Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 188 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu suprītito lakṣmi yajjātaṃ tadanantaram |
pārvatyāgamanaṃ śrutvā menāyukto himācalaḥ || 1 ||
[Analyze grammar]

yojayitvā suyānāni prayayau harṣavihvalaḥ |
purohitaśca paurāśca sakhyaścāpi kumārikāḥ || 2 ||
[Analyze grammar]

sambandhinastathā cānye bhrātaro harṣavihvalāḥ |
jayaśabdaṃ prakurvanto jagmustāṃ tāpasīṃ prati || 3 ||
[Analyze grammar]

sumaṃgalaghaṭān nyasya rājamārge samīkṛte |
candanā'gurukastūrīphalaśākhādiśobhite || 4 ||
[Analyze grammar]

purodhovipramunibhirbrahmarṣibhiśca saṃkule |
nārībhirnartakībhiśca gāyikābhiśca ghoṣite || 5 ||
[Analyze grammar]

gajendrāśvamahāhaṃsayānavāhanapūrite |
aśokacūtapatrāditoraṇaiḥ samalaṃkṛte || 6 ||
[Analyze grammar]

raṃbhāstaṃbhādisaṃklṛptamaṇḍapādivibhāsite |
patiputravatīyoṣitsamūhaiśca ninādite || 7 ||
[Analyze grammar]

śatasahasradīpānāṃ prakāśairdhavalīkṛte |
maṃgaladhvanikartṛbhirdvijavṛndairvilāsite|| 8 ||
[Analyze grammar]

nānāvādyadhvanivyāpte svāgatalakṣaṇāṃkite |
deśābhijanavṛndāśca yayurvai pārvatīṃ prati || 9 ||
[Analyze grammar]

etasminnantare durgā''jagāma gopurāntikam |
viśamānā nagaraṃ prāk dadarśa pitarau hṛdā || 10 ||
[Analyze grammar]

suprasannau sāśrunetrau harṣavihvalamānasau |
putrīṃ dṛṣṭvavā pradhāvantau nanāma sā''libhiḥ satī || 11 ||
[Analyze grammar]

tau sutāṃ vakṣasi kṛtvā yuyujatuḥ śubhāśiṣaḥ |
bhrātṛstrīprabhatināryo dṛḍhāliṃganamādadhuḥ || 12 ||
[Analyze grammar]

sādhitastapasā kulatārakaḥ pāvitā vayam |
iti praśaṃsya nemustāmānarcuḥ puṣpacandanaiḥ || 13 ||
[Analyze grammar]

vyomadevāḥ puṣpavṛṣṭiṃ cakrurnemuśca tuṣṭuvuḥ |
puraṃ praveśayāmāsurbahuvādyamahotsavaiḥ || 14 ||
[Analyze grammar]

atha viprāḥ purodhāśca sakhyo'nyāśca striyaḥ satīm |
gṛhaṃ praveśayāmāsurbahumānapuraḥsaram || 15 ||
[Analyze grammar]

sakhyo nirmañcchanaṃ cakrurvṛddhā yuyujurāśiṣaḥ |
menire saphalaṃ janma kuputrāt putrikāṃ varām || 16 ||
[Analyze grammar]

sādhubrāhmaṇabandibhyo himādrirūpadā dadau |
maṃgalāni vividhāni gāpayāmāsa sotsavaḥ || 17 ||
[Analyze grammar]

savādyagāyane pravartite vṛddhāśca jāmayaḥ |
bhrātaro jñātayaḥ paurāḥ samūṣurmaṇḍape priye || 18 ||
[Analyze grammar]

nāryo vṛddhāśca yuvatyaśca kanyā bālāstathā'parā |
śṛṇvanti sma śubhaṃ gānaṃ paśyanti sma ca nṛtyakam || 19 ||
[Analyze grammar]

etasminnantare tatra svecchayā śaṃkaraḥ svayam |
sunartakanaṭo bhūtvā maṇḍapaṃ praviveśa saḥ || 20 ||
[Analyze grammar]

śṛṃgaṃ vāme kare dhṛtvā dakṣiṇe ḍamaruṃ tathā |
pṛṣṭhe naṭīyacitrāḍhyāṃ sakaṃcukāṃ paṭīṃ dadhan || 21 ||
[Analyze grammar]

raktavastro nṛtyagānakuśalaḥ sannanarta ha |
cakre manoharaṃ gānaṃ premarasapracūrakam || 21 ||
[Analyze grammar]

aṃgaṃ ca ḍamarū tatra vādayāmāsa ghurghurān |
kiṃkiṇīḥ ṭhammayāmāsa nartayāmāsa kalginam || 23 ||
[Analyze grammar]

nārīrākarṣayāmāsa bhāvayāmāsa pārvatīm |
narānsandarśayāmāsa nṛtyacāturthamekalam || 24 ||
[Analyze grammar]

menakāṃ jñāpayāmāsa tāpasī lagnamānasam |
nāgarānbodhayāmāsa pātraṃ mahotsavasya saḥ || 25 ||
[Analyze grammar]

taṃ ca vilakṣaṇaṃ draṣṭumājagmurnāgarāḥ pare |
mumuhuśca narā nāryaḥ pārvatīmudamāpa ca || 96 ||
[Analyze grammar]

hṛाeda dadarśa śaṃbhuṃ taṃ triśūlādisamanvitam |
vibhūtibhūṣitaṃ cāsthimālaṃ trilocanaṃ haram || 27 ||
[Analyze grammar]

sacandraṃ kṛtanāgopavītaṃ vyāghragajājinam |
sajaṭaṃ dhavalaṃ puṣṭaṃ yuvānaṃ ṣoḍaśābdakam || 28 ||
[Analyze grammar]

varaṃ vṛṇvityuktavantaṃ dṛṣṭvā sā praṇanāma tam |
varaṃ vavre mānasaṃ sā patirme tvaṃ bhaveti ca || 29 ||
[Analyze grammar]

varaṃ datvā tirobhūya bahirnanarta bhikṣukaḥ |
menā dadau tu ratnāni pāritoṣikasaṃjñayā || 30 ||
[Analyze grammar]

tāni na svīcakārā'sau bhikṣāṃ yāce tu pārvatīm |
menā cukopa cātyugraṃ bhartsayāmāsa bhikṣukam || 31 ||
[Analyze grammar]

tataḥ sa darśayāmāsa camatkāraṃ himādraye |
viṣṇurūpadharaṃ śailo dadarśa vanamālinam || 32 ||
[Analyze grammar]

kirīṭakuṇḍalopetaṃ pītavastraṃ caturbhujam |
yadyatpuṣpādikaṃ dattaṃ pūjākāle gadābhṛte || 33 ||
[Analyze grammar]

gātre śirasi tatsarvaṃ bhikṣukasya dadarśa ha |
tato dadarśa tatraiva brahmāṇaṃ sa caturbhujam || 34 ||
[Analyze grammar]

paṭhantaṃ śrutisūktāni savedṃ sakamaṇḍalum |
tataḥ sūryasvarūpaṃ ca jagaccakṣuḥsvarūpakam || 35 ||
[Analyze grammar]

tato dadarśa śaṃbhuṃ taṃ pārvatīsahitaṃ prabhum |
tatastejaḥsvarūpaṃ ca jyotirliṃgasvarūpakam || 36 ||
[Analyze grammar]

punā rūpāṇi saṃkṣipya nanarta bahudhā jagau |
datteṣu bahuratneṣu na jagrāha satīṃ vinā || 37 ||
[Analyze grammar]

yayāce pārvatīṃ bhikṣāṃ na dadau himavāṃśca tām |
tataḥ śivāṃ manāk vīkṣya tatraivā'ntardadhe haraḥ || 38 ||
[Analyze grammar]

tataścendrādayaścintāṃ cakrire bahudhā tadā |
yayāce śaṃkaro bhikṣāṃ na dadau parvatastu tām || 39 ||
[Analyze grammar]

menayā'pi na dattā'ho hānirvai samayacyutiḥ |
jānāti menakā cāpi jānāti ca himācalaḥ || 40 ||
[Analyze grammar]

putrīyaṃ śaṃbhave deyā vismṛtaṃ taddhi sarvathā |
pātre rudre yanna dattaṃ hāniśceyaṃ mahatyapi || 41 ||
[Analyze grammar]

aho māyā śaṃkarasya moho vitanyate'nayā |
deyeti pratiśrutyā'pi na dadāmyabhimanyate || 42 ||
[Analyze grammar]

bhūtaṃ yadbhūtamevaitadatha kiṃ nu bhaviṣyati |
punaḥ kālaḥ pratīkṣyaḥ syādasmatpuṇyā'balānnanu || 43 ||
[Analyze grammar]

vicāryeti māsakālaṃ vinirgamayya te surāḥ |
yayuḥ kailāsamānamya śaṃbhuṃ tuṣṭuvurutsukāḥ || 44 ||
[Analyze grammar]

devadeva mahādeva vayaṃ te śaraṇāgatāḥ |
dīnoddhāra kṛpāsindho kṛpāṃ kuru namo'stu te || 45 ||
[Analyze grammar]

ekāntabhaktyā śailaścetkanyāṃ te sa pradāsyati |
puṇyāt pṛthvīṃ parityajya śailo mokṣamavāpsyati || 46 ||
[Analyze grammar]

anantaratnāḍhyaśailaśūnyā pṛthvī bhaviṣyati |
vayaṃ rantuṃ vasituṃ ca kva gamiṣyāma īśvarāḥ || 47 ||
[Analyze grammar]

tavāpi śaṃbho kailāsaṃ śikharaṃ mokṣagaṃ bhavet |
tasmādevaṃ na kartavyaṃ kartavyaṃ lābhadaṃ tu yat || 48 ||
[Analyze grammar]

śailaḥ pṛthvyāṃ sadā tiṣṭhet pārvatī ca haro'rjayet |
asmallābho bhavennityastathā kuru trilocana || 49 ||
[Analyze grammar]

devanindāśravaṇena puṇyaṃ sarvaṃ vinaśyati |
kuru nindāṃ svakīyāṃ tvaṃ tatra gatvā maheśvara || 50 ||
[Analyze grammar]

paranindā puṇyahā syāt svanindā yaśase bhavet |
tava nindāṃ sa saṃśrutvā'nicchuḥ putrīsamarpaṇe || 51 ||
[Analyze grammar]

bhaviṣyati tataḥ kanyā tvāṃ prasahya variṣyati |
tvāṃ vihāya satī durgā varaṃ nānyaṃ variṣyati || 52 ||
[Analyze grammar]

etattu niścitaṃ sarvaṃ tasmādgaccha maheśvara |
kanyādāne tathā'nicchornaiva puṇyaṃ bhaviṣyati || 53 ||
[Analyze grammar]

tādṛk yena sa nirvāṇaṃ dhruvaṃ yāyāddhimācalaḥ |
lapsyate bhūmijīvitvaṃ yaśaḥ pūjyatvamityapi || 54 ||
[Analyze grammar]

tathāstviti haraḥ proktvā jagāma himabhūbhṛtam |
daṇḍī chatrī svarṇavāsā bibhranpuṃḍraṃ samūrdhvagam || 55 ||
[Analyze grammar]

kare tulasīsanmālāṃ śālagrāmaṃ gale dadhan |
japannārāyaṇakṛṣṇaharināmāni bhaktitaḥ || 56 ||
[Analyze grammar]

sādhuveṣadharaṃ dṛṣṭvā śailaḥ satvaramutthitaḥ |
nanāma daṇḍavadbhūmau bhaktyā'tithimapūrvakam || 57 ||
[Analyze grammar]

nanāma pārvatī jñātvā tapobalāttu śaṃkaram |
madhuparkādikaṃ śailārpitaṃ jagrāha vaiṣṇavaḥ || 58 ||
[Analyze grammar]

āśiṣaṃ yuyuje vipraḥ papraccha kuśalaṃ nagaḥ |
sthānāsanādikaṃ cāpi prayojanaṃ nirāmayam || 59 ||
[Analyze grammar]

pratyuvāca tadā vipro vaiṣṇavo'haṃ tu vṛttaye |
bhramāmi yajamāneṣu sarvajño'smi gurorbalāt || 60 ||
[Analyze grammar]

mayā jñātaṃ harāya tvaṃ svaputrīṃ dātumicchasi |
imāṃ padmasamāṃ divyāṃ kiṃjalkakomalāṃgulīm || 61 ||
[Analyze grammar]

gṛhadvāravihīnāya dhanahīnāya roṣiṇe |
śmaśānavyavasāyāya sarpamitrāya lobhine || 62 ||
[Analyze grammar]

vivastrāya kugātrāya kuśīlāya ca bhasmine |
ajñātakulagotrārthavayonāmne jaṭālave || 63 ||
[Analyze grammar]

kumārgagāmine vyasanine bhramatprabhikṣave |
etādṛśāya kasmādvai jñāninā dīyate sutā || 64 ||
[Analyze grammar]

kva te kulaṃ dhanayaśaḥkhyātaṃ kva saḥ śmaśānaluṭh |
yadi mahājanaḥ kaścit śroṣyati sa hasiṣyati || 65 ||
[Analyze grammar]

bāndhavān menakāṃ vṛddhān pṛccha tvaṃ pārvatīṃ vinā |
pitā'bhijanamanvicchenmātā cecchedgṛhaṃ smṛddham || 66 ||
[Analyze grammar]

kanyā tvicchedvaraṃ rūpaṃ miṣṭānnamitaro janaḥ |
śaila śaṃbhornābhijano mene śaṃbhorna vai smṛddhiḥ || 67 ||
[Analyze grammar]

sati śaṃbhuḥ kurūpo'sti miṣṭānnāśā kathaṃ mama |
tyajatāmīdṛśo mūrto grāvāṇasadṛśaḥ khalaḥ || 68 ||
[Analyze grammar]

rogiṇo auṣadhaṃ pathyaṃ rocate kintvapathyakṛt |
ityuktvā bhojanaṃ labdhvā nirjagāma haro dvijaḥ || 69 ||
[Analyze grammar]

menā prāha patiṃ deva śrutaṃ śaṃbhorviceṣṭitam |
na tādṛśe mayā deyā khāte kṣepyā na putrikā || 70 ||
[Analyze grammar]

na manyase vacaścenme mariṣyāmi na saṃśayaḥ |
tyakṣyāmi ca gṛhaṃ sadyo bhakṣayiṣyāmi vā viṣam || 71 ||
[Analyze grammar]

gale badhvā mama putrīṃ yāsyāmi gahanaṃ vanam |
mahāmbudhau nimaṃkṣyāmi tasmai dāsyāmi no sutām || 72 ||
[Analyze grammar]

śailo'manyata yogyaṃ tanna kṣepyā nirguṇe sutā |
kiṃ karomi kva gacchāmi putryāgrahaṃ karoti vai || 73 ||
[Analyze grammar]

vivāhyā śaṃkareṇaiva nānyena kenacittvaham |
anyathā tu mariṣyāmi vā jīviṣyāmi vanyakā || 74 ||
[Analyze grammar]

yacca bhāvi tadbhavatu na me rucistu vidyate |
śaṃkarāya pradātuṃ vai yathābhāgyaṃ prayātu sā || 75 ||
[Analyze grammar]

ityudāsīnatāṃ prāptau menāśailau haraṃ prati |
iṣṭaṃ jātamiti matvā hṛṣṭā hyāsansurādayaḥ || 76 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne taponivṛttapārvatīsvāgatam maṇḍape śaṃbhornaṭaveṣeṇa nartanam pārvatyā yāñcā menāśailābhyāṃ sā nāṅgīkṛtā punaḥ śaṃbhorvaiṣṇavaveṣeṇāgamanam śivāya na deyeti nindanam menāśailayorabhāvāvirbhāva ityādinirūpaṇanāmā'ṣṭāśītyadhikaśata |
tamo'dhyāyaḥ || 188 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 188

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: