Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 258 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
namo namaste govinda ṛṣikeśa janārdana |
sākṣinprayojaka svāminnārāyaṇa niyāmaka || 1 ||
[Analyze grammar]

dṛśyaprada dṛśerdātardraṣṭṛtvena vyavasthita |
bījapradāṃ'kurātman prastambapatrādiṣu sthita || 2 ||
[Analyze grammar]

kāṇḍanālasupuṣpastha bījātmaka namo'stu te |
phalaprada phale tiṣṭhan svayaṃ phalasi tadṛtau || 3 ||
[Analyze grammar]

karmabījaphalavyāpin vṛṣṭibīja namo'stu te |
vadā''śvinā'sitapakṣe kiṃnāmnyekādaśī bhavet || 4 ||
[Analyze grammar]

ko vidhiḥ kiṃ phalaṃ cāsyāḥ kīdṛśaṃ ca vrataṃ matam |
ko devaḥ pūjyate cātra dānādyaṃ pūjanādi kim || 5 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
āśvine kṛṣṇapakṣe'sti tvindirānāmanāmataḥ |
upendraḥ subhagāyuktaḥ pūjyo dūrvābhiratra vai || 6 ||
[Analyze grammar]

āmalakīphalaṃ cā'rghye śaṣkulī tu nivedane |
kanyādānaṃ pradhānaṃ ca pūjanaṃ sāṃgameva yat || 7 ||
[Analyze grammar]

pitṝṇāṃ tarpaṇaṃ mukhyaṃ kartavyaṃ tṛptidaṃ śubham |
agatīnāṃ gatikṛcca vrataṃ śrāddhādisaṃyutam || 8 ||
[Analyze grammar]

daśamyāmekabhukto'syā vratī brahmacaro bhavet |
bhūśāyī saṃyamī prātastvekādaśyāṃ vrataṃ caret || 9 ||
[Analyze grammar]

utthāya śrīhariṃ smṛtvā dhyātvā mūrtiṃ harestataḥ |
snātvā pūjāṃ prakuryācca naityikīṃ śuddhamānasaḥ || 10 ||
[Analyze grammar]

maṇḍapaṃ kārayitvā ca sarvatobhadramaṇḍale |
ghaṭaṃ suvarṇajanyaṃ vā tāmrajaṃ sthāpayennavam || 11 ||
[Analyze grammar]

pañcaratnasupallavaphalavāryambarānvitam |
ghaṭopari tilasthālīṃ sthāpayedvai prapūritām || 12 ||
[Analyze grammar]

pārśvetvāmānnamevātra pitṝṇāṃ tṛptidaṃ tathā |
jalaṃ tīrthāhṛtaṃ pātre sthāpayecca kuśāṃstathā || 13 ||
[Analyze grammar]

śarkarāphalapiṣṭādi vinyasyetpārśvatastadā |
mūrtiṃ ca kānakīṃ tatropendrasya subhagāyutām || 14 ||
[Analyze grammar]

indirāsahitāṃ tilasthālyāṃ saṃsthāpayedvratī |
gaṇeśaṃ pūjayitvā ca śaṃkhaṃ ghaṇṭāṃ ghaṭaṃ tathā || 15 ||
[Analyze grammar]

pūjayitvā tataḥ kṛṣṇaṃ hṛdi smṛtvā vicintayet |
mastake mastakaṃ cāstu netrādau harinetrakam || 16 ||
[Analyze grammar]

hṛdaye hṛdayaṃ cāstu hastādau tatkarādikam |
kaṭyādau tasya kaṭyādi pādayorharipatkajam || 17 ||
[Analyze grammar]

mamāṃgeṣu hareraṃgāni santvātmani keśavaḥ |
ityevaṃ sarvatobhāvāt devo bhūtvā'rcayeddharim || 18 ||
[Analyze grammar]

āvāhanādikaṃ kuryāt paṃcāmṛtābhiṣecanam |
śuddhodakā''plavanaṃ ca kārayitvā'mbarārpaṇam || 19 ||
[Analyze grammar]

keśaprasādhanādyaṃ cā'ttarasugandhikārcanam |
gulālakuṃkumā'bīracandanākṣatapūjanam || 20 ||
[Analyze grammar]

alaktakā''rdracūrṇādiraṃgakajjalaraṃjanam |
kuryāddevasya sarvāṃgeṣvatha bhūṣādi dhārayet || 21 ||
[Analyze grammar]

śṛṃgāraśobhitāṃ mūrtiṃ puṣpahārādibhistataḥ |
kaṭakamukuṭādyaiśca surūpairūpayedbahu || 22 ||
[Analyze grammar]

dhūpadīpasunaivedyajalatāmbūlacūrṇakam |
ārārtrikastutipradakṣiṇadaṇḍavadādikam || 23 ||
[Analyze grammar]

dakṣiṇā'kṣatakusumāṃjalidānaṃ kṣamāpanam |
vidhivatsarvatobhāvayuktena vratī cetasā || 24 ||
[Analyze grammar]

dadyāt kuryācca yadyogyaṃ yācetā'vighnatāṃ vrate |
pitṝnsmṛtvā pradadyācca prasādāḍhyajalāṃjalim || 25 ||
[Analyze grammar]

dadyāddānāni vai prātarmadhyāhne'pi prapūjayet |
bhojayed vividhānnāni devaṃ nārāyaṇaṃ tataḥ || 26 ||
[Analyze grammar]

madhyāhnottarakāle ca pitṝṇāṃ śrāddhamācaret |
pitṛtīrthena salilaṃ dadyāttattatsunāmabhiḥ || 27 ||
[Analyze grammar]

piṇḍān dadyāt phalānyanyat tṛptidaṃ cārpayet pitṝn |
sāyaṃ nīrājanaṃ kṛtvā pūjayetparameśvaram || 28 ||
[Analyze grammar]

bhojayed dugdhapākādi jalapānādi cārpayet |
rātrau jāgaraṇaṃ kuryātsādhusaṃgatimācaret || 29 ||
[Analyze grammar]

kathāṃ kuryāttathā bhaktācchṛṇuyācca paṭhecca vā |
nṛtyaṃ gītaṃ prakuryācca samutsāhamahotsavam || 30 ||
[Analyze grammar]

prātaḥ snātvā hariṃ dhyātvā pūjayitvā vidhānataḥ |
datvā naivedyamīśāya bhojayedvaiṣṇavāṃstataḥ || 31 ||
[Analyze grammar]

āśritān bhojayitvā ca sādhūn sādhvīrdvijāṃstataḥ |
pāraṇāṃ ca vratī kuryād dadyād dānāni pātrake || 32 ||
[Analyze grammar]

guruṃ ca mātaraṃ vṛddhān pitaraṃ pūjayetpatim |
āśīrvādāṃśca gṛhṇīyāt kuryātkāryaṃ svakaṃ tataḥ || 33 ||
[Analyze grammar]

evaṃ kṛte vrate lakṣmi vāñchitaṃ siddhyati dhruvam |
pitṛtṛptikaraṃ bhojyaṃ jalaṃ vastrādi dāpayet || 34 ||
[Analyze grammar]

pitruddhārakaraṃ dānaṃ gavāṃ tvanyacca kārayet |
gṛhodyānapaśukṣetrakanyāvidyāsuvāhanam || 35 ||
[Analyze grammar]

svarṇaratnavibhūṣānnavividhopaskarānvitam |
dāpayet pitṛsantuṣṭibuddhyaiva śraddhayā vratī || 26 ||
[Analyze grammar]

gurave haraye dadyāt pitṛmuktikaraṃ bhavet |
bhuktidānmuktidaṃ śreṣṭhaṃ tato muktidamācaret || 37 ||
[Analyze grammar]

yasmādyasya bhavedicchāśāntyarthaṃ vāñchanā tvati |
tena tasya prakartavyā vāñchāyāḥ śāntiranyathā || 38 ||
[Analyze grammar]

vaiparītyaṃ bhavet pitratṛptito vaṃśajasya vai |
tasmātkāmaphalaṃ cā'pyakāmaphalakamityapi || 39 ||
[Analyze grammar]

kuryādvai vaṃśajaḥ pitṛtṛptyarthaṃ kāla āgate |
iṣakṛṣṇe vrate kuryād viśeṣaphalatṛptikṛt || 40 ||
[Analyze grammar]

svalpaṃ vā vipulaṃ vāpi dadyāt tattatsunāmabhiḥ |
paralokagatānāṃ tatsukhadaṃ bhavati dhruvam || 41 ||
[Analyze grammar]

pitaro yadi muktisthāstadā kartuḥ phalaṃ matam |
kṛtaṃ na niṣphalaṃ yāyāditi kṛtvā''cared budhaḥ || 42 ||
[Analyze grammar]

bījaṃ vai cāṃkuraṃ dadyātpatraṃ puṣpaṃ phalaṃ jalam |
na yāti niṣphalaṃ kṣetre śraddhāvāryabhiṣecanam || 43 ||
[Analyze grammar]

uṣare kṣīyate bījaṃ kṣetre pātre na naśyati |
tīrthe pātre satpuruṣe kṣiptaṃ dhruvaṃ prarohati || 44 ||
[Analyze grammar]

vrate pātre harau dadyād kṣiptaṃ cāpi na niṣphalam |
tasmātsvalpaṃ bahulaṃ vā phalasandhānavarjitam || 45 ||
[Analyze grammar]

dadyātpratiphalatyeva haryanugrahakāraṇāt |
śṛṇu lakṣmi kathāṃ ramyāṃ vratena pitṛtṛptidām || 46 ||
[Analyze grammar]

adhoyonigatānāṃ tu pitṝṇāṃ gatidāyinī |
indiraikādaśī śreṣṭhā vājapeyaphalapradā || 47 ||
[Analyze grammar]

indrasenena vai rājñopoṣitā pitṛtāraṇī |
nārmadākhye mahārāṣṭre candrāvatīpurīpatiḥ || 48 ||
[Analyze grammar]

indrasenākhyanṛpatirbabhūva prākkṛte yuge |
dharmeṇa pālayāmāsa prajāḥ putrānivaurasān || 49 ||
[Analyze grammar]

putrapautrasamāyukto dhanadhānyasamanvitaḥ |
gajavājiyānayukto viṣṇubhaktiparāyaṇaḥ || 50 ||
[Analyze grammar]

japan śrīharināmāni muktidāni tu sarvadā |
kālaṃ nayati bhaktyaivā'dhyātmadhyānavicintakaḥ || 51 ||
[Analyze grammar]

tasyaikadā gṛhe śāntyā''sīnasya purato muniḥ |
nārado vyomamārgeṇā'vatīrya samupasthitaḥ || 52 ||
[Analyze grammar]

āgataṃ nāradaṃ vīkṣya pratyutthāya kṛtāṃjaliḥ |
kṛtātithyaṃ muniṃ bṛṣyāsane ramye nyaveśayat || 53 ||
[Analyze grammar]

provāca svāgataṃ te'haṃ karomi brahmavittama |
adya me saphalaṃ rājyaṃ janma karma kulaṃ dhanam || 54 ||
[Analyze grammar]

dānaṃ kraturjapo homaḥ svādhyāyaḥ saphalā mama |
tvatprasādānmuniśreṣṭha bhāgyaṃ dhanyatamaṃ mama || 55 ||
[Analyze grammar]

sutapraputradārādidāsadāsīśatāni me |
gajavājivāhanāni saphalāni tavā''gamāt || 56 ||
[Analyze grammar]

sādhorvai darśanaṃ puṇyaṃ sparśanaṃ pāpanāśakam |
sevanaṃ svargadaṃ divyamokṣadaṃ tvātmano'rpaṇam || 57 ||
[Analyze grammar]

yeṣāṃ gṛhe na sādhūnāṃ caraṇadhūlikārajaḥ |
tāni śmaśānatulyāni bhavanāni gṛhāṇi ca || 58 ||
[Analyze grammar]

tāritaṃ mama sambandhikuṭumbaṃ sarvameva yat |
prasādaṃ kuru devarṣe nispṛhā''gamakāraṇam || 59 ||
[Analyze grammar]

nāradaḥ prāha rājarṣe śṛṇu vismayakārakam |
brahmalokādahaṃ prāpto yamalokaṃ mahīpate || 60 ||
[Analyze grammar]

dharmeṇa satkṛto bhaktyā hyupaviṣṭo varāsane |
dharmarājaṃ satyaśīlā dhārmikāḥ samupāsate || 61 ||
[Analyze grammar]

teṣāṃ sadasi pṛṣṭhasthaṃ nistejaskaṃ sthitaṃ tava |
pitaraṃ prahasantyanye bahupuṇyātimāninaḥ || 62 ||
[Analyze grammar]

sabhāyāṃ śrāddhadevasya prāha mahyaṃ pitā tava |
sandeśaṃ duḥkhanāśāya taṃ nibodha mahīpate || 63 ||
[Analyze grammar]

indrasena iti khyātaṃ candrāvatyā nṛpaṃ sutam |
brahman kathaya sandeśaṃ pitā te candrasenakaḥ || 64 ||
[Analyze grammar]

tiṣṭhati dharmarājasya nagaryāṃ puṇyapuṃjataḥ |
dānaṃ bahukṛtaṃ tena na kṛtaṃ vratameva yat || 65 ||
[Analyze grammar]

tena puṇyena dharmasya nagaryāmasti saṃsthitaḥ |
vratapuṇyena vidhuro nistejasko'tipṛṣṭhagaḥ || 66 ||
[Analyze grammar]

niṣīdati sabhāyāṃ vai cātiduḥkhānvitaḥ sadā |
tasmāt kuryād vrataṃ caikādaśyā uddiśya māṃ sutaḥ || 67 ||
[Analyze grammar]

mokṣaṃ kuryātsa me putra indirāpuṇyadānataḥ |
ityukto'haṃ samāyātaḥ samīpaṃ tava bhūpate || 68 ||
[Analyze grammar]

piturmokṣakṛte rājannindirāvratamācara |
tvatpitā tena puṇyena vaikuṇṭhaṃ yāsyati dhruvam || 69 ||
[Analyze grammar]

śrutvā pituḥ sa sandeśaṃ nāradaṃ pṛṣṭhavān vratam |
vidhinā kena kartavyaṃ kasmin pakṣe tithau tathā || 70 ||
[Analyze grammar]

nāradaḥ prāha rājānamāśvinā'sitapakṣake |
daśamyāṃ prātarutthāya smṛtvā kṛṣṇaṃ tataḥ param || 71 ||
[Analyze grammar]

snātvā devaṃ pūjayitvā madhyāhne snānamācaret |
datvā haraye naivedyamekabhuktaṃ samācaret || 72 ||
[Analyze grammar]

sāyaṃ snātvā hariṃ dhyātvā rātrau bhūmau śayīta ca |
ekādaśyāṃ prabhāte'yaṃ vratī nidrāṃ vihāya vai || 73 ||
[Analyze grammar]

smṛtvā dhyātvā hariṃ nāma raṭan śaucādikaṃ caret |
mukhaprakṣālanaṃ kuryājjalairdvādaśadhā muhuḥ || 74 ||
[Analyze grammar]

snānaṃ tīrthajalaiḥ kuryād devapūjāṃ samācaret |
harermūrtiṃ namaskṛtyā''camanādigrahottaram || 75 ||
[Analyze grammar]

ṣoḍaśopaskaraiḥ kṛṣṇamupendraṃ pūjayed vratī |
upavāsasya niyamaṃ gṛhṇīyācca tadagrataḥ || 76 ||
[Analyze grammar]

adya sthitvā nirāhāraḥ sarvabhogavivarjitaḥ |
śvo bhokṣye puṇḍarīkākṣa vrataṃ pūrṇaṃ kuru prabho || 77 ||
[Analyze grammar]

evaṃ niyamamāsthāya sarvatobhadramaṇḍale |
ghaṭe kṛṣṇaṃ sthāpayitvā mahāpūjanamācaret || 78 ||
[Analyze grammar]

samāpya vidhinā pūjāṃ nīrājayecca bhojayet |
madhyāhnepi svayaṃ snātvā śrīhariṃ bhojayettathā || 79 ||
[Analyze grammar]

nīrājayet svāpayeccotthāpayet pāyayejjalam |
vījayenmardayennāthaṃ sukhayediṣṭadānakaiḥ || 80 ||
[Analyze grammar]

śālagrāmaśilāgre ca śrāddhaṃ kuryād yathāvidhi |
pitṝṇāṃ prītaye śrāddhaṃ kuryāt śraddhāsamanvitaḥ || 81 ||
[Analyze grammar]

godhūmacūrṇairyacchrāddhaṃ kṛtaṃ tanmadhyamaṃ bhavet |
yavairvrīhitilairmāṣairgodhūmaiścaṇakaistathā || 82 ||
[Analyze grammar]

śrāddhaṃ kṛtaṃ bhavecchreṣṭhaṃ kartavyaṃ vratinā tu taiḥ |
śrāddhaṃ kṛtvā vratinā na bhoktavyaṃ pitṛsevitam || 83 ||
[Analyze grammar]

vratarakṣaṇalābhāya ghrātavyameva cārpitam |
paitryamannaṃ samāghrāya gave dadyādvicakṣaṇaḥ || 84 ||
[Analyze grammar]

rātrau mahārcanaṃ kuryājjāgaraṃ sotsavaṃ tathā |
dvādaśyāṃ prātarevā'yaṃ snātvā samarcya mādhavam || 85 ||
[Analyze grammar]

naivedyaṃ phalatāmbūle tvarpayitvā tato vratī |
ārārtrikādikaṃ kṛtvā kṣamāyācanikāṃ tathā || 86 ||
[Analyze grammar]

dadyād dānāni bhūrīṇi brāhmaṇādīn prabhojayet |
sādhūnsādhvīrbhojayecca bandhūn dauhitraputrakān || 87 ||
[Analyze grammar]

bhojayitvā ca dīnāndhān svayaṃ bhuñjīta vāgyataḥ |
anena vidhinā rājan kuru vratamatandritaḥ || 88 ||
[Analyze grammar]

viṣṇulokaṃ prayāsyanti pitarastava bhūpate |
ityuktvā nṛpatiṃ lakṣmi nārado'ntaradhīyata || 89 ||
[Analyze grammar]

yathoktavidhinā hīndrasenaścakāra tadvratam |
antaḥpureṇa sahitaḥ putrabhṛtyasamanvitaḥ || 90 ||
[Analyze grammar]

kṛte vrate gavāṃ dāne puṣpavṛṣṭirabhūd divaḥ |
puṇyārpaṇe kṛte cendrasenasya janakaḥ khalu || 91 ||
[Analyze grammar]

candrasenastathā'nye tatpitaro'pi vyavasthitāḥ |
garuḍasthā vimānasthā yayurvai viṣṇumandiram || 92 ||
[Analyze grammar]

indraseno'pi kṛtvā tadvrataṃ vaiṣṇavapālitāḥ |
rājyaṃ tvakaṇṭakaṃ bhuktvā datvā jyeṣṭhasutāya ca || 93 ||
[Analyze grammar]

mahīsenāya tatpaścājjagāma tridivaṃ svayam |
tatra puṇyaṃ samāpyaiva vaikuṇṭhamagamaddhi saḥ || 94 ||
[Analyze grammar]

ityevaṃ vratamāhātmyaṃ lakṣmi te kathitaṃ mayā |
paṭhanācchravaṇāccāpi vratapuṇyaṃ bhavedapi || 95 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne āśvinakṛṣṇendiraikādaśīvratamāhātmyam indrasenanṛpapitṛcandrasenaprabhṛtīnāṃ pitṝṇāṃ vratapuṇyabalād yamalokānmokṣaṇamityādinirūpaṇanāmā'ṣṭapaṃcāśadadhikadviśatatamo'dhyāyaḥ || 258 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 258

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: