Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 129 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu kānta tataḥ śaṃbhuḥ pārvatīṃ prāha śobhanam |
kṣīrasāgarasaṃsthānaṃ vaikuṇṭhaṃ vai caturthakam || 1 ||
[Analyze grammar]

divaukasāṃ rakṣaṇārthaṃ dugdhābdhau parameśvaraḥ |
sadā śāntiparo devo nidrayā yogasaṃjñayā || 2 ||
[Analyze grammar]

svātmanyavasthito nīlāmbujavarṇo hariḥ svayam |
vartate'bhyantaratale divyuvāsāya nirmite || 5 ||
[Analyze grammar]

vaikuṇṭhe vistṛte matsyakūrmā''virbhāvarājite |
dugdhābdhau medinīpīṭhe nārāyaṇasya tejasā || 4 ||
[Analyze grammar]

sudarśanena cakreṇa stambhite kṣīrasustare |
jātāni bhūtalānyatra dugdhadhavalabhūmikāḥ || 5 ||
[Analyze grammar]

dugdhānāmeva pakvānāṃ prākārāṇāṃ catuṣṭayam |
vitānaprastaraṃ divyaṃ dugdhānāmeva nirmitam || 6 ||
[Analyze grammar]

bhittayo gopurāḥ saudhāḥ prāsādā vanarājayaḥ |
mārgopamārgāḥ panthāno vṛkṣavallīvanāni ca || 7 ||
[Analyze grammar]

maṇayo bhūṣaṇānyatra vāsāṃsi bhojanāni ca |
peyāni śayanānyeva yānāni vāhanāni ca || 8 ||
[Analyze grammar]

dugdhotpannāni sarvāṇi nārāyaṇasamīhayā |
pradīpā maṇayastatra phalāni kṣīrajāni ca || 9 ||
[Analyze grammar]

puṣpasrakcandanādīni gandhadravyāṇi yāni ca |
kajjalādīni saubhāgyadravyāṇi dugdhajāni vai || 10 ||
[Analyze grammar]

lakṣayojanavistāro maṇḍapo dugdhanirmitaḥ |
dugdhasphaṭikamāṇikyamaṇiratnādinirmitaḥ || 11 ||
[Analyze grammar]

dhavalo brahmatejovat divyau brahmavibhūtivat |
mahāvaikuṇṭhavat saukhya śāntido brahmalokavat || 12 ||
[Analyze grammar]

tatrāneke raṃgasaudhā bhaktānāṃ vāsahetave |
bhavanti śrīhareḥ kāmanayā divyā suṛddhayaḥ || 13 ||
[Analyze grammar]

na nyūnaṃ kiṃcidatrāsti bhogyakaraṇasādhanam |
tanmadhye tu sahasrāsyaḥ śeṣo'nanto vyavasthitaḥ || 14 ||
[Analyze grammar]

dhavalaḥ komalaḥ snigdha uṣṇaḥ śayyādhikāravān |
śarīravalayaistatra kṛtaśayyo hareḥ kṛte || 15 ||
[Analyze grammar]

phaṇābhiśca sahasreṇa kṛtacchatro hareḥ kṛte |
pucchena kṛtasopānastatrā''roḍhuṃ hareḥ kṛte || 16 ||
[Analyze grammar]

phaṇāsthamaṇibhistatra kṛtadīpo hareḥ kṛte |
tasminnanantaparyaṃke śete'sau kamalāpatiḥ || 17 ||
[Analyze grammar]

nūtnayuvā śyāmalaśca pītāmbaradharo hariḥ |
sakeśamukuṭamūrdhā hārakaustubharājitaḥ || 18 ||
[Analyze grammar]

yajñopavītapuṃḍrā'bjajalabhūcakrahetimān |
sagadaḥ sagaruḍaśca vanamālāvirājitaḥ || 19 ||
[Analyze grammar]

lakṣmīmarditacaraṇaḥ kaṭakāṃgadabhūṣitaḥ |
sphuradraktāravindābhahastāṃghritalaśobhitaḥ || 20 ||
[Analyze grammar]

raśanāpādukormikāśṛṃkhalābhūṣaṇānvitaḥ |
khaḍgacarmaśārṅgaśaktinārācaparighānvitaḥ || 21 ||
[Analyze grammar]

haricandanakuṃkumakastūryuttamapūjitaḥ |
kalpamandārabakulapārijātādipuṣpavān || 22 ||
[Analyze grammar]

samonnatasunāsāṃsajānubhālavirājitaḥ |
kiṃkiṇījālanupūradhṛtāṃ'ghrinakhakāntimān || 23 ||
[Analyze grammar]

aśokapuṣparaktauṣṭhaḥ pūrṇacandranibhānanaḥ |
mauktikadantasaṃśobhasmitavaktramanoharaḥ || 24 ||
[Analyze grammar]

ārūḍhayauvanā''pūraḥ śaraṇyaḥ śaraṇārthinām |
pariśrānta iva śete virāme iva sarvadā || 25 ||
[Analyze grammar]

daityaiḥ saha suyuddhāni kṛtvā śete punaḥpunaḥ |
sadṛśī tasya lakṣmīstu rūpaśīlaguṇādibhiḥ || 26 ||
[Analyze grammar]

svarṇasadṛśasadrūpā taptakāṃcanabhūṣaṇā |
sevāyā sarvadā tatra śayyāyāṃ saha vartate || 27 ||
[Analyze grammar]

viśālākṣo mṛgākṣī sā taruṇī tanumadhyamā |
rūpalāvaṇyamādhuryakāntiśīlaguṇānvitā || 28 ||
[Analyze grammar]

dugdhaphenaprabhāśāṭīkaṃcukīnaktaśobhitā |
mandāraketakījātīpuṣpāñcitaśiroruhā || 29 ||
[Analyze grammar]

tailasugandhicipiṭasūcīkabarīdhammilā |
kastūrīkṛtatilakā ratnatantīsuśobhitā || 30 ||
[Analyze grammar]

nānāmauktikaratnāḍhyakarṇabhūṣaṇabhūṣitā |
pakvabimbapravālādiraktabhāsādharānvitā || 31 ||
[Analyze grammar]

kaṭyālambinīlavaktrasnigdhakeśairalaṃkṛtā |
svalponnatadṛḍhapīnagaṇḍaśroṇipayodharā || 32 ||
[Analyze grammar]

iṣadunnatasūjjvalamṛdulokakapolakā |
caturhastaiḥ rājamānā premāpagāpravāhiṇī || 33 ||
[Analyze grammar]

udbāhubhyāṃ dhṛtavatī hemapadmayugaṃ śubham |
itarābhyāṃ kvacitpremṇā samāśliṣya patiṃ sthitā || 34 ||
[Analyze grammar]

vartate nityasevāyāṃ lakṣmīrdevī hareḥ priyā |
tathā'nyāstulyarūpāśca narmadā tapatī tathā || 35 ||
[Analyze grammar]

tuṃgabhadrā ca kāverī gaṃgā godāvarī tathā |
sindhuḥ phalgurgaṇḍakī ca tāmraparṇī sarasvatī || 36 ||
[Analyze grammar]

karatoyā karmanāśā sābhramatī ca gomatī |
ojasvatī bhadrāvatī sarayūḥ svarṇarakṣikā || 37 ||
[Analyze grammar]

indradyumnaṃ puṣkaraṃ ca nārāyaṇasarastathā |
aśvapaṭṭasaraścaivā'khātānyanyāni yāni vai || 38 ||
[Analyze grammar]

mānasaṃ ca saro rāmasaraḥ kṛṣṇasarastathā |
matsyasarastathā śoṇo brahmaputraśca gargaraḥ || 39 ||
[Analyze grammar]

evaṃ nadāśca nadyaśca sarāṃsi sāgarāstathā |
krauṃcamainākahīmādrivindhyamandararaivatāḥ || 40 ||
[Analyze grammar]

parvatāḥ pṛthivī devī varuṇo'nye ca vaiṣṇavāḥ |
mārkaṇḍeyo balirbāṇośvatthāmahanumadvarāḥ || 41 ||
[Analyze grammar]

nimirbibhīṣaṇaḥ parśurāmo vyāso manustathā |
satyavrataśca nandaśca gayaśca tala ityapi || 42 ||
[Analyze grammar]

ete cānye'pi devādyā divyā nārāyaṇāśritāḥ |
vartante divyavapuṣaḥ kṣīrasāgaramaṇḍape || 42 ||
[Analyze grammar]

dugdhābdhau nirmite tatra vaikuṇṭhe vartate prabhuḥ |
daiteyairvadhyamānairhi brahmarudrādibhiḥ suraiḥ || 44 ||
[Analyze grammar]

saṃstūyamāno deveśo garuḍena virājitaḥ |
daityāṃśca rākṣasān hatvā punaretyā'tra tiṣṭhati || 45 ||
[Analyze grammar]

śeṣākhyaśayane śete dāsadāsīprasevitaḥ |
ityevaṃ pārvati devi sarvaṃ te viniveditam || 46 ||
[Analyze grammar]

vṛttayaścendriyāṇāṃ tu jāyante kuṇṭhitā yadā |
yadā tadā tatraiva vaikuṇṭhaṃ boddhavyaṃ mokṣamicchatā || 47 ||
[Analyze grammar]

dhanyā'si kṛtakṛtyā'si bhaktāsi puruṣottame |
ityevaṃ bahudhā vyāptaṃ jānāsi vyūhavaibhavam || 48 ||
[Analyze grammar]

ahaṃ bhajāmi deveśi taṃ śrīnārāyaṇaṃ harim |
mayā tubhyaṃ pramokṣārthaṃ sādhanaṃ śaraṇāgatiḥ || 49 ||
[Analyze grammar]

samantrā ca samudrā ca sakaṇṭhī sordhvapuṃḍrakā |
sā'bhidhā kathitā pālyā yayā muktirbhavediti || 50 ||
[Analyze grammar]

jñānāddhyānācca tapaso yogādyajñādvirāmataḥ |
japācchravāttathā na syādyathā muktistadarpaṇāt || 51 ||
[Analyze grammar]

tadvadātmaniveditvaṃ gṛhāṇa tvaṃ mama priye |
tena muktidhruvā bhāvyā brāhmīśrīharyanugrahān || 52 ||
[Analyze grammar]

evaṃ śaṃbhurdadau dīkṣāṃ svīyapatnyai tu vaiṣṇavīm |
tata ārabhya sā nityaṃ lakṣmīnārāyaṇasya vai || 53 ||
[Analyze grammar]

pūjā kṛtvā'rpaṇaṃ kṛtvā gṛhṇātyannaṃ jalaṃ ca vā |
tatastau vaiṣṇavau bhaktau pārvatīparameśvarau || 54 ||
[Analyze grammar]

mamaivārādhanaparau madarthātmanivedinau |
mamaivānucarau śiṣyau madātmānau mama priyau || 55 ||
[Analyze grammar]

śrīlakṣmīruvāca |
yadi tau vaiṣṇavau devau tvayyevātmanivedinau |
katha bhasmatripuṃḍrarudrākṣāndadhāti śaṃkaraḥ || 56 ||
[Analyze grammar]

soyaṃ me saṃśayo jātastanniṣūdaya satyate |
na jñātā viṣṇutāṃ jahyād bhavedanyattu kāraṇam || 57 ||
[Analyze grammar]

ityāśrutya harirlakṣmīmuvāca tatkathānakam |
kathaṃ bhasmatripuṃḍrādi bāhye dadhāti śaṃkaraḥ || 58 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kṣīrasāgare caturthavaikuṇṭhavasānamaṇḍapadivyabhogaśeṣatalpalakṣmīnada |
nadīparvatādiciraṃjīvivaiṣṇavabhaktādivaiṣṇavaśaṃbhukṛtabhasmatripuṃḍrādidhāraṇaśaṃkāpradarśananāmaikonatriṃśaṭadhikaśatatamo'dhyāyaḥ || 129 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 129

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: