Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 146 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mamāścaryakaraṃ vāmanadarśanam |
vilakṣaṇaṃ tu sarvebhyo dṛṣṭvā jātaṃ kutūhalam || 1 ||
[Analyze grammar]

mahān kolāhalo jātaḥ kaściddhrasvaḥ samāgataḥ |
rūpeṇa tejasā viṣṇusamo dehena chadmakṛt || 2 ||
[Analyze grammar]

brāhmaṇairbahubhiḥ sārdhaṃ vedānuccārayan sthitaḥ |
praviṣṭairdaityabālaiḥ sa daityāya viniveditaḥ || 3 ||
[Analyze grammar]

draṣṭuṃ samāgato'yaṃ vai brāhmaṇo vāmano'dhvaram |
balirhṛṣṭo'bravrīdvākyaṃ mama bhāgyodayo hyayam || 4 ||
[Analyze grammar]

nirīho vāmano devo yācate naiva kiṃcana |
pūjayiṣyāmi viprendraṃ dāsye cāsya yadīpsitam || 5 ||
[Analyze grammar]

abhyāgataḥ svayaṃ viṣṇustasmai deyaṃ yadicchati |
kiṃcidvedamayaṃ pātraṃ kiṃcitpātraṃ tapomayam || 6 ||
[Analyze grammar]

pātraṃ satyaṃ samāgatya balimuddhārayiṣyati |
yajñe pravartamāne tu dātavyā dakṣiṇā mayā || 7 ||
[Analyze grammar]

sahasrapūrakaścāyaṃ yajño me'ntima eva vai |
sarvasvamatra dātavyaṃ yācakebhyo'vicārya yat || 8 ||
[Analyze grammar]

indrapadapralābhāya śataṃ tu kratavo matāḥ |
pārameṣṭhipadalābhaḥ sahasrakratubhirbhavet || 9 ||
[Analyze grammar]

tasmādayaṃ mahāyajño mā bhūnnakārasaṃkaraḥ |
dātavyameva dātavyaṃ dātavyaṃ sarvathaiva hi || 10 ||
[Analyze grammar]

nakāro naiva vaktavyo dehastryapatyavastuṣu |
dhanyo'smi kṛtakṛtyo'smi saphalaṃ mama jīvitam || 11 ||
[Analyze grammar]

pūjayāmāsa vidhinā niveśya kusumāsane |
praṇipatya namaskṛtvā prāha gadgadayā girā || 12 ||
[Analyze grammar]

tvāṃ samabhyarcya viprendra kiṃ karomi tava priyam |
āgato'si yadarthaṃ tvaṃ māmuddiśya dvijottama || 13 ||
[Analyze grammar]

tatprayacchāmi te śīghraṃ brūhi vedavidāṃ vara |
hrasvaḥ prahṛṣṭamanasā tamuvāca mahīpatim || 14 ||
[Analyze grammar]

agnikuṇḍasya pṛthivīṃ dehi daityapate mama |
mama trivikramamitāṃ pṛthvīṃ tvaṃ dātumarhasi || 15 ||
[Analyze grammar]

sarveṣāmeva dānānāṃ bhūmidānaṃ mahottamam |
yo dadāti mahīṃ rājan viprāyā'kiṃcanāya vai || 16 ||
[Analyze grammar]

aṃguṣṭhamātrāmapi vā sa bhavetpṛthivīpatiḥ |
na bhūmidānasadṛśaṃ poṣakaṃ ceha vidyate || 17 ||
[Analyze grammar]

bhūmiṃ yaḥ pratigṛhṇāti bhūmiṃ yaśca prayacchati |
ubhau tau puṇyakarmāṇau niyatau svargagāminau || 18 ||
[Analyze grammar]

tasmād bhūmiṃ mahārāja prayaccha tripadīṃ mama |
etāmalpāṃ mahīṃ dātuṃ mā viśaṃka mahīpate || 19 ||
[Analyze grammar]

jagattrayapradānena nāma bhūpa bhaviṣyati |
tataḥ prahṛṣṭahṛdayastathetyāha mahīpatiḥ || 20 ||
[Analyze grammar]

tasmai mahīpradānaṃ tu kartuṃ mene vidhānataḥ |
tāvattasya guruḥ śukro vārayāmāsa taṃ balim || 21 ||
[Analyze grammar]

anyadvai dīyatāṃ dāna mā rājan dīyatāṃ mahī |
kintvanyacchrūyatāṃ rājannakāryaṃ kriyate tvayā || 22 ||
[Analyze grammar]

bahiḥ pūjyā dvijā ye syurdīnāndhakṛpaṇādayaḥ |
badhirā vāmanāḥ kubjā vṛkṇā rugṇāśca niṣṭhurāḥ || 22 ||
[Analyze grammar]

kratukuṇḍāntike naiva khāṇḍāste'rhanti pūjanam |
suvarṇarajatairvastrairvāmanaḥ pūjyatā bahiḥ || 24 ||
[Analyze grammar]

caturṇāṃ tu vṛthā janma vṛthā dānāni ṣoḍaśa |
aputrāṇāṃ vṛthā janma hyadharmiṇāṃ vṛthā janiḥ || 25 ||
[Analyze grammar]

parā'nnināṃ vṛthā janma parastraiṇī vṛthājaniḥ |
vyarthamabrāhmaṇe dānamanūḍhe patite tathā || 26 ||
[Analyze grammar]

sandhyāhīnanāmavipre kuṭile taskare tathā |
guroścā'prītijanake pitṛmātṛparāṅmukhe || 27 ||
[Analyze grammar]

brahmabandhau kṛtaghne ca vedavikrayiṇi tathā |
svagrāmayācake strīnirjite ca vṛṣalīpatau || 28 ||
[Analyze grammar]

vyālagrāhe nindake ca vṛthādānāni ṣoḍaśa |
atrāntare balirbrūte naivaṃ vācyaṃ tvayā guro || 29 ||
[Analyze grammar]

vedānadhīte yaḥ kaścit sa me viṣṇusamo mataḥ |
na vilambastu kartavyaḥ śrotriye gṛhamāgate || 30 ||
[Analyze grammar]

abhyutthānena vacasā pādaprakṣālanena ca |
yathāśaktyā pradātavyaṃ bhojanaṃ gṛhamedhinā || 31 ||
[Analyze grammar]

apūjito yadā yāti vāmano yajñamaṇḍapāt |
tadā'yaṃ vyarthatāṃ yāti yajñaḥ sarvasvadakṣiṇaḥ || 32 ||
[Analyze grammar]

tasmādenaṃ dvijaṃ channaṃ vāmanaṃ viṣṇurūpiṇam |
prakāśamānaṃ vapuṣā piṃgalaṃ sūryasannibham || 33 ||
[Analyze grammar]

yatheṣṭaṃ tasya dāsye vai rājyaṃ kiṃ na samicchati |
dhanyo'haṃ yasya me yajñe prāpto viṣṇusamo dvijaḥ || 34 ||
[Analyze grammar]

iti kṛtvā dadau tasmai ṣoḍaśopacarāṇi vai |
madhuparkaṃ ca gāṃ tasmai satvaraṃ sa nyavedayat || 35 ||
[Analyze grammar]

āghrāya madhuparkaṃ ca gaurhrasvena namaskṛtā |
yajñaṃ yajñagatān sarvānnamaskṛtya ca vāmanaḥ || 36 ||
[Analyze grammar]

ahamarthī samāyāto dīyatāṃ vada kiṃ bale |
vāsārthaṃ mama daityendra dayitāṃ me kramatrayam || 37 ||
[Analyze grammar]

vidhāya kuṭikāṃ divyāṃ śiṣyānadhyāpayāmyaham |
dattaṃ kramatrayaṃ tubhyaṃ gṛhītaṃ vāmano'bravīt || 38 ||
[Analyze grammar]

mā dehītyavadacchukro viṣṇureṣaḥ sanātanaḥ |
baliḥ prāha tadā śukraṃ pātraṃ syāt kimataḥ param || 39 ||
[Analyze grammar]

savyaṃ kṛtvā balirdarbhān sākṣatān dakṣiṇe kare |
prayogaṃ na guruścakre na muṃcati jalaṃ kare || 40 ||
[Analyze grammar]

sabhāsadaśca hotāro vismitā ṛṣayastathā |
viprāḥ surāstathā lokā daityāstasya kuṭumbinaḥ || 41 ||
[Analyze grammar]

dattaṃ gṛhītamityukte kasmāttoyaṃ na muñcati |
vāmanāya kare toyaṃ kalyāṇāya pradīyate || 42 ||
[Analyze grammar]

yad dānaṃ vacasā dattaṃ karmaṇā nopapadyate |
dātāraṃ niraye kṣiptvā tatkuṭumbaṃ nikṛntati || 43 ||
[Analyze grammar]

uśanāḥ prāha daityendraṃ vāmano harirityayam |
eṣa viṣṇuḥ pareśo'tha devaiḥ samprārthito hariḥ || 44 ||
[Analyze grammar]

kenāpi daivayogena tvāṃ draṣṭuṃ samupāgataḥ |
vañcayitvā mahīṃ sarvāṃ tvattaḥ prāptumihāgataḥ || 45 ||
[Analyze grammar]

apriyaṃ vā priyaṃ vāpi na jāne kiṃ kariṣyati |
tasmānmahī na dātavyā tasmai rājanmahātmane || 46 ||
[Analyze grammar]

anyamarthaṃ samādatsva vacanānmama bhūpate |
tataḥ prahasya rājā'sau taṃ guruṃ prāha dhairyataḥ || 47 ||
[Analyze grammar]

jānāmyahaṃ daivabalād viṣṇoranugrahāttathā |
yajñastu pūrṇatāṃ ceyād dvijaiḥ pūrṇo bhavatyapi || 48 ||
[Analyze grammar]

ahamindro dvijo viṣṇurdravyamādityadevatā |
tatkathaṃ na mayā deyaṃ viṣṇave prīyatāmiti || 49 ||
[Analyze grammar]

ityuktvā sa dadau toyaṃ vāmanāya kare baliḥ |
hāṃ hāṃ hāṃ kimidaṃ rājan kriyate yogyameva na || 50 ||
[Analyze grammar]

ityuccārya tadā śukraḥ saṃsthito maṇḍapādbahiḥ |
prītaye vāsudevasya sarvaṃ puṇyaṃ kṛtaṃ mayā || 51 ||
[Analyze grammar]

adya dhanyo'smyahaṃ viṣṇuḥ svayamevā''gato yadi |
tasya pradeyamevā'dya jīvitaṃ ca mahāsukham || 52 ||
[Analyze grammar]

tasmādasmai prayacchāmi trilokīmapi ca dhruvam |
pariṇīya namaskṛtya pādau prakṣālya bhaktitaḥ || 53 ||
[Analyze grammar]

caraṇāmṛtamevā''sye balinā mūrdhni ca dhṛtam |
prahṛṣṭenātmanā tena datvā vai dakṣiṇaṃ vasu || 54 ||
[Analyze grammar]

dhanyo'smi kṛtakṛtyo'smi prāha datvā mahīṃ tadā |
yatheṣṭaṃ tava viprendra tadgṛhāṇa mahīmimām || 55 ||
[Analyze grammar]

api cedicchasi rājyaṃ svarṇaṃ vā hīrakādikam |
naikadhāni ca ratnāni dāsadāsīśatāni ca || 56 ||
[Analyze grammar]

godhanaṃ ca tadanyacca prāsādā bhavanāni ca |
sādhanāni vimānāni dadāmīcchasi ced yadi || 57 ||
[Analyze grammar]

ahaṃ vā rājapatnī me putrapautrādikaṃ ca yat |
sarvaṃ dadāmi deveśa tvadarthaṃ mama yad bhavet || 58 ||
[Analyze grammar]

anantajanmatapasā nā''pyate'pi paraḥ pumān |
kṛpayā sa yadi prāptaḥ kiṃ me dārādhanādibhiḥ || 59 ||
[Analyze grammar]

ityuccārya balirbhakto'luṃṭhad vāmanapādayoḥ |
vāmanaḥ prāha bhaktendra sarvaṃ padatraye sthitam || 60 ||
[Analyze grammar]

tava bhaktyā prasanno'smi rājaṃstava samīpataḥ |
māpayāmi padenā'dya pṛthivīṃ tava paśyataḥ || 61 ||
[Analyze grammar]

ityuktvā baṭurūpaṃ tad vihāya parameśvaraḥ |
vavṛdhe vāmano'tīva kṛtvā rūpaṃ caturbhujam || 62 ||
[Analyze grammar]

vardhamānaṃ hariṃ dṛṣṭvā brāhmaṇāḥ ṛṣayaḥ surāḥ |
tuṣṭuvurgagane jātaṃ bhagavantaṃ janārdanam || 63 ||
[Analyze grammar]

jaya viṣṇo jaya viṣṇo jaya bhaktakṛpākara |
jaya hrasva jaya dīrgha jaya bhikṣuka vāmana || 64 ||
[Analyze grammar]

jaya devakṛpākartṛ jaya bhaktasya gocara |
jaya yajña jaya havya jaya vahne jayā'cyuta || 65 ||
[Analyze grammar]

jayā'rthin dātṛ netṛ tvaṃ jaya brahmāṇḍakṛdvapuḥ |
jaya matsya namastubhyaṃ jaya kūrma dharādhara || 66 ||
[Analyze grammar]

jaya vārāharūpadhṛk nṛsiṃhāya namo'stu te |
jaya kṛṣṇa jaya śrīmannārāyaṇa namo'stu te || 67 ||
[Analyze grammar]

namaḥ kṛṣṇāya kambharāgopālāya namo namaḥ |
namaḥ patnīvratākhyāya lakṣmīnāthāya te namaḥ || 68 ||
[Analyze grammar]

varṇitaṃ bahudhā śāstre dṛṣṭaṃ naiva kadāpi yat |
dṛśyate'dya kṛpāleśāccaturdaśadharāsthitaiḥ || 69 ||
[Analyze grammar]

vairājaṃ te mahadrūpaṃ dṛṣṭvā hṛṣṭāḥ sma tāritāḥ |
yoginaḥ sanakādyā ye te stuvanti janārdanam || 70 ||
[Analyze grammar]

gaganārdhaṃ gate kṛṣṇe vardhamāne baleḥ puraḥ |
ūrdhvavaktrāḥ sthitāḥ sarve nirīkṣante divaṃ gatam || 71 ||
[Analyze grammar]

chatraṃ yaṣṭirmṛgacarma kamaṇḍaluśca pāduke |
yad yadabhūddhareragre sarvaṃ vai vavṛdhe saha || 72 ||
[Analyze grammar]

dṛṣṭacchatrākṛtistāvat paścādūrdhvagato hariḥ |
cūḍāmaṇirivā''bhāti bhāskaro harimastake || 73 ||
[Analyze grammar]

tataḥ punarvavṛdhe'tha lalāṭe tilakāyate |
athāpi vardhito hariḥ sūryaḥ sa kuṇḍalāyate || 74 ||
[Analyze grammar]

uccairgato haristasmāt sūryaḥ sa kaustubhāyate |
agre gatvā mahendreṇa vanamālā gale'rpitā || 75 ||
[Analyze grammar]

pṛthivī kampate bhārāt svargasthaṃ grahamaṇḍalam |
nāśameṣyati daityāste bhītāḥ paśyanti vāmanam || 76 ||
[Analyze grammar]

athāpi vavṛdhe kṛṣṇo nābhau padmāyate raviḥ |
pañcāśatkoṭivistīrṇāṃ sasamudramahīdharām || 77 ||
[Analyze grammar]

sasāgarāṃ sadvīpāṃ ca sadevāsuramānuṣām |
pādenaikena puruṣo jagrāha madhusūdanaḥ || 78 ||
[Analyze grammar]

tatpadaṃ pṛthivīṃ sarvāmākramya padmaje śubhe |
atiriktaṃ samabhavacchatayojanamāyatam || 79 ||
[Analyze grammar]

divyaṃ cakṣurdadau tasmai daityeśāya sanātanaḥ |
tadviśvarūpaṃ devasya dṛṣṭvā daityośvaro baliḥ || 80 ||
[Analyze grammar]

praharṣamatulaṃ lebhe sānandāśrupariplutaḥ |
dṛṣṭvā devaṃ namaskṛtya stutvā stutibhireva ca || 81 ||
[Analyze grammar]

prāha gadgadayā vācā prahṛṣṭenā'ntarātmanā |
dhanyo'smi kṛtakṛtyo'smi tvāṃ dṛṣṭvā parameśvaram || 82 ||
[Analyze grammar]

lokatrayaṃ tvamevaitad gṛhāṇa parameśvara |
atha sarveśvaro viṣṇurdvitīyaṃ padamacyutam || 83 ||
[Analyze grammar]

ūrdhvaṃ prasārayāmāsa brahmalokāntamacyutaḥ |
pādo na paripūrṇo'bhūdacyutasya śubhānane || 84 ||
[Analyze grammar]

vegenotkṣipya hariṇā nīto brahmāṇḍamastake |
brahmāṇḍaṃ jarjaraṃ jātaṃ pādāṃguṣṭhābhidhātanāt || 85 ||
[Analyze grammar]

bhinnaṃ cāsmin samāyātaṃ bāhyaṃ toyaṃ jagattraye |
viṣṇupādodbhavā gaṃgā tatsthānāt prasṛtā tadā || 86 ||
[Analyze grammar]

pitāmaho hareḥ pādaṃ cakrapadmādicihnitam |
jñātvā kamaṇḍaluṃ bhṛtvā tatastajjalavāribhiḥ || 87 ||
[Analyze grammar]

muhuḥ prakṣālayāmāsa śrīhareścaraṇāmbujam |
tat toyamakṣayyameva jātaṃ kṛṣṇaprabhāvataḥ || 88 ||
[Analyze grammar]

tattīrthaṃ meruśikhare papāta salilaṃ śubham |
jagataḥ pāvanārthaṃ vai caturdikṣu pravāhitam || 89 ||
[Analyze grammar]

pūrve sītā dakṣiṇe sā'lakanandeti kīrtitā |
paścime cakṣurityākhyā bhadrākhyā cottare matā || 90 ||
[Analyze grammar]

tatra cālakanandāpi tridhā nāmnā'bhavat tadā |
ūrdhve mandākinī proktā madhye gaṃgā prakīrtitā || 91 ||
[Analyze grammar]

pātāle sā yadā prāptā hyajo bhogavatī matā |
svardhunī procyate svarge gaṃgā tu gāṃ gatā satī || 92 ||
[Analyze grammar]

pātāle tu gatā sā'bhūnnāmnā tripathagā'pi ca |
sevitā pūjitā dṛṣṭā spaṣṭā pītā'vagāhitā || 93 ||
[Analyze grammar]

prajvālya sarvapāpāni muktiṃ dadāti dehine |
tāṃ dṛṣṭvā merumadhyāttu prasravantīṃ śubhānane || 94 ||
[Analyze grammar]

ativegapravāhaiśca patantīṃ dhārayettu kaḥ |
mahāpravāhavegaṃ bhūrdṛṣṭvā bhītā vidāraṇāt || 95 ||
[Analyze grammar]

prārthayāmāsa śaṃbhuṃ tāṃ dhārayituṃ jaṭāvane |
ātmanaḥ pāvanārthāya mūrdhnā śaṃbhuradhārayat || 96 ||
[Analyze grammar]

divyavarṣasahasraṃ sā jaṭāyāmeva saṃsthitā |
tato bhāgīrathī rājā gautamaśca mahātapāḥ || 97 ||
[Analyze grammar]

prasādya tapasayā śaṃbhuṃ gaṃgārthaṃ samayācata |
sarvalokahitārthāya tābhyāṃ dattā tu śaṃbhunā || 98 ||
[Analyze grammar]

gautamena samānītā gautamīti prakīrtitā |
bhagīrathena cāyātā bhāgīrathīti cocyate || 99 ||
[Analyze grammar]

jahnunā pīyamānā sā jānośca prakaṭīkṛtā |
jāhnavīti samākhyātā samudrāntā hi pāvanī || 100 ||
[Analyze grammar]

kapilasyā''śrame dagdhān sagarasyātmajān bahūn |
uddhārayitvā ṣaṣṭisāhasrānabdhāvavāpatat || 101 ||
[Analyze grammar]

evaṃ vṛddhiṃ gato viṣṇurjagṛhe ca padadvayam |
sthānaṃ nāsti tṛtīyasya brahmāṇḍaṃ sakalaṃ hṛtam || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vāmanasya yajñasthale praveśaḥ bhūmiyācanā śukrakṛnniṣedhe'pi tripadabhūmidānaṃ vāmanavardhanaṃ dvitīyapadenā'ṇḍakaṭāhād gaṃgodbhava ityādinirūpaṇanāmā ṣaṭcatvāriṃśadadhikaśatatamo' |
dhyāyaḥ || 146 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 146

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: