Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 259 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 259
śrīlakṣmīruvāca |
sarvapuṇyamayo devastvameva bhagavān svayam |
dadāsi karuṇāsindhuḥ phalāni karmaṇāṃ yathā || 1 ||
[Analyze grammar]
tvāṃ vismṛtyā'nutiṣṭhanti kurvanti mānavāstu yat |
tatphalaṃ labhyate cātra paratra bhayayuk tu taiḥ || 2 ||
[Analyze grammar]
tvāṃ smṛtvā ye'nutiṣṭhanti kurvanti yāni yāni vai |
tatphalaṃ nirguṇaṃ nityānandamokṣātmakaṃ tvayā || 3 ||
[Analyze grammar]
dayite bhagavaṃstasmai śaraṇāgatiśāline |
evaṃ phalapradātā'si sarvakarmamayo'si yat || 4 ||
[Analyze grammar]
sarvajño'si kṛpāṃ kṛtvā vada me parameśvara |
āśvinaśuklapakṣe tu kiṃnāmnyekādaśī bhavet || 5 ||
[Analyze grammar]
ko devastatra saṃpūjyaḥ ko vidhiḥ kiṃphalaṃ tathā |
kiṃ dānaṃ tatra dātavyaṃ vada sarvaṃ hare'tra me || 6 ||
[Analyze grammar]
śrīnārāyaṇa uvāca |
iṣaśuklaikādaśī tu nāmnā pāśāṃkuśā matā |
sarvapāpaharā puṇyapradā mokṣapradā tathā || 7 ||
[Analyze grammar]
padmanābhaḥ padmavatyā saha pūjyo'tra bhaktitaḥ |
śamīpatrāṇi pūjāyāmarghye kāmaphalaṃ matam || 8 ||
[Analyze grammar]
śālipākastu naivedye dāne taṇḍulamodakāḥ |
sarvābhīṣṭaphalaprāptyai sarvaṃ deyaṃ janārdane || 9 ||
[Analyze grammar]
tapastaptvā cātitīvraṃ ciraṃ muniryatendriyaḥ |
yatphalaṃ samavāpnoti tannatvā padmanābhakam || 10 ||
[Analyze grammar]
bahupāpāni kṛtvāpi mohito mānavo vrate |
padmanābhaṃ hariṃ natvā na yāti narakaṃ hi saḥ || 11 ||
[Analyze grammar]
pṛthivyāṃ tīrthamātrāṇi puṇyānyāyatanāni ca |
kṛtāni tena sarvāṇi padmanābhaprapūjanāt || 12 ||
[Analyze grammar]
devadevaṃ padmanābhaṃ ye prapannā janārdanam |
na teṣāṃ yamalokasya yātanā'sti kadācana || 13 ||
[Analyze grammar]
ekāmekādaśīṃ kṛtvā prasaṃgenāpi mānavaḥ |
yadyapi ghorapāpastho na yāti yamayātanām || 14 ||
[Analyze grammar]
nedṛśaṃ pāvanaṃ kiñcit triṣu lokeṣu vidyate |
yādṛśī padmanābhasyaikādaśī pāpanāśinī || 15 ||
[Analyze grammar]
tāvatpāpāni vai vyaktau nirbhayāni vasanti hi |
yāvannopāvasetprāṇī padmanābhadinavrate || 16 ||
[Analyze grammar]
aśvamedhasahasrāṇi rājasūyaśatāni ca |
ekādaśyupavāsasya kalāṃ nārhanti ṣoḍaśīm || 17 ||
[Analyze grammar]
naikādaśīsamaṃ loke pāpakṣālanakārakam |
svargamokṣapradaṃ tvatra dhanamitrādidāyakam || 18 ||
[Analyze grammar]
śarīrārogyadaṃ dārāsutaputrīkulapradam |
vyājenāpi kṛtaṃ yena na sa yāti yamālayam || 19 ||
[Analyze grammar]
na gaṃgā na gayā lakṣmi na kāśī na ca puṣkaram |
na cāpi kauravaṃ kṣetraṃ śreṣṭhaṃ puṇyaṃ harerdināt || 20 ||
[Analyze grammar]
rātrau jāgaraṇaṃ kāryaṃ hareḥ kāryaṃ mahārcanam |
nirjalaṃ cāpi kartavyaṃ harerdine hyupoṣaṇam || 21 ||
[Analyze grammar]
tena vai labhyate lakṣmi śāśvataṃ dhāma vai mama |
daśaiva mātṛpakṣīyāḥ pitṛpakṣasthitā daśa || 22 ||
[Analyze grammar]
daśa patnīpakṣagatā uddharanti vratād dhruvam |
caturbhujā divyarūpā garuḍāṃ'sakṛtā''sanāḥ || 23 ||
[Analyze grammar]
sragviṇaḥ pītavastrāste viṣṇutulyaparākramāḥ |
nāryo lakṣmīsamā bhūtvā prayānti harimandiram || 24 ||
[Analyze grammar]
bālatve yauvane vāpi vārdhakye pāravaśyake |
upoṣyaikādaśīṃ dehī naiti pāpo'pi durgatim || 25 ||
[Analyze grammar]
pāśāṃkuśāmupoṣyaiva harerlokaṃ prayāti vai |
datvā hematilān gāśca jalamannaṃ tathā'mbaram || 26 ||
[Analyze grammar]
upānacchatramanyadvā yamalokaṃ na paśyati |
puṇyavratavihīnasya jīvanaṃ niṣphalaṃ matam || 27 ||
[Analyze grammar]
yasya puṇyavihīnāni dinānyāyānti yānti ca |
sa lohakārabhastreva śvasannapi na jīvati || 28 ||
[Analyze grammar]
snānaṃ dānaṃ japaṃ homaṃ dhyānaṃ satrādikaṃ tathā |
samācaran yathāśakti hyavandhyaṃ divasaṃ nayet || 29 ||
[Analyze grammar]
dīrghāyuṣo dhanāḍhyāśca kulīnā rogavarjitāḥ |
dṛśyante mānavā loke puṇyakartāra īdṛśāḥ || 30 ||
[Analyze grammar]
tasmād vrataṃ prakartavyaṃ pāśāṃkuśādinātmakam |
daśamyāmekabhuktaḥ syād brahmacārī bhavettathā || 31 ||
[Analyze grammar]
bhūśāyī syānniśi prātaḥ snātvā svanaityakārcanam |
kuryāt ṣoḍaśasaṃcārairarthayed vratapūrṇatām || 32 ||
[Analyze grammar]
maṇḍalaṃ sarvatobhadraṃ kārayetsaptadhānyakaiḥ |
madhye ghaṭaṃ vāripūrṇaṃ paṃcaratnasamanvitam || 33 ||
[Analyze grammar]
dhanapūrṇaṃ ca vā kṛtvā savastraṃ saphalaṃ nyaset |
ghaṭopari tilasthālīṃ sthāpayetkānakīṃ śubhām || 34 ||
[Analyze grammar]
mūrtiṃ śrīpadmanābhasya padmāvatyanvitāṃ śubhām |
pāśāṃkuśāsahitāṃ ca sthāpayedarcayettathā || 35 ||
[Analyze grammar]
āvāhanādikaṃ kṛtvā paṃcāmṛtādibhistataḥ |
tīrthajalairhariṃ saṃsthāpayed vastrāṇi dhārayet || 36 ||
[Analyze grammar]
candanā'ttarasaugandhyaṃ tvarpayetkajjalādikam |
puṣparatnasuvarṇādihārābhūṣāḥ samarpayet || 37 ||
[Analyze grammar]
bhojanaṃ vividhaṃ dadyājjalaṃ miṣṭaṃ samarpayet |
mukhavāsaṃ phalaṃ datvā nīrājayennamenmuhuḥ || 38 ||
[Analyze grammar]
stutvā pradakṣiṇādaṇḍavataḥ kṛtvā'rthayetkṣamām |
dhūpadīpādisaṃjuṣṭe dolāṃ vyomni prabandhayet || 39 ||
[Analyze grammar]
hariṃ saṃsthāpayettatra madhyāhne'pi subhojayet |
tāmbūlajalapānādi datvā sāyaṃ tathā''caret || 40 ||
[Analyze grammar]
ṣoḍaśopaskaraiḥ kṛṣṇaṃ samarcyārārtrikādikam |
kuryātsarvaṃ suvidhinā bhojyaṃ peyaṃ samarpayet || 41 ||
[Analyze grammar]
rātrau jāgaraṇaṃ kuryād bhāgavateṣu saṃsthitaḥ |
nartanaṃ gāyanaṃ gītaṃ kīrtanaṃ smaraṇaṃ tathā || 2 ||
[Analyze grammar]
vandanaṃ caraṇāṃgānāṃ mardanaṃ sevanādikam |
kuryātprātarhariṃ dhyātvā snātvā saṃpūjya keśavam || 43 ||
[Analyze grammar]
bhojayedbhagavantaṃ ca tāmbūlaṃ jalamarpayet |
sādhūn sādhvīḥ svāśritāṃśca bhojayenmānayettataḥ || 44 ||
[Analyze grammar]
vṛddhānnatvā hariṃ smṛtvā kṛtvā paṃcamakhān pṛthak |
tato vai pāraṇāṃ kuryād dadyād dānāni bhāvataḥ || 45 ||
[Analyze grammar]
evaṃ vrataṃ samāpyaiva dvādaśyāṃ vai hariṃ bhajet |
bhavapāśavināśo'sya vratino bhavati dhruvam || 46 ||
[Analyze grammar]
śṛṇu lakṣmi kathāṃ divyāṃ yamapāśavimocanīm |
āsītpūrve kṛtayuge vāmadevābhidhaḥ ṛṣiḥ || 47 ||
[Analyze grammar]
āsan śiṣyā aneke'sya brahmavettṛsamagragāḥ |
munayastyāginaścānye gṛhasthā brahmavittamāḥ || 48 ||
[Analyze grammar]
snānaṃ sandhyāṃ japaṃ homaṃ svādhyāyaṃ pitṛtarpaṇam |
kurvanti sma ravau prāpte ratāḥ prāptaḥ svakarmasu || 49 ||
[Analyze grammar]
ekasteṣu karmakāṇḍī ṛṣirvedaśirā iti |
nāmnā'bhavatsuvaidikakriyāniṣṇāta eva ca || 50 ||
[Analyze grammar]
cāturmāsyaṃ vratī kandāhāraṃ kurvannināya saḥ |
kandavikṛtijanyo vai rogastasyodare'bhavat || 51 ||
[Analyze grammar]
jāṭharasyātimandatvamāntrāṇāmuṣṇaphullatā |
apācanaṃ bhavatyasya yatkiṃcidbhakṣitaṃ bhavet || 52 ||
[Analyze grammar]
evaṃ śarīrakṣīṇatve'śaktiḥ samyag vyavardhata |
ālasyaṃ snānagāyatrījapapūjādike'bhavat || 53 ||
[Analyze grammar]
evaṃ nityaṃ kṣīṇabhāvāt tyaktvā snānaṃ ca pūjanam |
śūdravad vartayandehayātrāṃ karoti vai muniḥ || 54 ||
[Analyze grammar]
karmatyāgena ca vedaśirasaḥ pratyavāyakam |
jātaṃ tatpratyavāyena puṇyaṃ vai kṣīṇatāṃ gatam || 55 ||
[Analyze grammar]
āyuṣyāntaḥ samāyāto yāmyā netuḥ samāgatāḥ |
vedaśirāstadā samyagākulo hyavadattu tān || 56 ||
[Analyze grammar]
kathaṃ me yamadūtānāṃ darśanaṃ kena karmaṇā |
pratyūcuryamadūtāstaṃ vedakarma vihāya vai || 57 ||
[Analyze grammar]
yatheṣṭaṃ vartase tvaṃ yatphalaṃ tad yāmyavāsadam |
utpathapratipannasya brāhmaṇasya yamālayaḥ || 58 ||
[Analyze grammar]
prāyaścittārthamevāsti bhuṃkṣva tatpratyavāyakam |
uktvaivaṃ bedaśirasaṃ yayurnītvā yamagṛham || 59 ||
[Analyze grammar]
yamarājastadīyaṃ vai dṛṣṭvā karma yathārthataḥ |
citraguptaṃ tadā prāha pratyavāyo'sya vai mahān || 60 ||
[Analyze grammar]
adhītavedavismārātmakaṃ yatpātakaṃ mahat |
brahmahatyāsamaṃ proktaṃ pāśairbadhvā hi nīyatām || 61 ||
[Analyze grammar]
pātyatāṃ narake brahmaghātināṃ kālasūtrake |
asipatravane tvenaṃ nītvā saṃpraharantvapi || 62 ||
[Analyze grammar]
ityuktvā virarāmā'sau yamarājastu nītikṛt |
vedaśirāstadā prāha yamarājaṃ subuddhimān || 63 ||
[Analyze grammar]
āpatkāle śarīrasya mayā vedastu vismṛtaḥ |
tyaktaṃ karmā'pyaśaktyā vai kathaṃ me narakaṃ bhavet || 64 ||
[Analyze grammar]
āpatkālasya dharmā vai nā'dharmagaṇanāṃ gatā |
tasmātpāpaṃ na me tvasti nāsti me yamapūrakam || 65 ||
[Analyze grammar]
dharmarājastataḥ prāha yāvadrāgo'pi vidyate |
tāvadāpatkṛto dharmo rugṇā'bhāve sa no mataḥ || 66 ||
[Analyze grammar]
svalpāpadi bahutyāgaḥ sa tvadharmo mahānmataḥ |
na te'sti tādṛśo rogo yena noccāritā śrutiḥ || 67 ||
[Analyze grammar]
vismṛtā ca tvayā tvālasyena vai sakalā śrutiḥ |
pratyavāyastato jātastyaktaṃ karmāpi sarvathā || 68 ||
[Analyze grammar]
yathāśaktiprakartavyaṃ brāhmaṇena vijānatā |
sujānatā tadā sarvaṃ tyaktavyaṃ saṃbhavet katham || 69 ||
[Analyze grammar]
tasmādālasyadoṣeṇa karmadharmātivarjitaḥ |
cyuto brahmakriyāmārgād daṇḍamarhati sarvathā || 70 ||
[Analyze grammar]
tadā vedaśirāstatra mānase'cintayadgurum |
vāmadevaṃ mahābrahmāvatāraṃ so'pi cāyayau || 71 ||
[Analyze grammar]
dharmarājena tu tadā satkṛto vāmadevakaḥ |
niṣasādā''sane datte śiṣyeṇāpi namaskṛtaḥ || 72 ||
[Analyze grammar]
vāmadevena sarvaṃ tatkarma yamamukhācchrutam |
pratyavāyātmakaṃ tathyaṃ vinā daṇḍaṃ na naśyati || 73 ||
[Analyze grammar]
vāmadevaḥ kṛpālurvai cintayāmāsa tatkṛte |
yathā daṇḍo na bhoktavyaḥ karmāpi niṣphalaṃ bhavet || 74 ||
[Analyze grammar]
tādṛśaṃ cintayitvaiva kathayāmi taredayam |
vilokya sarvatastatra prāha śiṣyaṃ yamaṃ tathā || 75 ||
[Analyze grammar]
śṛṇutaṃ dvāvapi śiṣyau yama vedaśirastathā |
vrataṃ cāsti mahatkālasūtrāsipatranāśakam || 76 ||
[Analyze grammar]
āśvinaśuklaikādaśikāvrataṃ balavanmattam |
brahmahatyādipāpānāṃ tatsamānāṃ ca nāśakam || 77 ||
[Analyze grammar]
kartavyaṃ śraddhayā'nena prāyaścittaṃ kṛtaṃ bhavet |
evamekādaśīnāmamātraśravaṇatastadā || 78 ||
[Analyze grammar]
bratasaṃkalpataścāpyāyuṣyaṃ susandhitaṃ punaḥ |
guroścāpi pratāpena punarāyuṣyamāptavān || 79 ||
[Analyze grammar]
gṛhītvā''tīthyasatkāraṃ yayaturyatra vai śavam |
śiṣyaṃ praveśayāmāsa guruḥ prāha tato vratam || 80 ||
[Analyze grammar]
snātvā guroḥ pūjanaṃ ca kṛtvā svāsthyena saṃsthitaḥ |
āgataṃ ceṣaśuklaikādaśīvrataṃ kṛtaṃ tataḥ || 81 ||
[Analyze grammar]
vedavismaraṇotpannapāpadhvaṃso'pyabhūt kṣaṇāt |
karmatyāgādipāpānāṃ bhasmabhāvo'bhavattadā || 82 ||
[Analyze grammar]
tato vedaśirā dīrghamāyuṣyaṃ cāptavān śubham |
gurorbalāttu karaṇādekādaśīvratasya vai || 83 ||
[Analyze grammar]
yamapāśavināśo'syā'bhavatsevāvratena ca |
iyamekādaśī tasmātpāśānāmaṃkuśaṃ matam || 84 ||
[Analyze grammar]
kariṇāmaṃkuśaṃ yadvat tathā pāśāṃkuśāvratam |
kartavyaṃ yamapāśānāṃ nāśanāya janaiḥ śubham || 85 ||
[Analyze grammar]
svargamokṣapradaṃ sarvasampatkaraṃ sukhapradam |
ārogyadaṃ trividhānāṃ tāpānāṃ śamanaṃ param || 86 ||
[Analyze grammar]
vāsanāpāśabandhānāṃ nāśakaṃ pāpanāśakam |
dehadaihikapāśānāṃ nāśakaṃ vipadāṃ tathā || 87 ||
[Analyze grammar]
ahaṃmamatvapāśānāṃ dhvaṃsakaṃ dveṣarāgayoḥ |
śamanaṃ subhagadātṛ dārāpatitvadāyakam || 88 ||
[Analyze grammar]
kleśadāvānalaśāntikaraṃ śāśvatadhāmadam |
hareryogapradaṃ vaikuṇṭhadaṃ golokadaṃ tathā || 89 ||
[Analyze grammar]
pāśāṃkuśāvrataṃ lakṣmi prakartavyaṃ prayatnataḥ |
paṭhanācchravaṇāccāpi vratapuṇyapradaṃ hi tat || 90 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne āśvinaśuklapāśāṃkuśaikādaśīvratamāhātmyaṃ vāmadevarṣiśiṣyavedaśiraso'jīrṇarogādālasyena dharmakarmādivarjanātpātakabalena yamalokaprāptau smṛtaguruvāmadevopasthityā vratena ca yamapāśavimokṣaṇamityādi nirūpaṇanāmā ekonaṣaṣṭyadhikadvipañcā |
śattamo'dhyāyaḥ || 259 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 259
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!