Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 298 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ divyāṃ sukhasampatpradāyinīm |
kāmanāpūrikāṃ daivīṃ puruṣottamayoginīm || 1 ||
[Analyze grammar]

sṛṣṭyāraṃbhe tu pitṝṇāṃ kanyā āsan susadguṇāḥ |
tisro nāmnā svadhāputryo menā dhanyā kalāvatī || 2 ||
[Analyze grammar]

sarvasadguṇasampannā yoginyaḥ kāmarūpagāḥ |
viharantyaḥ pitṛgehe śuśruvurdundubhiṃ hareḥ || 3 ||
[Analyze grammar]

puruṣottamamāso'yaṃ mannāmnā tu mayā''dṛtaḥ |
ekakālaṃ dvikālaṃ vā tadvratasthamanorathān || 4 ||
[Analyze grammar]

pūrayiṣyāmyahaṃ nārāyaṇo bravīmi vai svayam |
pitṛgehe tithau ṣaṣṭhyāṃ prātarākarṇya ghoṣaṇām || 5 ||
[Analyze grammar]

tisṛbhiścintitaṃ tvadya vrataṃ kāryaṃ hareḥ khalu |
yenā'smākaṃ svabhīṣṭaṃ dāsyati nārāyaṇaḥ svayam || 6 ||
[Analyze grammar]

pitṝṇāṃ nityasantoṣastṛptirvai śāśvatī bhavet |
taddhetuṃ mārgayitvā'tra yācyaḥ śrīpuruṣottamaḥ || 7 ||
[Analyze grammar]

patitvena tu viṣṇuḥ sa yācanīyo na vai kvacit |
yatastasya tu patnīnāṃ bāhulyaṃ vidyate tataḥ || 8 ||
[Analyze grammar]

sāpatnyaṃ sarvadā duḥkhaṃ sukhanikṛntanaṃ hi tat |
pitṛtvenā'thavā bhrātṛtvenā'dhyeṣṭavya eva na || 9 ||
[Analyze grammar]

bālikānāṃ tadā'smākamajñānāṃ kiṃ sukhena vai |
vivāhāvadhivāsastu tadgṛhe vai bhavet tataḥ || 10 ||
[Analyze grammar]

viyogo bāndhavānāṃ ca pituśca duḥkhameva tat |
putratvenāpi viṣṇuḥ sa yācanīyo na vai kvacit || 11 ||
[Analyze grammar]

tāḍane śikṣaṇe'dhikṣepādau syādaparādhitā |
śvaśurādisvarūpe tu maryādā duḥkhadā bhavet || 12 ||
[Analyze grammar]

aparādho'tinaikaṭye'tidūre syādasevanam |
atiyoge'timaryādā vimaryādā'pi duḥkhadā || 13 ||
[Analyze grammar]

viṣṇustasmād yācanīyaḥ kena rūpeṇa vai bhavet |
parasparamiti kṛtvā saṃvidaṃ tisra eva tāḥ || 14 ||
[Analyze grammar]

samādadhuḥ kṣaṇaṃ maunaṃ cintayantyo narāyaṇam |
tāvad vyomagatā vāṇī tā jagād punaḥ punaḥ || 15 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ jāmātṛtvena vṛṇutā'balāḥ |
sarvaṃ sukhaṃ bhavet tasmai putrīdānena śāśvatam || 16 ||
[Analyze grammar]

putrī mātā svayaṃ proktā putrīmukhena nityadā |
sukhitā manyate putrīdānaṃ svadānavad bhavet || 17 ||
[Analyze grammar]

jāmātā putravat syācca dānapātraṃ paraṃ mataḥ |
pūjanīyastoṣaṇīyo vividhaiḥ sevanairapi || 18 ||
[Analyze grammar]

putryā sevā kṛtā yā tatphalaṃ māturbhavedapi |
mātrā'nunītayā putryā sevanaṃ yad vidhīyate || 19 ||
[Analyze grammar]

śiṣyakṛte gurorbhāgastadvanmātrā'pi labhyate |
aihikī sukhasampattiryaśaḥ khyātirdhruvā bhavet || 20 ||
[Analyze grammar]

śreyāṃsi bahurūpāṇi loke jāmātṛvaibhavāt |
bhavantyeveti niścitya jāmātāraṃ samīcchata || 21 ||
[Analyze grammar]

putrī vaikuṇṭhanāthasya dhāmni yasyā vaset sadā |
tanmātāpitarau puṇyau kvacid vaikuṇṭhagau matau || 22 ||
[Analyze grammar]

saptakulaśataikānāṃ bhaveduddharaṇaṃ tathā |
mātā mātāmahādyāśca bhaveyurmokṣagāstathā || 23 ||
[Analyze grammar]

pitṝṇāṃ sarvadā vāso jāmātṛbhavane bhavet |
tasmādbhavatyo yācantu jāmātāraṃ hariṃ sadā || 24 ||
[Analyze grammar]

putrīṇāṃ tatra sāpatnyaṃ mā bhavedityapi dhruvam |
yācantvadhikamāsasya vrataṃ kṛtvā tathā'rcanam || 25 ||
[Analyze grammar]

virarāmeti sambodhyā''kāśavāṇī tataśca tāḥ |
cakitā atisaṃhṛṣṭā vinirṇīya tathaiva tāḥ || 26 ||
[Analyze grammar]

brahma bhavatājjāmātā jāmātā bhavatāddhariḥ |
kṛṣṇo bhavatu jāmātetyuktvā vai cakrire vratam || 27 ||
[Analyze grammar]

ṣaṣṭhyāṃ prātaśca tāḥ snātvā vyadhustisro'pi pūjanam |
tisro mūrtīḥ suvarṇasya menā dhanyā kalāvatī || 28 ||
[Analyze grammar]

vidhāya pūjayāmāsuḥ kramādāvāhanādibhiḥ |
devān pañcāmṛtaistrīṃśca snapayāmāsurādarāt || 29 ||
[Analyze grammar]

candanādibhirāmardya snapayāmāsurabvaraiḥ |
sammārjya vastrabhūṣābhiralaṃcakrurdravādibhiḥ || 30 ||
[Analyze grammar]

kuṃkumā'kṣatakastūrīsugandhivastupuṣpakaiḥ |
hāramālāmukuṭādyairdhūpadīpādibhistathā || 31 ||
[Analyze grammar]

naivedyairvividhairmiṣṭaiḥ pānatāmbūlacūrṇakaiḥ |
sampūjya trīn chatraśayyācāmaropānahādibhiḥ || 32 ||
[Analyze grammar]

phalaiśca śarkarābhiśca trīn devānabhivardhya ca |
arghyaṃ ratnādisaṃyuktaṃ kadalīphalasaṃyutam || 33 ||
[Analyze grammar]

dadustāśca namaskṛtya tataḥ puṣpāñjalīn daduḥ |
kṣamāṃ samprārthya vavarurjāmātā bhava keśava || 34 ||
[Analyze grammar]

bhavaddundubhinirghoṣādasmābhirhṛtsu saṃdhṛtaḥ |
sarvathā sukhado deva putrīdvārā bhavātra naḥ || 35 ||
[Analyze grammar]

puruṣottamamāsasya ṣaṣṭhīyaṃ pālitā vrate |
kariṣyāmo vayaṃ naktaṃ punaḥ pūjāṃ vidhāyate || 36 ||
[Analyze grammar]

tato visarjayāmāsustāndevānprātareva ha |
divāvrataṃ kṛtaṃ tābhirvipradvārā'nale ghṛtaiḥ || 37 ||
[Analyze grammar]

madhyāhne havanaṃ kārayitvā pupūjurādarāt |
pitṝn ṛṣīṃstathā devānmunīn janatapaḥsthitān || 38 ||
[Analyze grammar]

pāyasairdugdhasāraiśca piṇḍakaiḥ śākapatrakaiḥ |
rasairnānāvidhairmiṣṭaistarpayāmāsurīśvarān || 39 ||
[Analyze grammar]

prasannāste śubhāśīrbhiryuyujustisṛkanyakāḥ |
brahma nārāyaṇaḥ kṛṣṇo bhavadvrataphalapradāḥ || 40 ||
[Analyze grammar]

bhavantu bhavatīnāṃ ca yatheṣṭasukhakāriṇaḥ |
atha sāyaṃ punastābhirdīpamālāṃ prakāśya ca || 41 ||
[Analyze grammar]

maṇḍapaṃ kadalīstambhapatratoraṇarājitam |
kārayitvā svarṇapātradarpaṇollekhaśobhitam || 42 ||
[Analyze grammar]

vastravidyudvicitraṃ saccitraujjvalyamanoharam |
kārayitvā ca madhye sadratnakhacitakānakam || 43 ||
[Analyze grammar]

makhamallakaśipvādyairāstṛtaṃ śobhanaṃ mahata |
siṃhāsanaṃ kārayitvā brahma kṛṣṇaṃ narāyaṇam || 44 ||
[Analyze grammar]

mūrtitrayaṃ pratiṣṭhāpya gītavāditrapūrvakam |
cakruḥ supūjanaṃ tatra suvarṇākṣatakuṃkumaiḥ || 45 ||
[Analyze grammar]

haridrāraktasaddravyaiḥ saubhāgyārhasuvastubhiḥ |
nartanaṃ gāyanaṃ cakruḥ kiṃkiṇīnādamiśritam || 46 ||
[Analyze grammar]

ārārtrikaṃ dhūpadīpau jalamarghyaṃ vidhāya ca |
pūrikā dugdhapānaṃ ca śākaṃ sarṣapapatrajam || 47 ||
[Analyze grammar]

bhojayitvā trayaṃ vāripānamarpayya satphalam |
pradatvā ca kṣaṇaṃ dhyāne sthitavatyo'bhavaṃśca tāḥ || 48 ||
[Analyze grammar]

tatra dhyāne samāyātā brahmakṛṣṇanarāyaṇāḥ |
etāsu menayā dṛṣṭaḥ kaṭyambaro'tipuṣṭimāna || 49 ||
[Analyze grammar]

nihāradhavalo vyāghracarmadhṛk candraśekharaḥ |
sajaṭaḥ parito vyāpta brahmatejo'tibhāsuraḥ || 50 ||
[Analyze grammar]

yuvā manauhārimūrtirbrahma nirguṇameva yat |
saguṇatvaṃ samāpannaṃ nararūpaṃ sa eva saḥ || 51 ||
[Analyze grammar]

nirmalāntarvṛttigamyaḥ śaṃkaro bhāvapūrakaḥ |
prasannatāpravarṣā prakhyāpayan smitahāsyataḥ || 52 ||
[Analyze grammar]

tāvattadaṅkamāsīnāṃ putrīṃ svāṃ bhāvinīṃ śubhām |
apaśyannāhvayantīṃ ca hyambe mā'mbeti vai muhuḥ || 53 ||
[Analyze grammar]

śaṃkaro brahmarūpo'yaṃ bhagavān prāha menakām |
menake tvaṃ mamāṃśasya himādreḥ saṃbhaviṣyasi || 54 ||
[Analyze grammar]

patnī tatra ca kanyeyaṃ pārvatī te bhaviṣyati |
tāṃ tvaṃ dāsyasi mahyaṃ vai mattaḥ sukhamavāpsyasi || 55 ||
[Analyze grammar]

puruṣottamamāsasyaikadinasya vratasya ca |
taveṣṭaṃ tu phalaṃ sarvasukhadaṃ saṃbhaviṣyati || 56 ||
[Analyze grammar]

ityuktvā'ntarhito devaḥ śaṃkaro brahma yatparam |
athaiva dhanyayā dṛṣṭaḥ svayaṃ vai sadhanurhariḥ || 57 ||
[Analyze grammar]

jaṭāvalkalaśobhāḍhyaḥ punaḥ sadrājyacihnavān |
yuvā manoharo devo vāsudevo guṇātigaḥ || 58 ||
[Analyze grammar]

tejaḥparidhisaṃvyāptānanahāsyānvitaḥ prabhuḥ |
caturbhujo dvibhujo'yaṃ siṃhāsanavirājitaḥ || 59 ||
[Analyze grammar]

tasya pārśve surūpāṃ svāṃ kanyāṃ sītāṃ dadarśa sā |
āhvayantīṃ ca mo he'mba iti miṣṭagirā muhuḥ || 60 ||
[Analyze grammar]

śrīrāmo bhagavāṃścāyaṃ prasannaḥ prāha dhanyakām |
dhanye tvaṃ vai janakasya gṛhiṇī bhāvinī tataḥ || 61 ||
[Analyze grammar]

iyaṃ tu te sutā sītā mahālakṣmīrbhaviṣyati |
tāṃ tvaṃ dāsyasi mahyaṃ vai mattaḥ sukhamavāpsyasi || 62 ||
[Analyze grammar]

puruṣottamamāsasyaikasyā'hnastu vratasya vai |
taveṣṭaṃ tu phalaṃ snigdhaṃ bhaviṣyati sukhātmakam || 63 ||
[Analyze grammar]

ityuktvā'ntarhito vāsudevo nārāyaṇaḥ prabhuḥ |
atha dṛṣṭaḥ kalāvatyā kṛṣṇaḥ sudarśanānvitaḥ || 64 ||
[Analyze grammar]

mayūrapicchamukuṭaḥ pītavastrauṣṭhaveṇukaḥ |
gopālabālakaḥ paścāt sa eva nṛpatīśvaraḥ || 65 ||
[Analyze grammar]

rājādhirājo bhagavān sarvaśobhātisundaraḥ |
navajīmūtasatkāntiryuvā bhūṣāvibhūṣitaḥ || 66 ||
[Analyze grammar]

divyasiṃhāsanaśreṣṭhasthito rājādhirājakaḥ |
dvibhujo mandahāsyena darśayansuprasannatām || 67 ||
[Analyze grammar]

tasya pārśve sthitāṃ divyāṃ rūpānurūpaśevadhim |
putrīṃ rādhāṃ bhāvinīṃ tāṃ sā dadarśa kalāvatī || 68 ||
[Analyze grammar]

kṛṣṇakaṇṭhe nijaṃ hastaṃ dadatī premavihvalām |
āhvayantīṃ ca mo ambe he'mbeti sadgirā muhuḥ || 69 ||
[Analyze grammar]

śrīkṛṣṇaḥ suprasannaḥ san spṛśan rādhāṃ kalāvatīm |
prāheyaṃ tava vaiśyatve putrī rādhā bhaviṣyati || 70 ||
[Analyze grammar]

tāṃ tvaṃ dāsyasi mahyaṃ vai bhāṇḍīravaṭasannidhau |
madīyā sā sadā patnī mūrdhanyā syāddhi śāśvatī || 71 ||
[Analyze grammar]

mattaḥ sarve sukhaṃ putrīdvārā tvaṃ samavāpsyasi |
puruṣottamamāsasyaikadinasya vratasya vai || 72 ||
[Analyze grammar]

phalaṃ cābhilaṣitaṃ te bhaviṣyati sukhātmakam |
ityabhidhāya kṛṣṇastatsthalādantarhito'bhavat || 73 ||
[Analyze grammar]

athā'cirāttu tisrastāstato dhyānātsamutthitāḥ |
prasannāsyāḥ kṛtakṛtyā natvā nārāyaṇaṃ muhuḥ || 74 ||
[Analyze grammar]

vyasarjayan sukusumāṃjalīn datvā'tha tanniśi |
pāraṇāṃ samakurvaṃstā bhojayantyo'pi kanyakā || 75 ||
[Analyze grammar]

brahmanārāyaṇakṛṣṇamūrtidānaṃ pracakrire |
athā'cirādādyayuge pitṛbhistāḥ kramānnanu || 76 ||
[Analyze grammar]

haimajanakagopebhyo menā dhanyā kalāvatī |
vivāhitā tu vidhinā tāsāṃ putryo'bhavaṃśca tāḥ || 77 ||
[Analyze grammar]

kramāttu pārvatī sītā rādhā brahmaparātmikāḥ |
sṛṣṭyāraṃbhe sādhikāyāmādyāvatārarūpiṇe || 78 ||
[Analyze grammar]

śivāya rāmarūpāya kṛṣṇāya tvarpitāśca tāḥ |
jāmātṝṃstān parabrahmāvatārāṃścābhipadya vai || 79 ||
[Analyze grammar]

sarvānkāmānavāpustā menā dhanyā kalāvatī |
evaṃ lakṣmi vrataṃ naktamadhimāse prapūjanam || 80 ||
[Analyze grammar]

ṣaṣṭhyāṃ kālatraye kṛtvā purāṇapuruṣottamāt |
prāptaṃ vrataphalaṃ prāptā jāmātāro hariḥ svayam || 81 ||
[Analyze grammar]

putryastāḥ śaṃbhunā rāmeṇa ca kṛṣṇena śāśvate |
kailāse cātha vaikuṇṭhe goloke ca ramanti hi || 82 ||
[Analyze grammar]

tanmātāpitaraścāpi nityaṃ muktāstadīyakam |
sukhaṃ tvatyantamāptāśca yatheṣṭaṃ kīrtimityapi || 83 ||
[Analyze grammar]

kimvadhikaṃ ca te vakṣye lakṣmi loke paratra ca |
mātā svīyāṃ suputrīṃ vai sukhinīṃ kartumicchati || 84 ||
[Analyze grammar]

tadā tayā prakartavyaṃ vrataṃ cādhikamāsikam |
ṣaṣṭhyāṃ vrataṃ pūjanaṃ ca yathā menādibhiḥ kṛtam || 85 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ jāmātaraṃ prāpsyati vai tataḥ |
bhuktiṃ muktiṃ tathā cānyat sarve prāpsyaṃtyayatnataḥ || 86 ||
[Analyze grammar]

putrīdānasya satpātraṃ kṛṣṇanārāyaṇo yadi |
tatra prāptaṃ parāṃ kāṣṭhāṃ puruṣārthacatuṣṭayam || 87 ||
[Analyze grammar]

kartavyaṃ laukikaṃ vā'nyalaukikaṃ nā'vaśiṣyate |
sarvaśeṣī hariryatra ramate sutayā saha || 88 ||
[Analyze grammar]

sutayā tuṣyati devastasya toṣe nu kiṃ punaḥ |
durlabhaṃ tvathavā'prāpyaṃ bhavet kṛṣṇasya sannidhau || 89 ||
[Analyze grammar]

evaṃ te kathitā lakṣmi kṛpā nārāyaṇasya sā |
adhimāse vratināṃ mānasāni pūrayatyajaḥ || 90 ||
[Analyze grammar]

yadīcchedguṇasāmarthya rūpavidyādibhiḥ samaḥ |
kṛṣṇena tulyo jāmātā syāditi cettathā bhavet || 91 ||
[Analyze grammar]

yadīcchellokavikhyāto rājasattāpravartaka |
jāmātā me bhavecceti tadā vai tādṛśau bhavet || 92 ||
[Analyze grammar]

yadīcchedbhagavadbhakto dhanadhānyasamṛddhimān |
jāmātā me ciraṃjīvī bhavediti tathā bhavet || 93 ||
[Analyze grammar]

yadīcched brāhmaṇaguṇo yadvā kṣatriyadharmavān |
jāmātā me bhavedeva vratakartryāstathā bhavet || 94 ||
[Analyze grammar]

yadīcched gṛhajāmātā sukhado me bhavediti |
putrapautrādimān syācca vratakartryāstathā bhavet || 95 ||
[Analyze grammar]

yathā tu yādṛśaṃ jāmātāraṃ vāñchati taṃ tathā |
tādṛśaṃ samavāpnoti śvaśrūḥ śrīharyanugrahāt || 96 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottama māsamāhātmye pitṛ mānasa kanyābhiḥ menādhanyākalāvatībhiḥ adhikamāsadundubhiśravaṇena ṣaṣṭhyāṃ trikālavratena kramāt pārvatīsītārādhā'bhidhaputrīlābhe jāmātṛtvena śaṃkararāmakṛṣṇānāṃ sambandhopalabdhirūpaphalaprāptiprabhṛtinirūpatānāmā'ṣṭanavatyadhikadviśatatamo'dhyāyaḥ || 1298 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 298

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: