Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 189 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
kailāse saṃsthito rudraḥ sasmāra jñānasāgarān |
arundhatyā sahitāṃśca saptarṣīn kamalekṣaṇe || 1 ||
[Analyze grammar]

samājagmuśca te sarve kailāsaṃ śaṃkarāśritam |
tānāgatānsamīkṣyā'bhyutthāyā'bhipūjya śaṃkaraḥ || 2 ||
[Analyze grammar]

sthīyantāṃ prāha ca svarṇavarṇamṛdubṛsīṣvatha |
kaśyapā'tre vāruṇeya gādheya śṛṇu gautama || 3 ||
[Analyze grammar]

bharadvāja śṛṇuṣva tvamaṅgirastvaṃ śṛṇuṣva ca |
yūyaṃ gacchata śailendraṃ himādriṃ prati sattamāḥ || 4 ||
[Analyze grammar]

pārvatīṃ tu madarthāya śailendro yācyatāṃ himaḥ |
dātukāmāvabhūtā tau svasutāṃ vedarītitaḥ || 5 ||
[Analyze grammar]

devapreraṇayā'haṃ vai kṛtavānasmi nindanam |
tacchrutvā tau sunirviṇṇau cātidīnau babhūvatuḥ || 6 ||
[Analyze grammar]

svakanyāṃ necchato dātuṃ mahyaṃ hi munayo'dhunā |
saptarṣayo namaskṛtya tūrṇaṃ jagmurhimālayam || 7 ||
[Analyze grammar]

śaṃbhurarundhatīṃ prāha śailaṃ gacchasva sundari |
purandhryo hi purandhrīṇāṃ sukāryasya gatiṃ viduḥ || 8 ||
[Analyze grammar]

ityājñaptā yayau saptarṣibhiḥ sārdhamarundhatī |
gatvā himādrinagaramoṣadhiprasthasaṃsthitam || 9 ||
[Analyze grammar]

viviśuste tathā sunābhādyadristrīgaṇo'pi ca |
gandharvaiḥ kinnarairyakṣaistathā'nyaistatpuraḥsaraiḥ || 10 ||
[Analyze grammar]

himādrerbhuvanaṃ ramyaṃ viśālaṃ hāṭakojjvalam |
himācalaḥ samutthāya samādāyā'rghyamuttamam || 11 ||
[Analyze grammar]

svayamabhyāgamat dvāri pupūja parameśvarān |
samānīya sabhāsthānaṃ kṛtāsanaparigrahān || 12 ||
[Analyze grammar]

sāphalyaṃ janmano jñātvā provāca smitasundaraḥ |
anabhravṛṣṭiḥ kimiyamutā'ho'kusumaṃ phalam || 13 ||
[Analyze grammar]

apratarkyamacintyaṃ ca bhavadāgamanaṃ śubham |
dhanyo'smi saṃpāvito'smi yad bhavanto mamā'jiram || 14 ||
[Analyze grammar]

asatsaṃsargasaṃśuddhaṃ kṛtavanto dayālavaḥ |
pūrṇakāmāḥ parārthāya vicaranti mahītale || 15 ||
[Analyze grammar]

mama kasyāpi kāryasya siddhaye samupāgatān |
manye cā''jñāpitaścāsmi kiṃkarā'rhaṃ taducyatām || 16 ||
[Analyze grammar]

aṃgirāḥ prāha śailendraṃ trinetreṇa śivena vai |
vayaṃ cātra preṣitāḥ sma śṛṇu no yācyameva yat || 17 ||
[Analyze grammar]

iyaṃ yā tvatsutā kālī sarvanārīṣu sundarī |
tāṃ vai duhitaraṃ sākṣāt pinākī tava mṛgyati || 18 ||
[Analyze grammar]

tacchīghraṃ pāvayā''tmānaṃ kanyakā śaṃkare'rpaya |
kāryaṃ hi tacca devānāṃ suciraṃ parivartate || 19 ||
[Analyze grammar]

jagaduddhāraṇāyaiṣo vidhātavyaḥ samudyamaḥ |
sa eva dhanyo hi pitā yasya putrī haraṃ patim || 20 ||
[Analyze grammar]

devadeveśvarādhīśaṃ prāpnoti tapaso balāt |
devadeveśvarāḥ sarve namantu pārvatīṃ haram || 21 ||
[Analyze grammar]

yācitāro vayaṃ śarvo varo dātātvamapyumā |
vadhūḥ sarvajaganmātā kuru yacchreyase tava || 22 ||
[Analyze grammar]

tacchrutvā''nandavacanaṃ himādrirnijabāndhavān |
mervādyānparvataśreṣṭhānājuhāva samantataḥ || 23 ||
[Analyze grammar]

te'pyājagmurviviśuśca sauvarṇeṣvāsaneṣu ca |
udayo hemakūṭaśca ramyako mandarastathā || 24 ||
[Analyze grammar]

uddālako vāruṇaśca varāho garuḍāsanaḥ |
śuktimān vegasānuśca dṛḍhaśṛṃgaśca raivataḥ || 25 ||
[Analyze grammar]

citrakūṭastrikūṭaśca śṛṃgavāṃścānyabhūbhṛtaḥ |
tato girīśaḥ svāṃ bhāryāṃ menāmāhūtavān svayam || 26 ||
[Analyze grammar]

tato himālayaḥ prāha sarvānābhāṣya susvaram |
ime sarṣaptayo yācitāraḥ putryā mamādya vai || 27 ||
[Analyze grammar]

maheśvarārthaṃ kanyāṃ tu taccāvedyaṃ bhavatsu vai |
tadvadadhvaṃ yathānyāyaṃ jñātayo yūyameva me || 28 ||
[Analyze grammar]

śrutvā prāhuśca mervādyā yogyaṃ bhavati sarvathā |
yācitāraśca munayaḥ śaṃkaraśca varaḥ svayam || 29 ||
[Analyze grammar]

dīyatāṃ śaila kālīyaṃ jāmātā'bhimato hi naḥ |
etadvacanamākarṇya jñātīnāṃ himaparvataḥ || 30 ||
[Analyze grammar]

praṇamyarṣīnkarau badhvā girirājo'vravīdidam |
saptarṣayo mahābhāgā bhavadbhiryadudīritam || 31 ||
[Analyze grammar]

tatpramāṇīkṛtaṃ me hi matpatnyāścāpi sarvathā |
idānīmeka āgatya vipro vaiṣāvadharmavān || 32 ||
[Analyze grammar]

śivoduḥkhakhanirasti na deyeti vaco'bravīt |
sutāvivāhaṃ rudreṇa necchati sā na cāpyaham || 33 ||
[Analyze grammar]

sutā sukhāya dātavyā na duḥkhibhikṣukāya vai |
kṣamāṃ yāce bhavadbhyo yat sutā duḥkhe na me patet || 34 ||
[Analyze grammar]

ityuktvā śailarājaḥ sa tūṣṇīṃ babhūva sarvathā |
menakā tu gṛhamadhyaṃ gatvā svapiti niścalā || 35 ||
[Analyze grammar]

ṛṣayaḥ preṣayāmāsurmenakāṃ pratyarundhatīm |
arundhatīṃ vilokyaiva natvovāca hi menakā || 36 ||
[Analyze grammar]

aho'dya kimidaṃ puṇyamasmākaṃ puṇyajanmanām |
pativratā vaśiṣṭhasya vadhūryā'tra samāgatā || 37 ||
[Analyze grammar]

kimarthamāgatā devi dāsyai mahyaṃ nivedya |
śrutvā cārundhatī prāha priye yadarthamāgatā || 38 ||
[Analyze grammar]

śṛṇu mene susāphalyaṃ janmano labhatāṃ sakhi |
śivāya pārvatīṃ dehi śivo'sti brahma eva saḥ || 39 ||
[Analyze grammar]

tasya smṛddhestu nā'nto'sti kena tvaṃ bhrāmitā vṛthā |
bhāgyahīnasya yā bhāryā sā baddhā gavaye bhavet || 40 ||
[Analyze grammar]

sarvabhāgyasya yā patnī sā bhavet sarvavanditā |
śaṃkaro'sti mahātyāgī yāvannāsti gṛhe vadhūḥ || 41 ||
[Analyze grammar]

savadhūtve racayetsa vaikuṇṭhānnagarottamam |
tava putryāścaraṇau tu yatra spṛṣṭau sthale vane || 42 ||
[Analyze grammar]

tatra susmṛddhayaḥ santi śivo'pi smṛddhimān bhavet |
kenā'nutsāhitā mene mā śucaḥ susthirā bhava || 43 ||
[Analyze grammar]

jagatpūjyasya pūjyā tvaṃ śvaśrūrbhava suśāśvatī |
ityuktvā tāṃ samādāya saptarṣīn prati cāyayau || 44 ||
[Analyze grammar]

saptarṣayo'pi śailendraṃ prāhurhitakaraṃ tadā |
śivāya pārvatīṃ dehi saṃhartuḥ śvaśuro bhava || 45 ||
[Analyze grammar]

vidheḥ prārthanayā śaṃbhustava kanyāṃ grahīṣyati |
śailaḥ prāha na paśyāmi śaṃbhorvai rājavaibhavam || 46 ||
[Analyze grammar]

kaṃcidāśrayamaiśvaryaṃ kaṃ vā svajanabāndhavam |
varāyā'nanurūpāya pitā kanyāṃ dadāti cet || 47 ||
[Analyze grammar]

kāmānmohādbhayāllobhāt sa naṣṭo narakaṃ vrajet |
kanyāpi duḥkhitā śāpaṃ dadātyājīvanaṃ tadā || 48 ||
[Analyze grammar]

vaśiṣṭhaḥ prāha śailendra vacanaṃ trividhaṃ matam |
ahitaṃ sarvathā cā''dyaṃ sukhāntaṃ tu dvitīyakam || 49 ||
[Analyze grammar]

ādyantasukhaṃ tṛtīyaṃ gṛhṇīyāt saṃvicārya vai |
asatyamahitaṃ paścātsāmprataṃ śrutisundaram || 50 ||
[Analyze grammar]

subuddhiśatrurvakti tat hitaṃ naiva kadācana |
ādāvaprītijanakaṃ pariṇāme sukhāvaham || 51 ||
[Analyze grammar]

dayālurdharmaśīlo hi bodhayatyeva bāndhavaḥ |
śrutimātrāt sudhātulyaṃ sarvakālasukhāvaham || 52 ||
[Analyze grammar]

satyasāraṃ hitakartuṃ vacanaṃ śreṣṭhamīritam |
gṛhī dadāti putrīṃ svāṃ rājyasampattiśāline || 53 ||
[Analyze grammar]

kanyakāṃ duḥkhine datvā kanyāghātī bhavet pitā |
ko veda śaṃkaro duḥkhī kubero yasya kiṃkaraḥ || 54 ||
[Analyze grammar]

bhrūbhaṃgalīlayā sṛṣṭiṃ sraṣṭuṃ hartuṃ kṣamo hi saḥ |
brahma yatparamaṃ proktaṃ sa evāsti tu śakaraḥ || 55 ||
[Analyze grammar]

tasya ca trividhā mūrtirbrahmaviṣṇumaheśvarāḥ |
brahmā tu sarjakaḥ satye viṣṇuḥ poṣṭā vikuṇṭhake || 56 ||
[Analyze grammar]

haro hartā ca kailāse smṛddhā brahmavibhūtayaḥ |
brahmaṇaḥ prakṛtistredhā vāṇī lakṣmīśca pārvatī || 57 ||
[Analyze grammar]

pārvatī harapatnīyaṃ śaila janmani janmani |
dakṣaputrī satī dagdhā dhatte tadbhasma śaṃkaraḥ || 58 ||
[Analyze grammar]

atastvaṃ svecchayā kanyāṃ dehi nityavarāya vai |
athavā sā svayaṃ kāntasthāne yāsyati dāsyataḥ || 59 ||
[Analyze grammar]

duhituste tapaḥsthānaṃ gatvā cāśvāsya pārvatīm |
bhūtvā tu bhikṣukaścātra yayāce tvāṃ ca pārvatīm || 60 ||
[Analyze grammar]

prasthāpitā vaya tena saha nītvā'pyarundhatīm |
śikṣayāmo vayaṃ tvāṃ vai dehi rudrāya pārvatīm || 61 ||
[Analyze grammar]

bhavitā tadvivāho'tra bhavitavyabalena vai |
varaṃ dadau sa pārvatyai tapatyai śaṃkaraḥ svayam || 62 ||
[Analyze grammar]

nahīśvarapratijñātaṃ viparītāya kalpate |
ekaṃ dattvā hi śailendra rakṣyāḥ sarvā hi sampad || 63 ||
[Analyze grammar]

ekā'dāne tu śailendra nāśyāḥ syuḥ sarvasampadaḥ |
pārvatyadāne saṃhartā sarve bhasmīkariṣyati || 64 ||
[Analyze grammar]

kiṃ bahunā dehi putrīṃ śaṃkarāya sukhaṃ bhavet |
adya vā'bdadinānte vā dātavyā kanyakā bhavet || 65 ||
[Analyze grammar]

varapātrāya cā'nyasmai kasmaicidvā viśeṣataḥ |
budhvā brahma sutāṃ dehi pārvatīmīśvarāya ca || 66 ||
[Analyze grammar]

kuruṣaṃ tyaja śailendra menayā svastriyā saha |
menā prāha tadā sarvān pārvatyāṃ śaṃkarāttu yaḥ || 67 ||
[Analyze grammar]

putraścotpatsyate senastārakaṃ sa haniṣyati |
dātavyā śaṃbhave yogyā yogyāya sukhalabdhaye || 68 ||
[Analyze grammar]

atha putrīṃ pitā śailaḥ provāca śravaṇā''turām |
putri dattā'si śarvāya tvaṃ mayā menayā tathā || 69 ||
[Analyze grammar]

ṛṣīnuvāca vaḥ kālī stauti śaṃbhuvadhūrmudā |
arundhatī tadā kālīmāśvāsyā''śiṣa ādadau || 70 ||
[Analyze grammar]

saptarṣayastataḥ prāhuḥ śailarāja niśāmaya |
jāmitraguṇasaṃyuktāṃ tithiṃ puṇyāṃ sumaṃgalām || 71 ||
[Analyze grammar]

saptāhe samatīte tu durlabhe'tiśubhe kṣaṇe |
lagnādhipe ca lagnasthe candre svatanayānvite || 72 ||
[Analyze grammar]

mudite rohiṇīyukte viśuddhe candratārake |
mārgamāse candravāre sarvadoṣavivarjite || 73 ||
[Analyze grammar]

sarvasadgrahasaṃsṛṣṭe'sadgrahadṛṣṭivarjite |
sadapatyaprade jīve patisaubhāgyadāyinīm || 74 ||
[Analyze grammar]

kanyā pradāya śarvāya kṛtī tvaṃ bhava parvata |
tasthāṃ tithau haraḥ pāṇiṃ grahīṣyati samantrakam || 75 ||
[Analyze grammar]

anye ca parvatāścāpi procuḥ śaila tathā kuru |
atha menā pārvatīṃ tu śivānītyāha hārdataḥ || 76 ||
[Analyze grammar]

munīnarundhatīṃ śailaṃ bhojayitvā bubhoja ca |
pārvatīṃ bhūṣayitvā ca ṛṣyutsaṃge nyaṣādayat || 77 ||
[Analyze grammar]

ayaṃ bhāgaḥ śaṃkarāya dātavya iti niścitam |
śaṃkaro bhikṣuko brahma svayaṃ dātā himālayaḥ || 78 ||
[Analyze grammar]

bhaikṣyaṃ ca pārvatī brāhmī kimataḥ paramuttamam |
atha maharṣayastasyai dattavantaḥ śubhāśiṣaḥ || 79 ||
[Analyze grammar]

spṛṣṭvā kareṇa tāṃ tatra kalyāṇaṃ te bhaviṣyati |
saubhāgyaṃ sarvadā te syādakhaṇḍitamathojjvalam || 80 ||
[Analyze grammar]

ityuktvā munayaḥ sarve dattvā himācalāya tu |
phalayuktāni puṣpāṇi pratyayaṃ cakrire tadā || 81 ||
[Analyze grammar]

arundhatī śaṃbhuguṇairlobhayāmāsa menakām |
haridrākuṃkumaiḥ śailaśmaśrūṇi pratyamārjayat || 82 ||
[Analyze grammar]

laukikācāramādhāya maṃgalāyanamuttamam |
tataśca te caturthe'hni sandhārya lagnamuttamam || 83 ||
[Analyze grammar]

parasparaṃ ca santuṣya saṃjagmuḥ śivasannidhim |
prāhuśca saphalaṃ sarvaṃ vākdattā tena te sutā || 84 ||
[Analyze grammar]

udvāhāya pragaccha tvaṃ himācalaśubhālayam |
vivāhaya yathā rītiḥ pārvatīmātmane hara || 85 ||
[Analyze grammar]

śivaḥ prāha vivāho naivā'bhyastaḥ prāg vilokitaḥ |
āraṃbhāditiparyantaṃ vidhiḥ kāryo maharṣibhiḥ || 86 ||
[Analyze grammar]

pratyūcuḥ ṛṣayo viṣṇuṃ sasamājaṃ ca vedhasam |
indramuṣigaṇānyakṣagandharvasiddhakinnarān || 87 ||
[Analyze grammar]

vidyādhrāṃśca surānsādhyadevādīnsamarudgaṇān |
apsarasāṃ gaṇānānayasva brahmasarogaṇān || 88 ||
[Analyze grammar]

sarve vyavahṛtisujñāḥ sastrīkā gṛhidharmiṇaḥ |
yogyaṃ saṃsādhayiṣyanti tvatkāryaṃ tvakṣataṃ yathā || 89 ||
[Analyze grammar]

ityuktvā ṛṣayo natvā yayuḥ pūjāṃ pragṛhya ca |
śaṃbhuḥ prāha vivāhe me samāgantavyamādarāt || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śivapreritasaptarṣīṇāṃ himālayagṛhagamanam parvatānāmāhvānaṃ pārvatyā vākdānārthaṃ mantraṇā vākdānaṃ lagnadinanirṇayaścetyādinirūpaṇanāmaikonanavatyadhika śatatamo'dhyāyaḥ || 189 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 189

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: