Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 297 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi śāradāyāḥ kathā śubhā |
adhimāsasya paṃcamyāṃ vrataṃ kṛtvā ca pūjanam || 1 ||
[Analyze grammar]

aiśvaryamatulaṃ prāpa kaumāryaṃ śāśvataṃ ca sā |
rājasvalyavihīnatvaṃ prasāraṇaṃ mukhe mukhe || 2 ||
[Analyze grammar]

tathā vaikuṇṭhanāthasya patnītvaṃ divyamavyayam |
avāpa śāradā loke pūjyatāṃ padmajā yathā || 3 ||
[Analyze grammar]

patnītve sati kaumārye kumārītve vadhūtvakam |
viruddhadharmayoścāsyāṃ sthitiḥ śrīharitoṣaṇāt || 4 ||
[Analyze grammar]

adhimāsabalopetāṃ camatkāramayīṃ kathām |
śṛṇu lakṣmi mahāpuṇyāṃ puruṣottamamāsikīm || 5 ||
[Analyze grammar]

brahmadhāmasthitā'nādikṛṣṇanārāyaṇāṃ'gataḥ |
brahmavidyā śāradākhyā prakaṭībhūya sundarī || 6 ||
[Analyze grammar]

vairājalokamāgatyā''jñayā nārāyaṇasya sā |
vairāje līnatāṃ prāpya brahmaviṣṇumaheśvaraiḥ || 7 ||
[Analyze grammar]

sahotpannā kanyakā sā vairājī śāradā sutā |
bahukālaṃ pitṛgehe vāsaṃ cakre kumārikā || 8 ||
[Analyze grammar]

brahmajñānātmikā nityaṃ vicārayati varṣmaṇi |
yadarthaṃ brahmaṇā cāhamāviṣkṛtā tu devatā || 9 ||
[Analyze grammar]

vāṅmayī vedhasaḥ sṛṣṭau sthātuṃ pratimukhaṃ khalu |
tato'haṃ vaidhasī bhūtvā gacchāmi yadi sṛṣṭiṣu || 10 ||
[Analyze grammar]

kumārī cennivatsyāmi hyaśuddhā cāpyasaṃskṛtā |
aspṛśyā vai bhaviṣyāmi sarvairbahiṣkṛtā sadā || 11 ||
[Analyze grammar]

tadā tu maraṇaṃ tatra śaraṇaṃ me bhaviṣyati |
kumārikāśarīraṃ vai garbhīyaṃ pāpakaṃ hi tat || 12 ||
[Analyze grammar]

kasyāpi karmaṇo yogyaṃ bhavatyeva na sarvathā |
mūtrendriyaprajanmā'sau mūtrakukṣau pravardhitaḥ || 13 ||
[Analyze grammar]

mūtrātmajalamagno'sau mūtradvāreṇa nirgataḥ |
bālye'pi malamūtrātmā'spṛśyā'śuddhamalāvṛtaḥ || 14 ||
[Analyze grammar]

yajñopavītasaṃskārahīno dehaḥ sadā'śuciḥ |
aśuddhakaphaphītādivikṛtipūttalātmakaḥ || 15 ||
[Analyze grammar]

kumārikāsthitau nārīdehaḥ kathaṃ śubho bhavet |
vivāhakaraṇe śuddhirnānyathā tu kadācana || 16 ||
[Analyze grammar]

vivāho'pi mahāduḥkhapradaḥ puruṣavaśyatā |
mūtrendriyaparādhīnamālinyakarmakāritā || 17 ||
[Analyze grammar]

mūtrakukṣau garbhavāso garbhajanmamalāktatā |
sūtakaṃ sarvathā cārte raktasrāvo malānvayaḥ || 18 ||
[Analyze grammar]

malamūtrasamutpattirapānānilasaṃsṛtiḥ |
mālinyaṃ sarvathā patnībhāve maithunakarmaṇi || 19 ||
[Analyze grammar]

tasmāt parāśrayaḥ patnībhāvo'tyadhikaduḥkhakṛt |
kiṃ kartavyaṃ kva gantavyaṃ nārī kṛtā parāśrayā || 20 ||
[Analyze grammar]

nārīdehaḥ parādhīnaḥ parabhogyaḥ parārthakaḥ |
yena tādṛk kṛtaṃ pāpaṃ nārītāṃ saḥ prapadyate || 21 ||
[Analyze grammar]

tanna mayā paranāryā bhavitavyamadhīnayā |
evaṃ rajasvalādharmo mālinyaṃ pāpakārakam || 22 ||
[Analyze grammar]

neṣyate yena tadapi pāravaśyaṃ na me bhavet |
madiṣṭaṃ yadi naiva syānmariṣyāmi na saṃśayaḥ || 23 ||
[Analyze grammar]

amālinyaṃ pavitratvamarājasvalyamityapi |
patnīdharmavihīnatvaṃ kaumārye ca yathā mama || 24 ||
[Analyze grammar]

śāśvataṃ syād yathā yatnastathā kāryo hyataḥ param |
iti nityaṃ cintayānā mārgayāmāsa sādhanam || 25 ||
[Analyze grammar]

śuśrāva dundubhiṃ viṣṇoradhimāsavratāya vai |
puruṣottamamāsasya vratināṃ vai manorathāḥ || 26 ||
[Analyze grammar]

paripūrṇā bhaviṣyantītyāha śrīpuruṣottamaḥ |
ekakālaṃ dvikālaṃ vā pūjayiṣyanti māṃ janāḥ || 27 ||
[Analyze grammar]

naro nārī ca ṣaṇḍho vā matkṛpāleśato hi saḥ |
alabhyalābhavān syācca dāsye sarvaṃ tadīpsitam || 28 ||
[Analyze grammar]

kumārī śāradā vairājasya putrī praghoṣaṇām |
śrupvā'tiharṣamāpannā manaścakre vratārcane || 29 ||
[Analyze grammar]

pañcamyāṃ sā tithau prātaḥ śīghraṃ śīghraṃ samutthitā |
śrutvaivaṃ dundubhiṃ snātvā dhyātvā mūrti harestathā || 30 ||
[Analyze grammar]

pūjādravyāṇi divyāni saṃgṛhya bhavane svake |
viṣṇuṃ nārāyaṇaṃ devaṃ pūjayāmāsa bhāvataḥ || 31 ||
[Analyze grammar]

lakṣmīṃ nārāyaṇaṃ svarṇaṃ śrīhariṃ puruṣottamam |
āvāhyāsanamāstīrya pādyārghyācamanāni ca || 32 ||
[Analyze grammar]

datvā paṃcāmṛtaiḥ kṛṣṇaṃ snāpayitvā jalena ca |
amṛtena rasenāpi sugandhidravavastubhiḥ || 33 ||
[Analyze grammar]

sammardya gātramurudhā śṛṃgāramakarottataḥ |
alaṃkāravibhūṣāśca dhārayitvā'mbarāṇi ca || 34 ||
[Analyze grammar]

prapūjya kastūrikābhiścandanākṣatakuṃkumaiḥ |
tulasīpuṣpamandāracampakaiḥ paripūjya ca || 35 ||
[Analyze grammar]

dhūpadīpasunaivedyaiḥ phalaiḥ pānaiśca carvaṇaiḥ |
tāmbūlakaistoṣayitvā''rārtrikaṃ tvakarottataḥ || 36 ||
[Analyze grammar]

pradakṣiṇaṃ stutiṃ kṛtvā daṇḍavat praṇanāma sā |
kṣamā'parādhaṃ svābhīṣṭaṃ prārthayat sā kumārikā || 37 ||
[Analyze grammar]

dundubhinā pravaktarhe lakṣmīnārāyaṇa prabho |
brahmagolokavaikuṇṭhavāsin śrīpuruṣottama || 38 ||
[Analyze grammar]

satyaṃ dadāsi bhaktāya yatheṣṭaṃ vratakāriṇe |
tadā mahyaṃ tathā dehi yathā'haṃ pravṛṇomi tat || 39 ||
[Analyze grammar]

kumārītvaṃ śāśvataṃ me rājasvalyaṃ kadāpi na |
aśuddhatvaṃ ca me māstu tathā satyapi me punaḥ || 40 ||
[Analyze grammar]

patimattvaṃ sumāṃgalyaṃ saubhāgyaṃ sarvadā'stu me |
sagarbhātvaṃ ca me māstu patnītve'pi kadācana || 41 ||
[Analyze grammar]

etadvai durlabhaṃ yāce viruddhaṃ sarvathā tanau |
yadi satyapravaktā tvaṃ hyekakālavrate kṛte || 42 ||
[Analyze grammar]

adhimāse pūjite ced dadāsi dehi me tathā |
anyathā dundubhiṃ deva mā pravādaya cā'nṛtam || 43 ||
[Analyze grammar]

chatraṃ dadāmi te nātha cāmare'pi dadāmi te |
pāduke te pradadāmi śayyāṃ dadāmi komalām || 44 ||
[Analyze grammar]

pādasaṃvāhanārthāya mā dadāmi samarpitām |
śaraṇāgatapāla tvaṃ bhaktavāñcchāprapūraka || 45 ||
[Analyze grammar]

puṣpāṃjaliṃ gṛhāṇaināṃ karaṃ gṛhāṇa vā na vā |
dehi madarthitaṃ nātha śāśvataṃ sukhadaṃ hi tat || 46 ||
[Analyze grammar]

kumārī naiva patnī syāt patnī syānna kumārikā |
patnītve bahavo doṣā mā spṛśeyuśca māṃ yathā || 47 ||
[Analyze grammar]

kumārītve'pi ye doṣā mā spṛśeyuśca māṃ yathā |
tathā dehi kṛpānātha satyārtho dundubhiryadi || 48 ||
[Analyze grammar]

kartuṃ cākartumevāpyanyathākartuṃ prabhostava |
kimapyaśakyaṃ nāstyevā'nyathā te dundubhirvṛthā || 49 ||
[Analyze grammar]

iti stutvā phalairyuktamarghyaṃ samarpya viṣṇave |
akṣatairvardhayāmāsa kumārī śāradā tataḥ || 50 ||
[Analyze grammar]

devaṃ tu dakṣiṇāṃ svīyasamarpaṇātmikāṃ hṛdi |
datvā visarjayāmāsa dhyāyamānā narāyaṇam || 51 ||
[Analyze grammar]

tāvannārāyaṇo lakṣmīpatiḥ śrīpuruṣottamaḥ |
ramāpatirhasanmandaṃ prāvirbabhūva cāgrataḥ || 52 ||
[Analyze grammar]

dakṣadoṣṇā'bhayadaśca vāmena mastake spṛśan |
uvāca śāradaṃ kinte manasyasti prakāśaya || 53 ||
[Analyze grammar]

pūjayā te prasanno'smi viśvāsavratacāriṇi |
subhru viśvāsapāśena baddho'smi sarvadā tvayā || 54 ||
[Analyze grammar]

dātuṃ sarvaṃ samartho'smi tathāpi śṛṇu me vacaḥ |
kumārītvaṃ ca patnītvaṃ naikatra kvāpi dṛśyate || 55 ||
[Analyze grammar]

anyataraṃ tayostasmād vṛṇu tubhyaṃ dadāmyatha |
kumārītvaṃ kalakāya loke tvājīvanaṃ bhavet || 56 ||
[Analyze grammar]

tasmāt patnītvamevātra vṛṇu saubhāgyadaṃ dade |
anyaccāpi ca te kāmyaṃ dadāmi vṛṇu kanyake || 57 ||
[Analyze grammar]

strīrājyaṃ vā mahadrājyaṃ māyārājyaṃ dadāmi te |
viruddhaṃ mā vṛṇu kanye brūhi vicārya mā ciram || 58 ||
[Analyze grammar]

ityāśrutya harervākyaṃ śāradā prāha keśavam |
bhakteṣṭapūraka svāmiṃstavoddhoṣānmayā'rthitam || 59 ||
[Analyze grammar]

svasatyarakṣaṇārthāya yathecchasi tathā kuru |
nahi bhakte tvāgrahaḥ syādāgrahī nahi bhaktimān || 60 ||
[Analyze grammar]

ahaṃ tava prapannā'smi bhaktacintāṃ hara prabho |
tavā'smi tava bhaktā'smi pādayoḥ patitā tava || 61 ||
[Analyze grammar]

nārīduḥkhāni me mā syuriti bhakteṣṭamāvaha |
ityarthitaśca dṛṣṭaśca spṛṣṭo nataḥ kṛtādaraḥ || 62 ||
[Analyze grammar]

pūjito bhojitastatrātyantapremṇā vilokitaḥ |
bhaktārtihā prabhuḥ svabhaktāyāḥ kṛte vyacintayat || 63 ||
[Analyze grammar]

kathamasyā manobhīṣṭaṃ pradātavyaṃ bhavediti |
kayā rītyā pūraṇīyo bhavenmanoratho'pi ca || 64 ||
[Analyze grammar]

dadāmyasyai mahāsiddhiṃ vyāpyavyāpakarūpiṇīm |
naikarūpabhavitrīṃ ca divyāṃ siddhiṃ dadāmi ha || 65 ||
[Analyze grammar]

iti saṃkalpya bhagavān dadau śaṃkhajalaṃ mukhe |
tāvatsā sarvasāmarthyanidhirūpā babhūva vai || 66 ||
[Analyze grammar]

bhagavāṃstu tataḥ prāha śārade śāradātmikā |
divyarūpā mama patnī sadā vaikuṇṭhavāsinī || 67 ||
[Analyze grammar]

garbhādidoṣaśūnyā tvaṃ bhavasīti vibhāvaya |
dattaṃ madīyapatnītvaṃ yaunamālinyavarjitam || 68 ||
[Analyze grammar]

malamūtrādyanāspṛṣṭaṃ divyaṃ rūpaṃ sadā'stu te |
atha rūpaṃ dvitīyaṃ tvaṃ gṛhāṇa vāṅmayaṃ priye || 69 ||
[Analyze grammar]

kumārībhāvasampannaṃ sarasvatīsvarūpakam |
dadāmi tādṛśaṃ rūpaṃ sukumāraṃ tathā bhava || 70 ||
[Analyze grammar]

gaccha tena svarūpeṇa vedhodvārā prajāsu vai |
vyāpakaṃ te svarūpaṃ syāṃ vāṇīrūpaṃ mukhe mukhe || 71 ||
[Analyze grammar]

kumārītvaṃ sadā tatra svarūpe te'stu śārade |
antarmukhapracāritve tvarājasvalyamastu te || 72 ||
[Analyze grammar]

sāttvikatvaṃ kumārītvaṃ sarvadā tattathā'stu te |
atha tṛtīyarūpega kenacitsanmiṣeṇa vai || 73 ||
[Analyze grammar]

sarasvatī nadīrūpā tvantarjalapravāhiṇī |
arajaskā kumārī tvaṃ sadā tiṣṭhatu śārade || 74 ||
[Analyze grammar]

cāñcalyaṃ ca bahirbhāvo rājasvalyaṃ ca mā'stu te |
pāvitryaṃ sarvadā te'stu ṛtudharmavivarjanam || 75 ||
[Analyze grammar]

rājasvalyaṃ vilīnaṃ te mālinyabhāvavarjitam |
bhavatācchārade kā'pyaśuddhirmāstu tvayi kvacit || 76 ||
[Analyze grammar]

sarvaiśvaryavatī pūjyā lokeṣu vyāpinī bhava |
lokānāṃ rājasaṃ pāpaṃ māstu tvayi sarasvati || 77 ||
[Analyze grammar]

bahirbhāve tvayi rājasvalyādi lokakṛd yadi |
dṛśyeta taddūṣaṇaṃ tu lokānāṃ na tu tat tvayi || 78 ||
[Analyze grammar]

rājasvalyakṛtaṃ pāpaṃ vaktṝṇāṃ syādaśuddhatā |
pāvitryaṃ sarvadā te'stu santu te divyasampadaḥ || 79 ||
[Analyze grammar]

kumārītvaṃ ca patnītvaṃ te'stu śuddhaṃ yathepsitam |
mama patnī śāradā tvaṃ kumārī brahmaputrikā || 80 ||
[Analyze grammar]

sarvaṃ dattaṃ mayā tubhyaṃ vad tvanyat kimicchasi |
ityuktā prāha sā devī mama pūjākṛtastu ye || 81 ||
[Analyze grammar]

sarasvatyāḥ śāradāyā nadyā vāṇyā upāsakāḥ |
vaikuṇṭhaṃ te samāyāntu svāminaste pratāpataḥ || 82 ||
[Analyze grammar]

adhimāsasya pañcamyāṃ prātaḥ sampūjya vai kramāt |
nārāyaṇaṃ yathā prāptā'smyahaṃ pūrṇamanorathā || 83 ||
[Analyze grammar]

tathā te pūjakāścādhimāsasya pūjakāstathā |
narā nāryaḥ samāyāntu vaikuṇṭhaṃ tava pādayoḥ || 84 ||
[Analyze grammar]

janmamṛtyujarāvyādhiduḥkhadāridryavarjiṃtam |
śāśvataṃ saccidānandasandohamūrtirājitam || 85 ||
[Analyze grammar]

tathāstviti prāha kurvan haridundubhighoṣaṇām |
sārthakā satyaphaladāṃ tvādhimāsasya puṣṭidām || 86 ||
[Analyze grammar]

adhimāso'pi tāṃ prāha bhaktā ye yā mayi tvayi |
teṣāṃ tāsāṃ samuddhartā tvahaṃ vai puruṣottamaḥ || 87 ||
[Analyze grammar]

doṣahartā sukhadātā mano'bhīṣṭapradastathā |
pāvayitā siddhidātā bhavāmyeva na saṃśayaḥ || 88 ||
[Analyze grammar]

śāradāyā idaṃ prārthya śroṣyanti ye tu durlabham |
paṭhiṣyanti ca vā teṣāṃ durlabhaṃ sulabhaṃ bhavet || 89 ||
[Analyze grammar]

apatarkyaṃ sutarkyaṃ syādaprāpyaṃ prāpyatāṃ vrajet |
abhāvyaṃ bhāvyatāṃ yāyādaniṣṭaṃ ceṣṭatāṃ vrajet || 90 ||
[Analyze grammar]

bhuvi svarge tathā'nyatra durlabhaṃ sulabhaṃ bhavet |
kṛṣṇanārāyaṇaḥ sākṣāllabhyetānyasya kā kathā || 91 ||
[Analyze grammar]

nārāyaṇaḥ svakṛpayā dadātyasya vai bahu |
adhimāsi kṛtasyātrā'saṃkhyaphalaṃ dadāti hi || 92 ||
[Analyze grammar]

labdha lakṣmi yathā devyā śāradāyā vicitrakam |
tathā vicitrāṃ bhuktiṃ ca muktiṃ ca labhate'rcakaḥ || 93 ||
[Analyze grammar]

japo homo vrataṃ dānaṃ dhyānaṃ mālā tapaḥ śrutam |
pañcamyāṃ tatkṛtaṃ sahasrādiguṇaṃ bhaviṣyati || 94 ||
[Analyze grammar]

ityuktvā śāradāṃ nītvā vaikuṇṭhaṃ harirāyayau |
sarasvatīsvarūpāṃ tāṃ prāhiṇod vaidhasīṃ prajām || 95 ||
[Analyze grammar]

amālinyaṃ pavitratvamarājasvalyamityapi |
patnīdharmā'nabhibhūtiḥ kaumārye ceti rakṣitam || 96 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīya saṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye vairājaputryāḥ śāradāyā adhikamāsapañcamyāṃ vratapūjanādikaraṇena nārāyaṇapatnītvaṃ pavitratvam arājasvalyaṃ kumārikātvam agarbhākatvaṃ sarasvatītā cetyādiprāptinirūpaṇādināmā saptanavatyadhikadviśatatamo'dhyāyaḥ || 1297 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 297

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: