Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 202 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
mālāvatyā vacaḥ śrutvā bhagavān bhūtabhāvanaḥ |
prāha mālāvatīṃ māle śṛṇu vacmi yathātatham || 1 ||
[Analyze grammar]

sarvavyādhipraśamanaḥ śrīkṛṣṇaḥ puruṣottamaḥ |
sa īśaścaturo vedān sasṛje maṃgalāyanān || 2 ||
[Analyze grammar]

ṛgyajuḥsāmātharvākhyān dṛṣṭvā vedān prajāpatiḥ |
vicintya teṣāmarthaṃ caivā''yurvedaṃ cakāra saḥ || 3 ||
[Analyze grammar]

kṛtvā taṃ paṃcamaṃ vedaṃ bhāskarāya dadau prabhuḥ |
cakāra bhāskarastarhi svayaṃ bhāskarasaṃhitām || 4 ||
[Analyze grammar]

bhāskarastu svaśiṣyebhyaḥ pradadau tāṃ tataśca te |
cakruśca saṃhitāścānyā vyādhicikitsakakriyāḥ || 9 ||
[Analyze grammar]

cikitsātattvavijñānaṃ dhanvantariścakāra ha |
ghanvantarirdivodāsaḥ kāśīrājo'śvinīsutau || 6 ||
[Analyze grammar]

nakulaḥ sahadevo'rkiścyavano janako budhaḥ |
jābālo jājaliḥ pailaḥ karatho'gastya ityapi || 7 ||
[Analyze grammar]

ete cikitsakāḥ sarve ṣoḍaśa vyādhināśakāḥ |
svasvadehacikitsāyāṃ sva eva tu gururbhavet || 8 ||
[Analyze grammar]

tadā rogā na cā''yānti naśyanti ca samāgatāḥ |
śṛṇu svāsthya yathārakṣyaṃ sāvadhānatayā sati || 9 ||
[Analyze grammar]

cakṣurjalaṃ ca vyāyāmaḥ pādādhastailamardanam |
karṇayormūrdhni tailaṃ ca jarāvyādhivināśanam || 10 ||
[Analyze grammar]

vasante bhramaṇaṃ vahnisevāṃ svalpāṃ karoti yaḥ |
bālāṃ ca sevate kāle jarā taṃ nopagacchati || 11 ||
[Analyze grammar]

prātaḥ śītodakasnānaṃ sevate candanadravam |
nidāghe pavanaṃ yaśca nopayāti jarā tu tam || 12 ||
[Analyze grammar]

prāvṛṣyuṣṇodakasnānaṃ ghanatoyaṃ na sevate |
āhāraṃ samaye pathyaṃ jarā taṃ nopagacchati || 13 ||
[Analyze grammar]

atiśaityaṃ na sahate hemante khātajā''plavaḥ |
bhuṃkte navā'nnamuṣṇaṃ ca jarā taṃ nopagacchati || 14 ||
[Analyze grammar]

sadyomāṃsaṃ navānnaṃ ca bālāstrīṃ kṣīrabhojanam |
ghṛtaṃ ca sevate yo hi jarā taṃ nopagacchati || 15 ||
[Analyze grammar]

bhuṃkte sadannaṃ kṣutkāle tṛṣāyāṃ pīyate jalam |
nityaṃ bhuṃkte ca tāmbūlaṃ navanītaṃ tathā guḍam || 16 ||
[Analyze grammar]

dadhiṃ haiyaṃgavīnaṃ ca taṃ jarā nopagacchati |
nityaṃ vyāyāmakartṛṇāṃ jarā dūraṃ palāyate || 17 ||
[Analyze grammar]

vṛddhastriyaṃ śuṣkamāṃsaṃ bālārkaṃ taruṇaṃ dadhi |
saṃsevantaṃ jarā yāti prahṛṣṭā bhrātṛbhiḥ saha || 18 ||
[Analyze grammar]

mṛtyukanyāsutāścatuḥṣaṣṭiḥ rujaḥ sutā jarā |
jarā ca bhrātṛbhiḥ sārdhaṃ śaśvad bhramati bhūtale || 19 ||
[Analyze grammar]

rātrau ye dadhi sevante vṛddhāṃ nārīṃ rajasvalām |
bahuvyavāyakartārastān jarā grasate drutam || 20 ||
[Analyze grammar]

kṣudhi jājvalyamānāyāmāhāro labhyate nahi |
prāṇināṃ jāyate pittaṃ cakre ca maṇipūrake || 21 ||
[Analyze grammar]

tālabilvaphalaṃ bhuktvā jalapānaṃ ca tatkṣaṇam |
tadeva tu bhavet pittaṃ sadyaḥ prāṇaharaṃ param || 22 ||
[Analyze grammar]

taptodakaṃ ca śirasi bhādre tiktaṃ bhunakti yaḥ |
apathye ca punarbhuṃkte pittaṃ tasya prajāyate || 23 ||
[Analyze grammar]

saśarkaraṃ tu dhānyākaṃ piṣṭaṃ śītodakānvitam |
caṇakaṃ sarvagavyaṃ ca dadhitakravivarjitam || 24 ||
[Analyze grammar]

bilvatālaphalaṃ pakvaṃ sarvabhaikṣavamityapi |
ārdrakaṃ mudgayūṣaṃ ca tilapiṣṭaṃ saśarkaram || 25 ||
[Analyze grammar]

pittakṣayakaraṃ sadyo balapuṣṭipradaṃ param |
bhojanānantaraṃ snānaṃ jalapānaṃ vinātṛṣām || 26 ||
[Analyze grammar]

paryuṣitānnaṃ takraṃ ca pakvaṃ raṃbhāphalaṃ dadhi |
meghāmbuśarkarātoyaṃ āvilavārisecanam || 27 ||
[Analyze grammar]

nārikelodakaṃ mūlakaṃ tathā karkaṭīphalam |
khātasnānaṃ ca varṣāsu sarvaṃ tacchle'ṣakārakam || 28 ||
[Analyze grammar]

brahmarandhre ca tajjanma mahadvīryavināśanam |
marīcaṃ pippalī śuṣkamārdrakaṃ jīvakaṃ madhu || 29 ||
[Analyze grammar]

vahniseveti vastūni sadyaḥ śleṣmaharāṇi hi |
balapuṣṭikarāṇyeva roganāśakarāṇi ca || 30 ||
[Analyze grammar]

tvatkāntaḥ kena doṣeṇa mṛtaḥ kathaya śobhane |
śrutvā mālāvatī prāha mṛto yogena me patiḥ || 31 ||
[Analyze grammar]

adhunā prāṇakāntaṃ me dehi dehi janārdana |
natvā vaḥ svāminā sārdhaṃ yāsyāmaḥ svagṛhaṃ striyaḥ || 32 ||
[Analyze grammar]

śrutvā janārdanaḥ śīghraṃ yayau vai devasaṃsadam |
prāhopabarhaṇabhāryā kanyā citrarathasya ca || 3 ||ा |
yayāce jīvadānaṃ svasvāminaḥ svasṛbhiḥ saha |
śaptukāmā surānsarvān śāntyarthaṃ bodhitā mayā || 34 ||
[Analyze grammar]

anuṣṭhānamadhunā ki tvasya kāryasya niścitam |
brahmā prāha tadā viṣṇuṃ nāradaścopabarhaṇaḥ || 35 ||
[Analyze grammar]

prāṇān yogena tatyāja punaḥ śāpānmamaiva tu |
kālaṃ lakṣayugaṃ vyāpya sthitistvasya mahītale || 36 ||
[Analyze grammar]

śūdrayoniṃ tataḥ prāpya bhavitā matsutaḥ punaḥ |
asya kālā'vaśeṣasya kiṃcidasti pareśvara || 37 ||
[Analyze grammar]

tattu varṣasahasraṃ caivā''yurasyā'sti sāmpratam |
dāsyāmi jīvadānaṃ ca svayaṃ viṣṇoḥ prasādataḥ || 38 ||
[Analyze grammar]

yathaitānna bhavecchāpastatkariṣyāmi niścitam |
viṣiśca vyāptivacano nuśca sarvatravācakaḥ || 39 ||
[Analyze grammar]

sarvavyāpī sa vai viṣṇurjīvadānaṃ karotu vai |
ityuktvā ca prayayuste yatra mālāvatī vadhūḥ || 40 ||
[Analyze grammar]

brahmā kamaṇḍaluvāri dadau gātre śavasya ca |
sañcāraṃ manasastasya cakāra sundaraṃ vapuḥ || 41 ||
[Analyze grammar]

śivo jñānaṃ dadau tasmai dharmo dharmaṃ dadau tataḥ |
jāṭharaṃ ca dadau vahniḥ prāṇaṃ dadau tadā'nilaḥ || 42 ||
[Analyze grammar]

sūryo dṛṣṭiṃ dadau tasmai vāṇī vākyaṃ dadau tadā |
lakṣmīrdadau ca saundaryaṃ kriyāṃ dadau śacīpatiḥ || 43 ||
[Analyze grammar]

śavastathāpi nottasthau jīvaṃ viṣṇurdadau tadā |
viśiṣṭabodhanaṃ prāpa nottasthau sākṣiṇaṃ vinā || 44 ||
[Analyze grammar]

tadā mālābatī śokaṃ prāptā nanāma mādhavam |
tvāṃ vinā me patirnāsti patirūpastvameva me || 45 ||
[Analyze grammar]

prāṇarūpaḥ prāṇināṃ tvaṃ samujjīvaya me patim |
hariḥ svaśaktibhistatra tvadhiṣṭhānaṃ cakāra vai || 46 ||
[Analyze grammar]

tāvadutthāya gandharvo vīṇāṃ dhṛtvā ca vāsasī |
devasaṃghaṃ praṇanāma viṣṇuṃ ca purataḥ sthitam || 47 ||
[Analyze grammar]

nedurdundubhayastatra puṣpavṛṣṭirabhūttadā |
sarve devāśca dampatyoḥ pradaduḥ paramāśiṣaḥ || 48 ||
[Analyze grammar]

upabarhaṇanāmā'sau nanarta ca jagau tadā |
jīvitaṃ purataḥ prāpa devānāṃ vai prasādataḥ || 49 ||
[Analyze grammar]

jagāma sārdhaṃ palībhirgandharvanagaraṃ punaḥ |
ratnakoṭiṃ tadā rājñyo dhanāni niyutaṃ gavām || 50 ||
[Analyze grammar]

pradadurbrāhmaṇebhyo bhojayāmāsuśca tānbahūn |
mahotsavaṃ ca vividhaṃ kārayāmāsurādarāt || 51 ||
[Analyze grammar]

cakruśca vividhānveṣān svāsāṃ ca svāminaḥ kṛte |
bhartuścakruśca śuśrūṣāṃ pūjāṃ ca samayocitām || 52 ||
[Analyze grammar]

tena sārdhaṃ surucirā remire suciraṃ ca tāḥ |
yena mantreṇa tāḥ sarvā gandharvaṃ lebhire patim || 53 ||
[Analyze grammar]

vaśiṣṭhena pradattena mantraṃ taṃ ṣoḍaśā'kṣaram |
stotraṃ ca kavacaṃ tadvai śṛṇu tvaṃ kamaleśvari || 54 ||
[Analyze grammar]

oṃ namo bhagavate rāsamaṇḍaleśāya svāhā |
imaṃ mantraṃ kalpavṛkṣaṃ jānāhi ṣoḍaśā'kṣaram || 55 ||
[Analyze grammar]

goloke kṛṣṇa īśāya dattavān ca tataḥ param |
brahmaṇe tu purā kṛṣṇaḥ puṣkare dattavāṃstathā || 56 ||
[Analyze grammar]

kumārāya dattavāṃśca brahmā lokapitāmahaḥ |
brahmāṇḍapāvanasyā'sya kavacasya hariḥ svayam || 57 ||
[Analyze grammar]

ṛṣiśchandaśca gāyatrī devo'haṃ bhagavānhariḥ |
dhamārthakāmamokṣeṣu viniyogaḥ sadā mataḥ || 58 ||
[Analyze grammar]

trilakṣavārajapanāt sarvasiddhiprado bhavet |
praṇavo me śiraḥ pātu namo rāmeśvarāya ca || 59 ||
[Analyze grammar]

bhālaṃ pāyānnetrayugmaṃ namo rādheśvarāya ca |
kṛṣṇaḥ pāyācchrotrayugmamaṃ śrīharirghrāṇamityapi || 60 ||
[Analyze grammar]

jihvikāṃ vahnijāyā tu kṛṣṇāya sarvato namaḥ |
śrīkṛṣṇāya svāheti ca kāṣṭhaṃ pātu ṣaḍakṣaraḥ || 61 ||
[Analyze grammar]

hrīṃ kṛṣṇāya namo vaktraṃ klīṃ pūrvaśca bhujadvayam |
namo gopāṃganeśāya skandhāvaṣṭākṣaro'vatu || 62 ||
[Analyze grammar]

dantapaṃktimoṣṭhayugmaṃ namo gopīśvarāya ca |
oṃ namo bhagavate rāsamaṇḍaleśāya svāhā || 63 ||
[Analyze grammar]

harirvakṣaḥsthalaṃ pātu mantrātmā ṣoḍaśā'kṣaraḥ |
śrīkṛṣṇāya svāheti oṃ karṇayugmaṃ sadā'vatu || 64 ||
[Analyze grammar]

oṃ viṣṇave svāheti ca kapolaṃ sarvato'vatu |
oṃ haraye nama iti pṛṣṭhaṃ pādau sadā'vatu || 65 ||
[Analyze grammar]

oṃ govardhanadhāriṇe svāhā sarvaśarīrakam |
prācyāṃ māṃ pātu śrīkṛṣṇa āgneyyāṃ pātu mādhavaḥ || 66 ||
[Analyze grammar]

dakṣiṇe pātu gopīśo nairṛtyāṃ nandanandanaḥ |
vāruṇyāṃ pātu govindo vāyavyāṃ rādhikeśvaraḥ || 67 ||
[Analyze grammar]

uttare pātu rāseśa aiśānyāmacyutaḥ svayam |
satataṃ sarvataḥ pātu harirnārāyaṇaḥ svayam || 68 ||
[Analyze grammar]

gurumabhyarcya vidhivad vastrālaṃkāracandanaiḥ |
snātvā taṃ ca namaskṛtya kavacaṃ dhārayet sudhīḥ || 69 ||
[Analyze grammar]

kavacasya prasādena jīvanmukto bhavennaraḥ |
yadi syāt siddhakavaco viṣṇureva bhavet priye || 70 ||
[Analyze grammar]

asya pāṭhāt mahatpuṇyaṃ sarvatīrthaphalaṃ bhavet |
aputro labhate putram abhāryo labhate satīm || 71 ||
[Analyze grammar]

vidyārthī labhate vidyāṃ dhanārthī dhanamāpnuyāt |
bhraṣṭarājyo labhedrājyamaiśvaryaṃ siddhikāmanaḥ || 72 ||
[Analyze grammar]

rogārto mucyate rogād baddho mucyeta bandhanāt |
bhaktiṃ prāpya hareścānte labhate dhāma cākṣaram || 73 ||
[Analyze grammar]

iha loke sukhaṃ bhuktvā kṛtvā kīrtiṃ sudurlabhām |
pārṣadapravaro bhūtvā golokaṃ dhāma yāti ca || 74 ||
[Analyze grammar]

evaṃ gandharvapravaraḥ upabarhaṇasaṃjñakaḥ |
reme kālāvaśeṣaṃ ca tābhiḥ patnībhirādarāt || 75 ||
[Analyze grammar]

nānāvidhān kratuvarān cakāra ca sutaiḥ saha |
atha kāle brahmaśāpāt prāṇān tyaktvopabarhaṇaḥ || 76 ||
[Analyze grammar]

sa jajñe vṛṣalīgarbhe brahmabījena śāpataḥ |
mālāvatī vahnikuṇḍe prāṇāṃstatyāja vai satī || 77 ||
[Analyze grammar]

anyāścāpi ca vaidhavyaṃ dharmamāptāḥ sthitāḥ sadā |
manuvaṃśaprajātasya nṛpasya saṃjayasya sā || 78 ||
[Analyze grammar]

patnyāṃ jātismarā jajñe patirme bhaviteti saḥ |
upabarhaṇagandharvapramadā'haṃ sadā'bhavam || 79 ||
[Analyze grammar]

kānyakubje ca deśe vai drumilo nāma rājakaḥ |
tasya kalāvatī patnī vandhyā cāpi pativratā || 80 ||
[Analyze grammar]

svāmidoṣeṇa sā vandhyā ṛtau bhartuḥ samājñayā |
upatasthe vane ghore nāradaṃ kāśyapaṃ munim || 81 ||
[Analyze grammar]

yo vai dakṣasya śāpena kaśyapasya suto'bhavat |
taṃ ca kaśyapaputraṃ vai dvitīyaṃ nāradaṃ yayau || 82 ||
[Analyze grammar]

śrīkṛṣṇaṃ dhyāyamānaṃ ca jvalantaṃ brahmatejasā |
tasthau suveṣaṃ kṛtvā sā dhyānānte ca muneḥ puraḥ || 83 ||
[Analyze grammar]

dadarśa nāradaścāgre sundarīṃ sthirayauvanām |
svarṇavarṇāṃ svarṇabhūṣāṃ candrāsyāṃ kaṃjalocanām || 84 ||
[Analyze grammar]

putrecchayā ca samprāptāṃ kāmaśṛṃgāraśobhitām |
muniḥ papraccha tāṃ rājñīṃ kā tvaṃ kasyā'si me vada || 85 ||
[Analyze grammar]

kalāvatī hariṃ smṛtvā tadā provāca nāradam |
drumilasyā'smi bhāryā'haṃ gopikā bharturājñayā || 86 ||
[Analyze grammar]

putrārthinī sannidhau te cāgatāsmi kṛpāṃ kuru |
vīryādhānaṃ kuru yonau strī nopekṣyā hyupasthitā || 87 ||
[Analyze grammar]

tejīyasāṃ na doṣāya vahneḥ sarvabhujo yathā |
nāradaḥ prāha dharmātmā brāhmaṇo dharmamācaran || 88 ||
[Analyze grammar]

yaḥ śūdrapatnīṃ gṛhṇāti brāhmaṇo jñānadurbalaḥ |
sa jātyā hīnatā gacchenna karmārho dvijātiṣu || 89 ||
[Analyze grammar]

pitṛśrāddhe ca yajñe ca śilāsparśe surārcane |
adhikāravihīnaḥ syāt śūdryāṃ gacchati vai dvijaḥ || 90 ||
[Analyze grammar]

tadiṣṭadevo gṛhṇāti naivedyaṃ na tajjalam |
sa vipro śūdrayonau ca gṛhṇāti janma tatphalam || 91 ||
[Analyze grammar]

tvayoktaṃ na ca doṣāya tejīyasāmṛtaṃ ca tat |
dūrād dadāmi te bījaṃ gṛhāṇa śaktirasti cet || 92 ||
[Analyze grammar]

garbhe dhāraya sāmarthyāt tadā doṣo na vidyate |
nā'haṃ samāgamaṃ kurve bhavet doṣaḥ samāgame || 93 ||
[Analyze grammar]

ityuktā sā śūdrapatnī pātivratyaparāyaṇā |
smṛtvā svakīyabhartāraṃ dhyānamagnā'bhavattadā || 94 ||
[Analyze grammar]

sthūlaṃ dehaṃ vilīyaiva sūkṣmadehena nārade |
prāviśat sarvathā yogānnārado'pi kṣaṇaṃ tadā || 95 ||
[Analyze grammar]

na bubudhe svakaṃ dehaṃ sakāmaṃ dhātusaṃbhṛtam |
tasyāḥ praveśayogena sthūladehācca svapnavat || 96 ||
[Analyze grammar]

sarjapatrastare tatra munervīryaṃ papāta ha |
drāgeva śūdrī jagrāha pītvā garbhe rarakṣa sā || 97 ||
[Analyze grammar]

muniṃ praṇamya prahṛṣṭā saṃgaṃ vinā'rthasādhikā |
muniścāpi saṃhṛṣṭo'bhūt saṃgadoṣaṃ vinā'rthakṛt || 98 ||
[Analyze grammar]

gatvā bhartuḥ sannidhau sā vṛttāntaṃ prāha sarvathā |
drumilo'pi prasanno'bhūt prāha kāntāṃ sukhāvaham || 99 ||
[Analyze grammar]

nāradasya vaiṣṇavasya tvadgarbhe vīryameva yat |
vaiṣṇavo bhavitā bālo nāradāṃśaḥ sa eva saḥ || 100 ||
[Analyze grammar]

yadgarbhe vaiṣṇavo jāto yasya vīryeṇa vā sati |
tayoryāti ca vaikuṇṭhaṃ puruṣāṇāṃ śataṃ śatam || 101 ||
[Analyze grammar]

tau ca viṣṇuvimānena divyena ratnaśobhinā |
yātārau vaikuṇṭhapuraṃ janmamṛtyujarāharam || 102 ||
[Analyze grammar]

ityuktvā goparājaḥ saḥ snātvā kṛtvā ca tarpaṇam |
sampūjyā'bhīṣṭadevaṃ ca brāhmaṇebhyo dhanaṃ dadau || 103 ||
[Analyze grammar]

gajāśvarathagohaṃsadāsadāsīsahasrakam |
pātrabhūṣāmbararatnaṃ brāhmaṇebhyo dadau mudā || 104 ||
[Analyze grammar]

patnīṃ putrānvitagarbhāṃ dṛṣṭvā hariṃ hṛdi smaran |
vaṃśatantuṃ śubhaṃ jñātvā vairāgyamagamat tataḥ || 105 ||
[Analyze grammar]

jagāma badarīkṣetraṃ prāṇān tatyāja yogataḥ |
vimānena harerdūtairvaikuṇṭhaṃ sa jagāma ha || 106 ||
[Analyze grammar]

tatra prāpa harerdāsyaṃ haridāso babhūva saḥ |
brāhmaṇaiḥ rakṣitā devī kalāvatī samāntare || 107 ||
[Analyze grammar]

taptakāṃcanavarṇābhaṃ suṣuve tanayaṃ śubham |
kāmadevā'dhikaṃ rūpe jvalantaṃ brahmatejasā || 108 ||
[Analyze grammar]

padmacakrāṃkitapādaṃ dhanurdhvajakarābjakam |
svarṇaurdhvatilakaṃ vakṣaḥsthalaṃ mālāṃkaśobhitam || 109 ||
[Analyze grammar]

viṣṇurūpaṃ ca tajjñātvā sarve mumudire janāḥ |
pupuṣurbrāhmaṇāstāṃ saputrāṃ rājñīṃ yathā sutām || 110 ||
[Analyze grammar]

saputrā sā brāhmaṇānāṃ dāsīva sevate dvijān |
sa bālo vavṛdhe tatra śuklapakṣe yathā śaśī || 111 ||
[Analyze grammar]

jātismaro jñānayuktaḥ pūrvamantrasmaraḥ sadā |
tasya janmakṣaṇe nāraṃ jalaṃ bhūmau vavarṣa ha || 112 ||
[Analyze grammar]

janmakāle dadau nāraṃ tenāyaṃ nāradaḥ smṛtaḥ |
dadāti nāraṃ jñānaṃ ca bālebhyaśceti nāradaḥ || 113 ||
[Analyze grammar]

vīryeṇa nāradasyaiva babhūva nāradastataḥ |
gāyane ca narān kaṇṭhaṃ dadau tenāpi nāradaḥ || 114 ||
[Analyze grammar]

no'rtho nārāyaṇaḥ prokto hyaraṃ śīghraṃ dadāti yaḥ |
śīghraṃ nārāyaṇadānānnāradaśca prakīrtitaḥ || 115 ||
[Analyze grammar]

radā dantāśca yeṣāṃ na te'radā vṛddhatānvitāḥ |
aradā vṛddhatā yasya nāsti sa nāradaściraḥ || 116 ||
[Analyze grammar]

babhūva kāle bālaḥ saḥ krameṇa pañcahāyanaḥ |
gāyati satataṃ kṛṣṇayaśogānaguṇādikam || 117 ||
[Analyze grammar]

kṛṣṇagāthāṃ prakurvaṃśca dhūlinaivedyamīrayan |
dhūliṣupratimāṃ kṛtvā dhūlinā'rcayati prabhum || 118 ||
[Analyze grammar]

putramāhvayate mātā prātarāśāya taṃ śiśum |
hariṃ saṃpūjayāmīti pratyuttaraṃ pravakti saḥ || 119 ||
[Analyze grammar]

śiśavaḥ pañcavarṣīyā brāhmaṇāḥ suhṛdaśca te |
pracchannaṃ hṛtavantaśca catvāraḥ sanakādayaḥ || 120 ||
[Analyze grammar]

nāmamantraṃ harerdīkṣāṃ dadustasmai vidhānataḥ |
mūlaphalādikaṃ bāladattaṃ te munipuṃgavāḥ || 121 ||
[Analyze grammar]

catvāraḥ saṃbubhujire taccheṣaṃ bubhuje śiśuḥ |
caturthako munistasmai kṛṣṇamantraṃ dadau tadā || 122 ||
[Analyze grammar]

evaṃ śūdrīsutaḥ so'yaṃ brāhmaṇānāṃ prasaṃgataḥ |
ṛṣīṇāmannapātrāṇāṃ bubhuje dāsavacchubham || 123 ||
[Analyze grammar]

saṃśuddho gopikābālo vipragehe dine dine |
kaṣāyā jajvaluḥ sarve ārṣaprasādabhojanāt || 124 ||
[Analyze grammar]

sādhūnāṃ bhojanocchiṣṭaṃ prasādayati cāntaram |
vidhunoti mahatpāpaṃ pavitrayati mānasam || 125 ||
[Analyze grammar]

āpādayati vijñānaṃ vardhayatyātmasattvatām |
vinirmalayati śraddhāṃ sampādayati rādhanām || 126 ||
[Analyze grammar]

uttejayati satprema bhaktiṃ vardhayati dhruvām |
prayojayati tanmūrtau preṣayatyakṣaraṃ padam || 127 ||
[Analyze grammar]

nārado muniviprāṇāṃ patrāvalyodanādikam |
prāsādikaṃ prabhuktvaiva divyatāmagamat khalu || 128 ||
[Analyze grammar]

ekadā śiśumātā sā gacchantī niśi vartmani |
mamāra sarpadaṣṭā drāk harismaraṇamānasā || 129 ||
[Analyze grammar]

sadyo jagāma vaikuṇṭhaṃ viṣṇupārṣadasaṃyutā |
viṣṇuyānena sadratnanirmitena hi sā satī || 130 ||
[Analyze grammar]

tadūrdhvadaihikaṃ kṛtvā tasthau gaṃgātaṭe śiśuḥ |
tatra snātvā vipradattaṃ harermantraṃ jajāpa saḥ || 131 ||
[Analyze grammar]

tīre vṛkṣeṣu madhye sa hyaśvatthamūlasannidhau |
kṛtvā yogāsanaṃ tasthau dadhyau mūrtiṃ harestathā || 132 ||
[Analyze grammar]

mantraṃ jajāpa dvāviṃśatyakṣaraṃ śrīhariṃ smaran |
oṃ śrīṃ namo bhagavate rāsamaṇḍaleśvarāya || 133 ||
[Analyze grammar]

śrīkṛṣṇāya svāheti ca mantraṃ jajāpa kalpadrum |
dhyānaṃ cakāra devasya kṛṣṇasyā'timanoharam || 134 ||
[Analyze grammar]

cintayati sma govindaṃ navyajīmūtasundaram |
śaratpaṃkajanetraṃ ca śaraccandraśubhānanam || 135 ||
[Analyze grammar]

pakvabimbauṣṭhasacchobhaṃ kundābhadantarājitam |
sasmitaṃ muralīhastaṃ koṭikandarpasundaram || 136 ||
[Analyze grammar]

koṭicandraprabhābhāntaṃ puṣṭaśrīvyāptayauvanam |
tribhaṃgaṃ dvibhujaṃ pītavāsasaṃ kaustubhānvitam || 137 ||
[Analyze grammar]

ratnakeyūravalayasvarṇanūpurabhūṣitam |
ratnakuṇḍalakarṇaṃ cojjvalagaṇḍapraśobhitam || 138 ||
[Analyze grammar]

mayūrapucchacūḍaṃ ca ratnamālāḍhyavakṣasam |
ājānulambahastaṃ ca vanamālāsudhāriṇam || 139 ||
[Analyze grammar]

candanādidravadehaṃ bhaktānugrahatatparam |
vakralocanagopībhirvīkṣitaṃ krīḍayā mudā || 140 ||
[Analyze grammar]

ūnapañcadaśavarṣasvarūpagopikāyutam |
rādhāramāmahālakṣmīsevitaṃ bhūṣitaṃ varam || 141 ||
[Analyze grammar]

kiśoraṃ gopikākāntaṃ nirliptaṃ nirguṇaṃ harim |
dadhyau sa nārado devaḥ paramātmānamacyutam || 142 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ sa nirāhāraḥ kṛśodaraḥ |
yogasiddhaḥ kṛṣṇayogāt prāṇadhāraṇaśaktimān || 143 ||
[Analyze grammar]

mantrayogāddadarśā'yaṃ divyalokasthabālakam |
ratnasiṃhāsanasthaṃ ca ratnabhūṣaṇaśobhitam || 144 ||
[Analyze grammar]

kiśoravayasaṃ kṛṣṇaṃ gopaveṣaṃ susundaram |
pītāmbarayutaṃ gopagopīgaṇasusevitam || 145 ||
[Analyze grammar]

dvibhujaṃ muralīhastaṃ kastūrīcandanārcitam |
dṛṣṭvā ca śāntavadanaṃ śāntaśca gopikāsutaḥ || 146 ||
[Analyze grammar]

tirobhūtaṃ ca tadrūpaṃ punarnaiva dadarśa saḥ |
rurodāśvatthamūle sa na dṛṣṭvā śyāmasundaram || 147 ||
[Analyze grammar]

babhūvā''kāśavāṇī ca hitasatyamitākṣarā |
sakṛdyaddarśitaṃ rūpaṃ punardrakṣyasi nā'dhunā || 148 ||
[Analyze grammar]

api pakvakaṣāyāṇāṃ durdarśaṃ ca kuyoginām |
asmindehe layaṃ yāte prāpte divye ca varṣmaṇi || 149 ||
[Analyze grammar]

punardrakṣyasi govindaṃ golokasthaṃ hariṃ prabhum |
śrutveti virarāmā'sau kāle tatyāja tāṃ tanum || 150 ||
[Analyze grammar]

kṛṣṇaṃ smaran yayau śāpamukto nārada aiśvaram |
padaṃ golokadhāmākhyaṃ nedurdundubhayastadā || 151 ||
[Analyze grammar]

puṣpavṛṣṭirbabhūvā'tha vilīno brahmavigrahe |
punaśca brahmaṇaḥ putro jāto brāhmaṇanāradaḥ || 152 ||
[Analyze grammar]

āvirbhāvatirobhāvau svecchayā muktadehinām |
janmamṛtyurjarāvyādhirbhaktānāṃ nāsti padmaje || 153 ||
[Analyze grammar]

punaryugāntare'tīte sraṣṭuḥ sṛṣṭau ca nāradaḥ |
vidhernāradanāmnaśca kaṇṭhadeśād babhūva saḥ || 154 ||
[Analyze grammar]

nāradaśceti vikhyāto munīndro mānasaḥ sutaḥ |
kṛṣṇarūpo nārado'yaṃ harermānasamucyate || 155 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne āyurvedādirītyā vyādhināśanopāyāḥ mālāvatī prārthanayā upabarhaṇasya punarjīvanadānaṃ tatpradaṃ ṣoḍaśā'kṣaramantrakavacaṃ punaḥ drumilaśūdrasya gopasya kalāvatyā kāśyapanāradavīryadvārā nāradajanma sanatkumāradvārā vaiṣṇavī dīkṣā mātṛmaraṇottaraṃ varṣasahasraṃ tapastaptvā dehaṃ tyaktvā golokaṃ prāpa punarbrahmaṇaḥ kaṇṭhādutpattirityādinirūpaṇanāmā dvyadhikadviśatatamo'dhyāyaḥ || 202 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 202

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: