Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 201 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
upabarhaṇagandharvo yogamāsthāya mṛtyave |
yadā''sanaṃ prasaṃkalpya saṃsthito'bhūttadā hi saḥ || 1 ||
[Analyze grammar]

vīṇāṃ tritantrīṃ duṣprāpyāṃ vāmaskandhe nidhāya ca |
śuddhasphaṭikamālāṃ ca sandhṛtvā dakṣiṇe kare || 2 ||
[Analyze grammar]

saṃjalpannakṣaraṃ brahma kṛṣṇa ityakṣaradvayam |
prācyāṃ kṛtvā śiraḥsthānaṃ paścime caraṇadvayam || 3 ||
[Analyze grammar]

śayitvā darbhaśayane śrīkṛṣṇaṃ manasā smaran |
yogena brahma samprāpa patnyādyā rurudurbhṛśam || 4 ||
[Analyze grammar]

pañcāśadyoṣitāṃ mukhyā rājñī mālāvatī tadā |
uccaiḥ ruroda sā tīvraṃ kāntaṃ kṛtvā svavakṣasi || 5 ||
[Analyze grammar]

uvāca bhagavanmūrteḥ saṃsargo'pi vimuktikṛt |
nārīṇāṃ devasaṃsargo bahubhāgyāddhi jāyate || 6 ||
[Analyze grammar]

sādhunā saha saṃsargo vaikuṇṭhādapi durlabhaḥ |
sādhunā saha vicchedo maraṇādapi duḥsahaḥ || 7 ||
[Analyze grammar]

tato'pi bandhuvicchedo mahāśokaprado mataḥ |
tato'patyaviyogo'pi maraṇādatiricyate || 8 ||
[Analyze grammar]

tasmādapi ca sarvasmāt pativicchedajaṃ mahat |
kaṣṭaṃ tu saṃkaṭaṃ ghoraṃ nāsti kaṣṭaṃ tataḥ param || 9 ||
[Analyze grammar]

śayane bhojane snāne yāne svāpe ca jāgrati |
svāmivicchedajaṃ duḥkhaṃ nūtanaṃ vai dine dine || 10 ||
[Analyze grammar]

svāmisaṃyogamātreṇa sarvaduḥkhāni vismaret |
nānyat tādṛk prapaśyāmi yacca vismārayetpatim || 11 ||
[Analyze grammar]

sādhvīnāṃ kulajātānāṃ na bandhuḥ svāminā vinā |
etāsāṃ matsvasṝṇāṃ ca mamāpi svāminā vinā || 12 ||
[Analyze grammar]

kā gatirvai duḥkhadātrī bhaviṣyati patiṃ vinā |
he digīśāśca dikpālā he dharma he prajāpate || 13 ||
[Analyze grammar]

he śaṃbho he ramākānta patidānaṃ tu dehi me |
ityuktvā prāpa mūrchāṃ ca kanyā citrarathasya sā || 14 ||
[Analyze grammar]

punaśca cetanāṃ prāpya vilalāpa bhṛśaṃ muhuḥ |
anyāścātivilapantyaḥ sambodhya rurudurharim || 15 ||
[Analyze grammar]

he kṛṣṇa jagatāṃ nātha jagadrakṣaka īśvara |
abalāṃ nirbalāṃ kṛtvā kathaṃ mārayasi vṛthā || 16 ||
[Analyze grammar]

bhartā bhāryā vapuste'sti na kathaṃ rakṣyate tvayā |
karmaṇā ca patirlabdhaḥ karmaṇā ca viyojitaḥ || 17 ||
[Analyze grammar]

saṃyoge paramānando viyoge saṃkaṭaṃ mahat |
patiḥ putrastathā patnyo bāndhavāḥ karmaṇā sadā || 18 ||
[Analyze grammar]

svayaṃ tyaktāḥ sukhāyaiva duḥkhāya tyājitāḥ paraiḥ |
ataḥ santaḥ svayaṃ tyaktvā bhavanti sukhinaḥ sadā || 19 ||
[Analyze grammar]

vayaṃ nāryo na vai satyo jñānavatyo'pi naiva ca |
tasmāt kṛṣṇa varaṃ kāntaṃ punardehi prajīvaya || 20 ||
[Analyze grammar]

nedṛśaḥ sundaraḥ kāntaḥ kābhiścillabdha ātmavit |
rūpeṇa ca guṇenaiva tejasā vikrameṇa ca || 21 ||
[Analyze grammar]

jñānena śāntyā santuṣṭyā haritulyaḥ prabhurhi naḥ |
haribhakto harisamo gāṃbhīrye sāgaropamaḥ || 22 ||
[Analyze grammar]

dīptau sūryasamaḥ śuddhau vahnitulyaśca pāvanaḥ |
darśane candratulyaśca kāme kandarpasadṛśaḥ || 23 ||
[Analyze grammar]

buddhau bṛhaspatitulyaḥ kāvye kavisamastathā |
vāṇyāṃ sarasvatītulyaḥ pratibhāyāṃ bhṛguprathaḥ || 24 ||
[Analyze grammar]

dhane kuberasadṛśo dāne manurivā'paraḥ |
dharme dharmasamo dharmī satye satyavrato'paraḥ || 25 ||
[Analyze grammar]

tapasi skandatulyaḥ sadācāre brāhmaṇopamaḥ |
aiśvarye śakratulyaśca kṣamāyāṃ bhūmisadṛśaḥ || 26 ||
[Analyze grammar]

evaṃbhūte mṛte kānte prāṇā yānti na naḥ katham |
are surā yajñabhājo ghṛtaṃ bhoktuṃ kṣamāḥ katham || 27 ||
[Analyze grammar]

nārāyaṇa jagatkānta śīghraṃ jīvaya naḥ patim |
prajāpate mahādeva dharmadeva yameśvara || 28 ||
[Analyze grammar]

jīvayata svāminaṃ no nirdayāḥ syāta vai katham |
jīvayatā'nyathā yuṣmān praśapsyāmaśca mā ciram || 29 ||
[Analyze grammar]

tadā brahmādayaḥ sarve glāniṃ jagmurbhayāt khalu |
imā devānpraśapsyanti nāśaṃ yāsyanti devatāḥ || 30 ||
[Analyze grammar]

aho pativratātejaḥ sarveṣāṃ tejasāṃ param |
kimatra pratikartavyaṃ vicārayanti devatāḥ || 31 ||
[Analyze grammar]

etasminnantare'kasmādvāgbabhūvā'śarīriṇī |
yūyaṃ gacchata śāntyarthaṃ yatra mālāvatī satī || 32 ||
[Analyze grammar]

yogāsanaṃ kurvatī ca śavaṃ kṛtvā svavakṣasi |
devā jagmuśca kauśikītīraṃ yatra pativratā || 33 ||
[Analyze grammar]

mālāvatī surān dṛṣṭvā praṇanāma muhurmuhuḥ |
ruroda kāntaṃ saṃsthāpya devānāṃ śṛṇvatāṃ bahu || 34 ||
[Analyze grammar]

etasminnantare tatra viprabālakaveṣadhṛk |
ājagāma svayaṃ viṣṇurbibhrattilakamujjvalam || 35 ||
[Analyze grammar]

prāha mālāvatīṃ devāḥ kathamatra samāgatāḥ |
brahmā śaṃbhuśca dharmaśca raviścandro hutāśanaḥ || 36 ||
[Analyze grammar]

kālo yamaśca deveśāḥ keyaṃ śavavatī satī |
śrutvā mālāvatī natvā tamuvāca vicakṣaṇam || 37 ||
[Analyze grammar]

upabarhaṇabhāryā'haṃ nāmnā mālāvatī satī |
imāścānyāḥ svasāro me śavo'yaṃ svāmino'sti naḥ || 38 ||
[Analyze grammar]

divyaṃ dvilakṣaṃ varṣāṇāṃ krīḍitāḥ svāminā vayam |
priye sneho hi sādhvīnāṃ cā'prameyo hi yoṣitām || 39 ||
[Analyze grammar]

akasmād brahmaṇaḥ śāpāt prāṇāṃstatyāja naḥ patiḥ |
devānuddiśya vilape yathā jīvetpatirhi naḥ || 40 ||
[Analyze grammar]

sukhaṃ duḥkhaṃ bhayaṃ śokaḥ santāpo bhadramutsavaḥ |
aiśvaryaṃ paramānando janma mṛtyuśca mokṣaṇam || 41 ||
[Analyze grammar]

eteṣāṃ janakā devāḥ karmaphalapradāyakāḥ |
mūlacchedakarāste ca mūlāṃkurapradāśca te || 42 ||
[Analyze grammar]

nahi devāt paro bandhurna devādrakṣako'paraḥ |
dayāvānduḥkhahartā ca na devādvidyate paraḥ || 43 ||
[Analyze grammar]

sarvāndevānahaṃ yāce patidānaṃ mamepsitam |
yadi dāsyanti kāntaṃ me bhadraṃ sarvavidhaṃ bhavet || 44 ||
[Analyze grammar]

anyathā tāṃstu śapsyāmi dāruṇaṃ durnivārakam |
śrutvaitadviṣṇuravyagraḥ prāha mālāvatīṃ tadā || 45 ||
[Analyze grammar]

karmaṇāṃ phaladātāro devāḥ satyaṃ hi mālike |
na sadyaḥ sucireṇaiva dhānyaṃ kṛṣakavannṛṇām || 46 ||
[Analyze grammar]

gṛhī ca kṛṣakadvārā kṣetre dhānyaṃ vapet sati |
tadaṃkuro bhavetkāle kāle vṛkṣaḥ phalatyapi || 47 ||
[Analyze grammar]

kāle supakvaṃ bhavati kāle prāpnoti tadgṛhī |
evaṃ sarvaṃ samunneyaṃ cireṇa karmaṇaḥ phalam || 48 ||
[Analyze grammar]

na balaṃ na ca saundaryaṃ naiśvaryaṃ na dhanaṃ sutaḥ |
naiva strī na ca satkāntaḥ kiṃ bhavet tapasā vinā || 49 ||
[Analyze grammar]

prakṛteḥ sevanāt kāntāṃ sadguṇāṃ labhate janaḥ |
śriyaṃ ca niścalāṃ putraṃ pautraṃ bhūmidhanaṃ prabhām || 50 ||
[Analyze grammar]

śivasya sevanādvidyāṃ jñānaṃ putraṃ parāṃ śriyam |
balaṃ dhanaṃ satīṃ nārīṃ santaṃ ca labhate patim || 51 ||
[Analyze grammar]

brahmaṇaḥ sevānādvidyaiśvaryaśryānandasatprajāḥ |
sūryasya sevanād vidyā''rogyadhanasutādikān || 52 ||
[Analyze grammar]

gaṇeśasevanādvighnanāśaṃ putradhanādikam |
lakṣmīkāntasya dāsyāttu muktiṃ bhuktiṃ sadonnatim || 53 ||
[Analyze grammar]

tapo dharmaṃ yaśaḥ kīrtiṃ sukhaṃ ca labhate janaḥ |
iha loke sukhaṃ bhuktvā yātyante śrīhareḥ padam || 54 ||
[Analyze grammar]

śrīhariṃ bhajate yo vai cā'kṣarātparataḥ param |
jīvanmuktaḥ sa satyaṃ hi na varaṃ sa ca vāñcchati || 55 ||
[Analyze grammar]

sa sarvaṃ manute tucchaṃ sālokyādicatuṣṭayam |
brahmatvamamaratva vā mokṣaṃ yattucchavat sati || 56 ||
[Analyze grammar]

aiśvaryaṃ loṣṭatulyaṃ ca naśvaraṃ manute'pi ca |
indratvaṃ ca manutvaṃ ca ciraṃjīvitvamityapi || 57 ||
[Analyze grammar]

jalabudbudavad buddhyā cāti tucchaṃ vicintati |
svapne jāgaraṇe vā'pi śaśvat sevāṃ hi vāñcchati || 58 ||
[Analyze grammar]

dāsyaṃ vinā na yāceta śrīhareśca paraṃ padam |
tatpādābje dṛḍhāṃ bhaktiṃ labdhvā jāto'sti pūrṇakaḥ || 59 ||
[Analyze grammar]

sa svasya kulakoṭiṃ ca śataṃ mātāmahasya ca |
śvaśurasya śataṃ cātha putrādīnāṃ paraṃ śatam || 60 ||
[Analyze grammar]

dāsaṃ dāsīṃ prasūṃ bhāryāṃ coddhared yāti dhāma tat |
guruvaktrādviṣṇumantro yasya karṇe viśatyapi || 61 ||
[Analyze grammar]

yamastallikhana dūraṃ karoti tatkṣaṇaṃ bhiyā |
madhuparkādikaṃ brahmā puraiva tanniyojayet || 62 ||
[Analyze grammar]

ābrahmalokavāsāśca mārge tiṣṭhanti pūjakāḥ |
aho vilaṃghya no lokaṃ mārgeṇānena yāsyati || 63 ||
[Analyze grammar]

purātanaṃ kṛtaṃ karma yadyat tasya śubhāśubham |
kṛṣṇaśchinatti cakreṇa tīkṣṇadhāreṇa santatam || 64 ||
[Analyze grammar]

niḥśaṃko yāti golokaṃ vihāya mānavīṃ tanum |
gatvā brāhmīṃ tanuṃ dhṛtvā śrīhariṃ sevate sadā || 65 ||
[Analyze grammar]

yāvat kṛṣṇo hi goloke tāvadbhakto vaset sadā |
nimeṣaṃ manute dāso naśvaraṃ brahmaṇo vayaḥ || 66 ||
[Analyze grammar]

kena rogeṇa te sādhvi patirmṛtyuṃ gato vada |
mṛtyutulyaṃ mṛtaṃ yadvā saptāhābhyantare sati || 67 ||
[Analyze grammar]

mahauṣadhairmṛtaṃ taṃ ca jīvayāmyeva jīvataḥ |
rājamṛtyuṃ yamaṃ kālaṃ vyādhimānīya cātra te || 68 ||
[Analyze grammar]

darśayāmi nibadhyaiva na yataḥ saṃcaret punaḥ |
vyādhibījaṃ ca jānāmi bandhamantrāṃśca tattvataḥ || 69 ||
[Analyze grammar]

yogena dehaṃ tyaktvā yo mṛtaste jīvayāmyaham |
yaśca viṣeṇa khedena mṛtastaṃ jīvayāmyaham || 70 ||
[Analyze grammar]

śrutvā mālāvatī hṛṣṭā snigdhacittā hyuvāca tam |
yadyevaṃ śrīhare śīghraṃ jīvayā'tra patiṃ mama || 71 ||
[Analyze grammar]

svāmī kartā ca hartā ca śāstā poṣṭā ca rakṣitā |
abhīṣṭadevaḥ pūjyaśca na guruḥ svāminaḥ paraḥ || 72 ||
[Analyze grammar]

kanyā satkulasaṃjātā kāntarakṣaṇarakṣitā |
upabarhaṇabhāryā'haṃ putrī citrarathasya ca || 73 ||
[Analyze grammar]

vadhūrgandharvarājasya kāntabhaktā sadā hare |
tvaṃ tu sarvaṃ kālayituṃ śakto bhavasi mādhava || 74 ||
[Analyze grammar]

kālaṃ yamaṃ ca mṛtyuṃ ca madabhyāśaṃ samānaya |
śrutvā mālāvatīvākyaṃ bhagavān karuṇākaraḥ || 75 ||
[Analyze grammar]

samāje tānsamāhūya pratyakṣaṃ samadarśayat |
mālāvatyā mṛtyukanyā dṛṣṭā tatra samāgatā || 76 ||
[Analyze grammar]

kṛṣṇavarṇā ghorarūpā raktāmbarātibhītidā |
ṣaḍbhujā kālanāmnaśca patyurvāme sthitā tathā || 77 ||
[Analyze grammar]

sasmitā krūrabhālā ca catuḥṣaṣṭisutānvitā |
dṛṣṭaśca kālo mālatyā ṣaḍvaktro vikaṭaḥ saruṭ || 78 ||
[Analyze grammar]

caturviṃśatinetraśca ṣoḍaśabhuja ugrakaḥ |
ṣaṭpādaḥ kṛṣṇavarṇaśca raktavastro bhayānakaḥ || 79 ||
[Analyze grammar]

mālāvatyā tathā dṛṣṭā vyādhisaṃghāśca bhītidāḥ |
bālā vṛddhāścātivṛddhā yuvānaścātivikṛtāḥ || 80 ||
[Analyze grammar]

dṛṣṭastatra yamaḥ kṛṣṇavarṇaḥ krūrasvarūpakaḥ |
dṛṣṭvā mālāvatī pūrvaṃ papraccha dharmaśāsakam || 81 ||
[Analyze grammar]

dharmarāja hyakāle tvaṃ kāntaṃ harasi me katham |
yamaḥ prāhā'prāptakālo na kaścin mriyate bhuvi || 82 ||
[Analyze grammar]

īśvarājñāṃ vinā sādhvi nā'nṛtaṃ cālayāmyaham |
ahaṃ kālo mṛtyukanyā vyādhayaśceśakiṃkarāḥ || 83 ||
[Analyze grammar]

niṣekeṇa yathābhāgyaṃ kālayāmaśca dehinam |
mṛtyukanyā'pi saṃprāha mālike śṛṇu sādaram || 84 ||
[Analyze grammar]

purā viśvasṛjā sṛṣṭā'pyahamevātra karmaṇi |
na ca kṣamā parityaktuṃ prāptamṛtyuṃ tu dehinam || 85 ||
[Analyze grammar]

satī ca bhasmasātkartuṃ kṣamā yadi bhavet bhave |
tadā'haṃ bhasmitā naiva mārayiṣyāmi dehinaḥ || 86 ||
[Analyze grammar]

kālena preritā'haṃ ca matputrā vyādhayastathā |
kurmo kāryaṃ yathā''diṣṭaṃ na doṣo no'tra kaścana || 87 ||
[Analyze grammar]

mālāvatī tadā kālaṃ prāha nārāyaṇāṃśajam |
kathaṃ harasi matkāntaṃ jīvitāyāṃ mayi prabho || 88 ||
[Analyze grammar]

kālaḥ prāha śṛṇu mālāvati sarvaṃ harikṛtam |
ko vā'haṃ ko yamaḥ kā ca mṛtyukanyā tathā''dhayaḥ || 89 ||
[Analyze grammar]

vayaṃ bhramāmaḥ satataṃ kṛṣṇā''jñāparipālakāḥ |
yasya sṛjyā vayaṃ sarve māyā brahmādayastathā || 90 ||
[Analyze grammar]

vairājā ṛṣayo devā mānavāḥ sarvajantavaḥ |
yadbhayādvāti vātaśca sūryastapati yadbhayāt || 91 ||
[Analyze grammar]

brahmaviṣṇumaheśāśca sṛṣṭṛpālakahārakāḥ |
yadbhayācca karmasākṣī yamo dharmaśca vartate || 92 ||
[Analyze grammar]

rāśayaśca grahāścaiva bhramanti yadbhayāt kramāt |
digīśāśca diśāṃpālā yasyājñāṃ saṃvahantyapi || 93 ||
[Analyze grammar]

ṛtavo yadbhayādvṛkṣādiṣu caranti puṣpadāḥ |
jaladāśca pravarṣanti pṛthvī ca vasudā tathā || 94 ||
[Analyze grammar]

sarvādhārā kṣamāyuktā sarvān rakṣati mātṛvat |
māyā sarvaprasūryasya bhayādāpūrikā matā || 95 ||
[Analyze grammar]

yasyāntaṃ na viduḥ sarve yaḥ sarvajño'sti hṛdgataḥ |
ṣoḍaśāṃ'śo'smi tasyā'haṃ kālaḥ sa kālakālakṛt || 96 ||
[Analyze grammar]

tatastaṃ mṛtyumṛtyuṃ cā'bhīṣṭadaṃ cintayā'cyutam |
so'yaṃ kṛpānidhiḥ kṛṣṇo bhartāraṃ te pradāsyati || 97 ||
[Analyze grammar]

vayaṃ yatpreritāḥ sarve sa dātā sarvasampadām |
ityuktvā virarāmā'sau kālaḥ prāha haristu tām || 98 ||
[Analyze grammar]

dṛṣṭaḥ kālo yamo dṛṣṭo mṛtyukanyā tathā''dhayaḥ |
śīghraṃ sati tvayā dṛṣṭāḥ praccha kiṃ te manogatam || 99 ||
[Analyze grammar]

mālāvatyāha durvāro yathā vyādhirna saṃcaret |
tadupāyaṃ tu sakalaṃ bhavān vaktumihā'rhati || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne upabarhaṇagandharvātmakanāradamṛtyuḥ patnīnāṃ vilāpaḥ brahmādibhyaḥ patijīvanā'bhyarthanāceti nirūṇanāmaikā'dhikadviśatatamo'dhyāyaḥ || 201 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 201

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: