlabham || 2 ||
[Analyze grammar]

sarvasadguṇasampanno dṛṣṭavān vedapāragaḥ |
prajārakṣākaraḥ putro babhūveti ca tatpitā || 3 ||
[Analyze grammar]

vicārya citradharmā taṃ svarājye tvabhyaṣecayat |
atha cārādhayāmīśaṃ kṛṣṇanārāyaṇaṃ prabhum || 4 ||
[Analyze grammar]

tadarthaṃ vanabhūmirvai yogyā bhavati sarvathā |
dhruvāmbarīṣaśaryātiyayātiśaśabindavaḥ || 5 ||
[Analyze grammar]

bhagīratha śibi rantideva rukmāṃgadādayaḥ |
divodāsā'bhayakhaṭvāṃgadarājarṣisattamāḥ || 6 ||
[Analyze grammar]

ete cānye ca kalpeṣu kalpāntareṣu bhūbhṛtaḥ |
vanaṃ yayurmahāsattvāstyaktvā bhogānanekaśaḥ || 7 ||
[Analyze grammar]

adhruveṇa dhruvaṃ prāptā ārādhya puruṣottamam |
ato mayā'pi kartavyamaraṇye harisevanam || 8 ||
[Analyze grammar]

chitvā pāśaṃ vāsanākhyaṃ dārāputragṛhādiṣu |
iti niścitya manasā citradharmā yayau vanam || 9 ||
[Analyze grammar]

pulahāśramamāsādya tapastepe hariṃ smaran |
śuddho bhūtvā divyatanurharerdhāma jagāma saḥ || 10 ||
[Analyze grammar]

dṛḍhadhanvā pituścaurdhvadaihikaṃ cākarottataḥ |
puṣkarāvartanagare rājadhānīṃ vidhāya saḥ || 11 ||
[Analyze grammar]

bhāryayā guṇasundaryā vaidarbhyā saha bhūpatiḥ |
śaśāsa sakalāṃ pṛthvīṃ caturbhistanayaiḥ saha || 12 ||
[Analyze grammar]

citravākcitravāṭcitrakuṇḍalamaṇikuṇḍalaiḥ |
ekadā niśi suptasya cintā''sīd dṛḍhadhanvanaḥ || 13 ||
[Analyze grammar]

dānaṃ tapo japaṃ homaṃ nā'haṃ vai kṛtavān kvacit |
tathāpi vaibhavā rājyaṃ kena bhāgyena me nanu || 14 ||
[Analyze grammar]

brāhme muhūrte utthāya sa rājā mṛgayāmanāḥ |
jagāmā'śvaṃ samāruhyā'raṇye vai sarasastaṭam || 15 ||
[Analyze grammar]

samāgamadvaṭe tatra kaścinmānuṣavāk śukaḥ |
sa tu papāṭha suślokamekameva punaḥ punaḥ || 16 ||
[Analyze grammar]

satyapi vaibhave rājye dehādau sukhade tathā |
na cintayasi lakṣmīśaṃ kathaṃ pāraṃ sameṣyasi || 17 ||
[Analyze grammar]

śrutvā rājā kīravākyaṃ mumude bhavatārakam |
kṛtvā tu mṛgayāṃ rājā kīravākyaṃ vicārayan || 18 ||
[Analyze grammar]

ājagāma gṛhaṃ tāvat tatra vālmīkirāyayau |
rājā prapūjya vālmīkiṃ papraccha kīrabhāṣitam || 19 ||
[Analyze grammar]

kimuvāca kathaṃ prāha ko'sāvāsīcchuko mune |
śrutvā kṣaṇaṃ ca taddhyātvā vālmīkirāha bhūpatim || 20 ||
[Analyze grammar]

śṛṇu rājaṃstava pūrvajanmanaścaritaṃ yathā |
tāmraparṇītaṭe deśe draviḍe tvaṃ dvijo'bhavaḥ || 21 ||
[Analyze grammar]

sudevākhyaśca te patnīṃ gautamī gautamodbhavā |
aprajā sā patiṃ prāhā'patyaṃ vinā suduḥkhitā || 22 ||
[Analyze grammar]

santatiḥ śuddhavaṃśyā syādatra paratra śarmaṇe |
tamaprāpya varaṃ putraṃ jīvitaṃ tvatra niṣphalam || 23 ||
[Analyze grammar]

tasmātsatputralābhārthamāvābhyāṃ parameśvaraḥ |
ārādhanīyaḥ satataṃ tapasā puruṣottamaḥ || 24 ||
[Analyze grammar]

dharmapatnyā vaco matvā tāmraparṇītaṭe śubhe |
śuṣkaparṇajalāhārau paṃcame paṃcame dine || 25 ||
[Analyze grammar]

catvāryabdasahasrāṇi ceratuḥ paramaṃ tapaḥ |
lokāścakampire tena prādurbabhūva mādhavaḥ || 26 ||
[Analyze grammar]

garuḍastho hariḥ prāha sudeva bhadramastu te |
gautami śrīrastu te'pi kurutaṃ mā tapo bahu || 27 ||
[Analyze grammar]

śrutvā tau nematuḥ kṛṣṇamūcaturjaya mādhava |
sudevaḥ prāha bhagavan putraṃ dehi hare prabho || 28 ||
[Analyze grammar]

hariḥ prāha lalāṭe te varṇāḥ sarve mayekṣitāḥ |
tatra naivā'sti te putrasukhaṃ saptasu janmasu || 29 ||
[Analyze grammar]

gautamyuvāca bhāgyāgre ramānātho nirarthakaḥ |
daivamālaṃbanīyaṃ cet hariṇā kiṃ prayojanam || 30 ||
[Analyze grammar]

śrutvā hariṃ garuḍastu prāha kṛṣṇaṃ janārdanam |
bhaktaduḥkhā'sahiṣṇo tvaṃ haryarthaṃ sārthakaṃ kuru || 31 ||
[Analyze grammar]

tvadārādhanamāhātmyaṃ niṣphalaṃ naiva naiva hi |
kartumakartuṃ sāmarthyaṃ mā kuru tvaṃ nirarthakam || 32 ||
[Analyze grammar]

garuḍasyā''grahaṃ dṛṣṭvā tathāstvityavadaddhariḥ |
paraṃ tajjanitaṃ duḥkhaṃ dampatyorbhavitā dhruvam || 33 ||
[Analyze grammar]

ityuktvā garuḍe sthitvā golokaṃ harirāyayau |
gate kāle sudevasya patnyāṃ putro'bhavacchubhaḥ || 34 ||
[Analyze grammar]

vyavardhata gate kāle copanīto'tha pāṭhitaḥ |
devalarṣiḥ kvacittatra samāyāt pāpanāśanaḥ || 35 ||
[Analyze grammar]

karaṃ dṛṣṭvā chatrapadmayavacāmaracihnitam |
sphuṭadāyuṣyarekhaṃ ca prāhā''dhunvan śirastadā || 36 ||
[Analyze grammar]

sudeva tanayo'yaṃ te dvādaśe hāyane jale |
mṛtyumeṣyati tasmātte mā'stu śoko'nubhāvini || 37 ||
[Analyze grammar]

śrutvā śuśūcatustau ca devalo niryayau tataḥ |
atha prāpte'niṣṭakāle'gacchadvāpīṃ hi tatsutaḥ || 38 ||
[Analyze grammar]

patito'gādhatoye'sau mamajja ca mamāra ca |
jñātvā putrasya nidhanaṃ vayasyebhyaḥ pitā prasūḥ || 39 ||
[Analyze grammar]

yayatustatra saṃgṛhya śavaṃ rurudaturbahu |
vilāpaṃ cakratuścāti tatyajaturjalānnakam || 40 ||
[Analyze grammar]

śrīkṛṣṇavallabho māsaḥ so'bhavatpuruṣottamaḥ |
ajānatostayorāsītpuruṣottamasevanam || 41 ||
[Analyze grammar]

tenā'tyantaprasannaḥ sanprādurāsīddhariḥ svayam |
sapatnīko namaścakre daṇḍavacchrīhariṃ dvijaḥ || 42 ||
[Analyze grammar]

hariḥ prāha sudeva tvaṃ bhāgyavānasi sāmpratam |
dvādaśābdasahasrāyuḥ putraste'yaṃ kṛto mayā || 43 ||
[Analyze grammar]

puruṣottamamāhātmyāt prasannena mayā dvija |
suciraṃ jīvito'yaṃ hi tanayaḥ sukhado'stu te || 44 ||
[Analyze grammar]

gārhasthyamatulaṃ bhuktvā saha putreṇa sarvadā |
tatastvaṃ brahmaṇo lokaṃ gatvā tatra mahat sukham || 45 ||
[Analyze grammar]

divyābdavarṣasāhasraṃ bhuktvā gantāsi bhūtale |
tato rājā cakravartī dṛḍhadhanvā bhaviṣyasi || 46 ||
[Analyze grammar]

samvatsarāṇāmayutaṃ rājyaṃ bhokṣyasi pārthivam |
gautamīyaṃ tava patnī nāmnā tu guṇasundarī || 47 ||
[Analyze grammar]

putrāścatvāra ekā ca kanyā te tatra bhāvinaḥ |
yadā viramase māṃ tvaṃ kṛṣṇanārāyaṇaṃ prabhum || 48 ||
[Analyze grammar]

ayaṃ te tanayo vipra śuko bhūtvā tadā vane |
bodhayiṣyati bhaktestu vākyaṃ kṛṣṇavicintakam || 49 ||
[Analyze grammar]

vālmīkistvāṃ kathāṃ sarvāṃ yathārthāṃ kathayiṣyati |
tato vairāgyamāpannaḥ kṛtvā bhaktiṃ parāṃ hareḥ || 50 ||
[Analyze grammar]

gamiṣyasi sapatnīko mokṣaṃ paraṃ hareḥ padam |
vadatyevaṃ mahāviṣṇau samuttasthau dvijātmajaḥ || 51 ||
[Analyze grammar]

dampatī taṃ sutaṃ dṛṣṭvā mahānandau babhūvatuḥ |
nanāma śukadevo'pi śrīhariṃ pitarau tu tau || 52 ||
[Analyze grammar]

garuḍo brāhmaṇaścāpi nemurhariṃ sabhāryakaḥ |
kṛṣṇaḥ prāhā'dhimāsasyā'nāyāsenāpi pālanāt || 53 ||
[Analyze grammar]

sutadārāpatipatnīkṣetrarājyasukhāni vai |
bhavantyeva na sandehaḥ kimu putrasajīvanam || 54 ||
[Analyze grammar]

ekamapyupavāsaṃ yaḥ karoti puruṣottame |
dagdhvā'nantānyaniṣṭāni labdhvā puṇyanidhīn sa tu || 55 ||
[Analyze grammar]

surayānaṃ samāruhya vaikuṇṭhaṃ yāti dehavān |
ekataḥ sarvapuṇyāni tvekataḥ puruṣottamam || 56 ||
[Analyze grammar]

tolayāmāsa vedho'bhūd gururvai puruṣottamaḥ |
īśasṛṣṭau jīvasṛṣṭau brahmasṛṣṭāvapi svayam || 57 ||
[Analyze grammar]

puruṣottamamāsastu sarvatra vartate mahān |
tasya vai pālanenā'tra vijayaste bhaviṣyati || 58 ||
[Analyze grammar]

ityuktvā śrīharirdhāma yayau garuḍavāhanaḥ |
sudevaḥ saḥ sapatnīkastaṃ māsaṃ samapūjayat || 59 ||
[Analyze grammar]

bhuktvā'tha viṣayān sarvān sahasrābdānyaharniśam |
jagāma brahmaṇo lokaṃ sapatnīko dvijottamaḥ || 60 ||
[Analyze grammar]

tatratyaṃ sukhamāsādya sapatnīko bhuvaṃ gataḥ |
sa eva dṛḍhadhanvā tvaṃ prathitaḥ pṛthivīpatiḥ || 61 ||
[Analyze grammar]

mahiṣīyaṃ tava patnī gautamī guṇasundarī |
śukadevaśca te putro hariṇā yo'nujīvitaḥ || 62 ||
[Analyze grammar]

dvādaśābdasahasrāyurbhuktvā vaikuṇṭhameyivān |
sa eva vai śuko bhūtvā'bodhayat tvāṃ smṛtiṃ hareḥ || 63 ||
[Analyze grammar]

punnāmanarakāt trātā putraste sārthako'bhavat |
ityetat kathitaṃ rājan prāgvṛttaṃ te yathā hyabhūt || 64 ||
[Analyze grammar]

śatadhanvā tadā'pṛcchat pūjāvidhiṃ muniṃ tadā |
vālmīkistvāha taṃ sarvaṃ vidhiṃ vistarato nṛpam || 65 ||
[Analyze grammar]

brāhme muhūrte cotthāya paraṃbrahma vicintayet |
tato vrajennairṛtāśāṃ śaucārthaṃ jalabhājanaḥ || 66 ||
[Analyze grammar]

karṇe kṛtvā brahmasūtraṃ śaucaṃ mūtraṃ visarjayet |
jalenendriyayugalaṃ prakṣālya mṛjjalādibhiḥ || 67 ||
[Analyze grammar]

gandhalepakṣayaśuddhiṃ kṛtvā gaṇḍūṣakān bahūn |
dantaśuddhiṃ tathā kṛtvā snāyāttīrthādivāriṣu || 68 ||
[Analyze grammar]

āyurbalaṃ yaśo varcaḥ prajā paśuvasūni ca |
brahma prajñā ca medhā ca vardhante snāyino'nvaham || 69 ||
[Analyze grammar]

śuddhe vastre paridhāya prāṅmukho baddhasaṃśikhaḥ |
sapavitreṇa hastena kuryādācamana tataḥ || 70 ||
[Analyze grammar]

ūrdhvapuṇḍraṃ sabinduṃ ca kuryāccandanamṛtsnayā |
śaṃkhacakrādi kuryācca dhārayet tulasīsrajam || 71 ||
[Analyze grammar]

prāṇāyāmaṃ tathā sandhyāṃ gāyatrījapanaṃ caret |
śucau deśe gomayena maṇḍalaṃ taṇḍulādibhiḥ || 72 ||
[Analyze grammar]

kārayitvā ca tanmadhye kalaśaṃ sajale nyaset |
kalaśasya mukhe viṣṇuḥ kaṇṭhe rudraḥ sadā sthitaḥ || 73 ||
[Analyze grammar]

tasya mūle sthito brahmā madhye tiṣṭhanti mātaraḥ |
kukṣau tiṣṭhanti bhūdvīpasahitāḥ sapta sāgarāḥ || 74 ||
[Analyze grammar]

tiṣṭhanti ṛgyajuḥsāmā'tharvāṇo'ṅgayutāstathā |
gaṃgā godāvarī sauryā kāverī ca sarasvatī || 75 ||
[Analyze grammar]

tiṣṭhantvatra jale nadyaḥ pāpanāśavidhāyikāḥ |
candanā'kṣatapuṣpāṇi samarpayāmi oṃ namaḥ || 76 ||
[Analyze grammar]

naivedyaṃ phalatāmbūle samarpayāmi oṃ namaḥ |
ityabhyarcya tataḥ śaṃkhaṃ pūjayedakṣatādibhiḥ || 77 ||
[Analyze grammar]

ghaṇṭāṃ ca pūjayed ramyāmakṣataiḥ kuṃkumādibhiḥ |
pātraṃ ghaṭopari nyasyet tilayukśarkarānvitam || 78 ||
[Analyze grammar]

pītāmbaraṃ śubhaṃ cāpi haimaṃ rādhāyutaṃ harim |
puruṣottamamāsasya daivataṃ taṃ prapūjayet || 79 ||
[Analyze grammar]

analottāraṇaṃ kṛtvā kurvīta prāṇadhāraṇām |
spṛṣṭvā dvau tatkapālau tu dakṣiṇena kareṇa vai || 80 ||
[Analyze grammar]

datvā ca hṛdaye'ṅguṣṭhaṃ prāṇāṃstatra sudhārayet |
asyai prāṇāḥ pratiṣṭhantu cāsyai prāṇāḥ kṣarantu ca || 81 ||
[Analyze grammar]

asyai devatvayuktāyai svāhā nārāyaṇāya vai |
dhyāyed devaṃ tata āvāhayennāthaṃ hṛdi sthitam || 82 ||
[Analyze grammar]

āvāhayāmi rādhāśrīsahitaṃ puruṣottamam |
āsanaṃ cārpayāmyasmai śrīkṛṣṇāya tu śārṅgiṇe || 83 ||
[Analyze grammar]

samarpayāmi salilaṃ pādaprakṣālanāya te |
arghyaṃ phalānvitaṃ caivā'rpayāmi paramātmane || 84 ||
[Analyze grammar]

tīrthajalānyācamanaṃ te'rpayāmi rādhikāpate |
payo dadhi ghṛtaṃ kṣaudraṃ śarkarā cārpayāmi te || 85 ||
[Analyze grammar]

pañcasnānaṃ jalasnānaṃ tathā te kārayāmyaham |
pītadhautraṃ cottarīyaṃ samarpayāmi keśava || 86 ||
[Analyze grammar]

kaustubhaṃ brahmasūtraṃ ca bhūṣāṃ dadāmi te prabho |
sugandhatailasārādi candanaṃ cārpayāmi te || 87 ||
[Analyze grammar]

kuṃkumākṣatapuṣpāṇi cārpayāni gṛhāṇa vai |
dhūpaṃ divyarasopetaṃ tvarpayāmi ca te prabho || 88 ||
[Analyze grammar]

dīpaṃ ghṛtojjvalaṃ tubhyaṃ cārpayāmi hare prabho |
pāyasādyaṃ ca naivedyaṃ samarpayāmi keśava || 89 ||
[Analyze grammar]

ācamanaṃ jalapānaṃ phalaṃ tāmbūlakaṃ tathā |
karodvartanakaṃ caiva samarpayāmi mādhava || 90 ||
[Analyze grammar]

suvarṇadakṣiṇāṃ hārā'kṣatān dadāmi keśava |
nīrājayāmi deveśaṃ pradakṣiṇaṃ karomi ca || 91 ||
[Analyze grammar]

puṣpāṃjaliṃ cārpayāmi namaskāraṃ karomi ca |
nyūnaṃ te pūjane kiṃcit kṣamasva puruṣottama || 92 ||
[Analyze grammar]

homaṃ kuryādakhaṇḍaṃ ca ghṛtadīpaṃ samācaret |
puruṣottamatuṣṭyarthe sarvārthaphalasiddhaye || 93 ||
[Analyze grammar]

iti nityaṃ pūjayettaṃ dadyāddānāni śaktitaḥ |
bhojayed bhojyapātrāṇi vṛddhāṃśca pādayornamet || 94 ||
[Analyze grammar]

haviṣyabhojanaṃ kuryād vratī devaprasādakam |
godhūmāḥ śālayo mudgā yavāstilāśca śarkarāḥ || 95 ||
[Analyze grammar]

kaṅgūkharjūranīvārā drākṣāḥ kandāśca karkaṭī |
mūlaṃ śākāni patrāṇi khādyapuṣpāṇi mūlakam || 96 ||
[Analyze grammar]

kāndakāni kadalāni dadhiṃ dugdhaṃ tathā''rdrakam |
śuṇṭhī cāmraphalaṃ takraṃ panasaṃ ca harītakīṃ || 97 ||
[Analyze grammar]

pippalījīrakaṃ cāmalakaṃ tintiḍikā tathā |
kramukaṃ caikṣavaṃ sarvaṃ sāttvikaṃ vratibhojanam || 98 ||
[Analyze grammar]

rājasaṃ rājikārāddhaṃ tāmasaṃ cāmiṣādikam |
vātulaṃ dvidalādyaṃ ca parānnādi vivarjayet || 99 ||
[Analyze grammar]

brahmacaryamadhaḥśayyāṃ patrāvalyāṃ ca bhojanam |
ekabhuktaṃ ca kurvīta nindāmātraṃ vivarjayet || 100 ||
[Analyze grammar]

upoṣaṇena dugdhena dadhnā jalena sarpiṣā |
patreṇāpi phalenāpi kartavyaḥ puruṣottamaḥ || 101 ||
[Analyze grammar]

vratabhaṃgo yathā na syāttathā kāryaṃ prabhojanam |
tulasīdalalakṣeṇā''rcane puṇyamanantakam || 102 ||
[Analyze grammar]

puruṣottamamāsasya vratyapi puruṣottamaḥ |
caturbhujo bhavedeva vaikuṇṭhe vasati dhruvam || 103 ||
[Analyze grammar]

akhaṇḍadīpo dātavyo māse śrīpuruṣottame |
saubhāgyanagare rājā citrabāhurabhūtpurā || 104 ||
[Analyze grammar]

tasya candrakalā bhāryā hyubhāvāstāṃ sudhārmikau |
agastyaśca munistasya bhavanaṃ tvājagāma ha || 105 ||
[Analyze grammar]

pūjayitvā vinayena citrabāhuruvāca ha |
adya me gṛhasāmrājyajanmādi saphalaṃ khalu || 106 ||
[Analyze grammar]

yastvaṃ samāgato me'dya gṛhe śrīkṛṣṇavallabhaḥ |
tubhyaṃ sarvaṃ dadāmyadya vaiṣṇavāya mahātmane || 107 ||
[Analyze grammar]

merutulyaphalaṃ syācca manāgapyarpitaṃ tu te |
viṣṇave viṣṇubhaktāyā'narpito divaso'phalaḥ || 108 ||
[Analyze grammar]

vaiṣṇavā vāṅmanaḥkāyakarmabhiḥ sevanārhaṇāḥ |
tasya dhanyāḥ prajāḥ sarvā yadgṛhe vaiṣṇavo janaḥ || 109 ||
[Analyze grammar]

vastavyaṃ vaiṣṇave deśe rājye vaiṣṇavabhūbhṛti |
amaṃgalaṃ tathā kāṇaṃ bodhyaṃ rāṣṭramavaiṣṇavam || 110 ||
[Analyze grammar]

śrīkṛṣṇāśritabhaktasya rājño rājyaṃ vivardhate |
mune lakṣmīrvipulaṃ me tathā rājyamakaṃṭakam || 111 ||
[Analyze grammar]

pativratā ca me patnī kena puṇyena me vada |
śrutvā'gastyaśca taṃ prāha camatkārapure purā || 112 ||
[Analyze grammar]

tvamabhūḥ śūdrajātīyo maṇigrīvo'tināstikaḥ |
surā māṃsa vyavāyāti caurya durguṇavāridhiḥ || 113 ||
[Analyze grammar]

patibhaktā tviyaṃ bhāryā sadā sadbhāvanāvatī |
rājñā vivāsitastvaṃ tu gato'raṇyaṃ priyāyutaḥ || 114 ||
[Analyze grammar]

mṛgayājīvanastvaṃ tu vane saṃdṛṣṭavān munim |
tṛṣitaṃ ca mumūrṣuṃ ca hyugradevaṃ dvijaṃ tadā || 115 ||
[Analyze grammar]

utthāyottolya salilaṃ phalaṃ datvā'pramodayat |
muniḥ prāha susantuṣṭo maṇigrīva sukhī bhava || 116 ||
[Analyze grammar]

jīvitaṃ dattavāṃstvaṃ me brūhi kiṃ te dadāmyaham |
maṇigrīvastadā prāha dāridryaṃ naśyatānmama || 117 ||
[Analyze grammar]

atulā vaibhavāḥ santu pūrṇā me syurmanorathāḥ |
itīcchāmi tadā prāha munistathā bhavantu te || 118 ||
[Analyze grammar]

āgāminyadhimāse vai pāvane puruṣottame |
dīpo deyo mandire śrīpuruṣottamatuṣṭaye || 119 ||
[Analyze grammar]

na te tīvradāridryaṃ samūlaṃ nāśameṣyati |
tilatailena vā''jyeneṅgudītailena vāpi ca || 120 ||
[Analyze grammar]

māsamekaṃ sadā snātvā devaṃ natvā pradīpakam |
dehi tena mahārājyaṃ pṛthvyāṃ te vai bhaviṣyati || 121 ||
[Analyze grammar]

yajñādīni tu karmāṇi kṛcchracāndrāyaṇāni ca |
vedapāṭho gayāśrāddhaṃ kurukṣetragrahāstathā || 122 ||
[Analyze grammar]

tīrthāni sarvadānāni dharmakāryāṇi yāni ca |
puruṣottamadīpasya kalāṃ nārhanti ṣoḍaśīm || 123 ||
[Analyze grammar]

adhimāsavrataṃ śreṣṭhaṃ dīpaścāntaḥprakāśakaḥ |
dhanadhānyapaśuputrapautradārāyaśaskaram || 124 ||
[Analyze grammar]

vandhyātvanāśakaṃ nāryā avaidhavyakaraṃ vratam |
rājyadaṃ ceṣṭadaṃ bhartṛpradaṃ patnīpradaṃ vratam || 125 ||
[Analyze grammar]

vidyāsiddhikośamokṣapradaṃ dīpārpaṇavratam |
iti pūrvaṃ tvayā datto dīpaṃ śrīharaye vane || 126 ||
[Analyze grammar]

tena puṇyena sadrājyaṃ lakṣmīṃ patnīṃ pativratām |
prāptavānasi rājendra punaḥ kuryā labhiṣyasi || 127 ||
[Analyze grammar]

ityuktvā'gastyaṛṣirāṭ prayāgaṃ saṃjagāma ha |
rājñā tenāpi vidhinā prāpte śrīpuruṣottame || 128 ||
[Analyze grammar]

kṛtaṃ dīpapradānaṃ ca tato mokṣamavāpa saḥ |
ityuktvā'rhaṇamādāya vālmīko nirjagāma ha || 129 ||
[Analyze grammar]

tato māse samāyāte śreṣṭhe śrīpuruṣottame |
caturdaśyāṃ prage kṛṣṇadundubhirdṛḍhadhanvanā || 130 ||
[Analyze grammar]

śrutaḥ kurvantu cā'dyaiva vrataṃ dīpaṃ sajāgaram |
svargaṃ mokṣaṃ prāpnuvantu tena puṇyena madvarāt || 131 ||
[Analyze grammar]

iti śrutvā dṛḍhadhanvā smṛtvā sarvaṃ vrataṃ tadā |
sakuṭumbo nirāhāraścakre sadīpajāgaram || 132 ||
[Analyze grammar]

mahāntamutsavaṃ cakre dadau dānāni gobhuvām |
rātrau samājagāmā'yaṃ śrīkṛṣṇaḥ puruṣottamaḥ || 133 ||
[Analyze grammar]

sakuṭumbaṃ garuḍena brahmalokaṃ nināya tam |
kimu kathyaṃ mahālakṣmi māhātmyamādhimāsikam || 134 ||
[Analyze grammar]

kartā dhartā samuddhartā yatra śrīpuruṣottamaḥ |
poṣṭā tuṣṭaḥ pradātā ca bhoktā śrīpuruṣottamaḥ || 135 ||
[Analyze grammar]

ya idaṃ śṛṇuyāllakṣmi paṭhedvā pāṭhayedapi |
so'dhimāsaphalaṃ labdhvā brahmalokaṃ prayāti hi || 136 ||
[Analyze grammar]

sakāmaḥ svargamāsādya pārameṣṭhyapadaṃ tathā |
maheśādipadaṃ prāpya brahmaloke mahīyate || 137 ||
[Analyze grammar]

yaistu saṃpūjito māsaḥ sarvaṃ tairabhipūjitam |
sarvaṃ prāptaṃ bhavet tena prāptaḥ śrīpuruṣottamaḥ || 138 ||
[Analyze grammar]

yena nīto'dhimāso'yaṃ vandhyastasya tu sampadaḥ |
vandhyāḥ puṇyaṃ kṛtaṃ sarve vandhyaṃ syānnātra saṃśayaḥ || 139 ||
[Analyze grammar]

ye kecit sukhinaḥ santi suramānavadānavāḥ |
puruṣottamamāsasya phalaṃ lakṣmi na cetarat || 140 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasahitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye dṛḍhadhanvā'raṇye śukoktaślokaṃ śrutvā tadarthaṃ vālmīkaṃ pṛṣṭvā svīyaṃ prāgbhavīyaṃ sudevadvijatvaṃ putravattvaṃ ca putranidhane ca puruṣottamamāsakaraṇena putrajīvitatvaṃ sa tvayaṃ putraḥ śukaḥ ślokavaktā tvaṃ tvidānīṃ dṛḍhadhanvā jāta iti vṛttāntaṃ jñātavān puruṣottamamāsapūjāvidhiṃ ca jñātavān adhikamāse dīpadānena maṇigrīvaśūdrasya janmāntare citrabāhunṛpatitvaṃ rājyaprāptiścāgastyena kathitā tadapi jñātavān tataśca caturdaśīvrataṃ kṛtvā dṛḍhadhanvā sakuṭumbo mokṣamavāpetyādinirūpaṇanāmā ekaviṃśatyadhikatriśatatamo'dhyāyaḥ || 1321 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 321

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: