Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 130 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi yathā pṛṣṭaṃ tvayā mahyaṃ tathaiva hi |
pārvatyā'pi harāyedaṃ pṛṣṭaṃ bhasmādi kiṃ dhṛtam || 1 ||
[Analyze grammar]

śaṃbhuḥ prāha tadā devīṃ kathāṃ ramyāṃ purātanīm |
sakāraṇā śṛṇu tvaṃ tāmāsurāṇāṃ tu mohinīm || 2 ||
[Analyze grammar]

pārvatyuvāca guhyaṃ te pṛcchāmi deva śaṃkara |
mayi prītyā samācakṣva saṃśayo vartate bhṛśam || 3 ||
[Analyze grammar]

kapālabhasmacarmāsthidhāraṇaṃ bahugarhitam |
tattvayā dhāryate śaṃbho garhitaṃ kena hetunā || 4 ||
[Analyze grammar]

strīcāpalyena deveśa pṛcchāmi tvāṃ mahāmate |
apraṣṭavyamapi praśnaṃ kṣantumarhasi me prabho || 5 ||
[Analyze grammar]

iti devyā haraḥ pṛṣṭo rahasye janavarjite |
uvāca paramaṃ guhyaṃ yadyadācaritaṃ svakam || 6 ||
[Analyze grammar]

śṛṇu devi pravakṣyāmi guhyādguhyataraṃ param |
apṛthaktvāccharīrasya vakṣyāmi tava suvrate || 7 ||
[Analyze grammar]

na vaktavyaṃ tvayā'nyatra vā janeṣu kathañcana |
namucyādyā mahādaityāḥ khalāḥ svāyaṃbhuve'ntare || 8 ||
[Analyze grammar]

mahābalaparīvārā mahāvīryā mahaujasaḥ |
yadāsaṃstairarditāśca bhagnā indrapurogamāḥ || 9 ||
[Analyze grammar]

viṣṇoḥ samīpamāgatya rakṣaṇaṃ vavrire surāḥ |
ajeyānsumahāvīrāntaponirdhūtakalmaṣān || 10 ||
[Analyze grammar]

tvamevaitānmahādaityān jetumarhasi keśava |
ityākarṇya haristeṣāṃ devānāṃ bhayamāgatam || 11 ||
[Analyze grammar]

tānavadhyānviditvātha śaṃkaraṃ prāha māṃ hariḥ |
tvaṃ hi rudra mahābāho mohanārthe suradviṣām || 12 ||
[Analyze grammar]

pākhaṇḍācaraṇaṃ kiṃciddharmaṃ kuruṣva mohakam |
yena pathā gatā daityā nirbalāḥ syuradhogatāḥ || 13 ||
[Analyze grammar]

balahīnā bhaveyuśca nistejaskāśca sarvathā |
yathā svakarmabhraṣṭāṃstānpatitānmṛtasadṛśān || 14 ||
[Analyze grammar]

devā vijitya sukhino bhaveyuḥ śūnyakaṇṭakāḥ |
dharmaṃ pākhaṇḍamūrdhanyaṃ granthānpākhaṇḍakalpitān || 15 ||
[Analyze grammar]

daityamohakarānviṣṇuvirodhipravarānkuru |
malinānyapi cihnāni kalpitāni tathā kuru || 16 ||
[Analyze grammar]

yathā vai tāmasānāṃ tatsarvaṃ surucikaṃ bhavet |
tavopadeśātte śāstrāttava kalpitavartanāt || 17 ||
[Analyze grammar]

tāmasāste vinaṣṭā vai bhaviṣyanti svabhāvataḥ |
ahaṃ viṣṇustathā devā daityaviśvāsahetave || 18 ||
[Analyze grammar]

tvayā kṛtaṃ ca tatsarvaṃ kiṃcitkālaṃ ca bāhyataḥ |
samanumodayiṣyāmastena viśvāsamāgatāḥ || 19 ||
[Analyze grammar]

daityāstaṃ kalpitaṃ sarvaṃ pākhaṇḍaṃ pātakāraṇam |
satyadhiyā grahīṣyanti tato'smadvijayo bhavet || 20 ||
[Analyze grammar]

ityājñāgrahaṇārthaṃ vai śaṃbhuṃ prāha tadā'cyutam |
tvayoditamidaṃ deva karomi yadi bhūtale || 21 ||
[Analyze grammar]

tena nāśo'pi me nātha bhavedeva bhayāvahaḥ |
na śakyaṃ hi mayā kartumetatkṛtyaṃ tvadāśriṇā || 22 ||
[Analyze grammar]

tvadājñāpi ca nollaṃghyā hyetadduḥkhataraṃ mahat |
evamuktastadā devaḥ samāśvāsya ca māṃ punaḥ || 23 ||
[Analyze grammar]

prāha śaṃbho na te nāśo bhavedyatte'smi rakṣakaḥ |
devatānāṃ hitārthāya kuruṣva vacanaṃ mama || 24 ||
[Analyze grammar]

mamājñayā kuru śaṃbho na te bādho bhaviṣyati |
kartā sannapi nirbādho hyakartā mama śāsanāt || 25 ||
[Analyze grammar]

japannāmāni nityaṃ me madājñayā'nusaṃcaran |
karoti laukikaṃ vāpi naiva badhnāti mānavaḥ || 26 ||
[Analyze grammar]

hṛdaye māṃ smaran śāśvajjapa mantraṃ madarthakam |
oṃ haraye nama itimantraṃ brahma samācara || 27 ||
[Analyze grammar]

bha ja māṃ bhaktilabhyaṃ tvaṃ kuru kāryaṃ madarthitam |
mamājñaiva mahān dharmā madbhaktasya mayā kṛtaḥ || 28 ||
[Analyze grammar]

kāmaḥ krodhastathā lobho vaṃcanā kapaṭaṃ ghṛṇā |
aśubhaṃ vā ca hiṃsā vā mayoktaṃ dharma eva saḥ || 29 ||
[Analyze grammar]

mayā yaduktaṃ sākṣādvai sa eva veda ucyate |
pratyakṣaṃ vā parokṣaṃ vā maduktaṃ veda eva saḥ || 30 ||
[Analyze grammar]

yadā niyuñje kurviti tadā dharmastu tanmayaḥ |
yadā ruṇadhmi mā kuru tadā dharmo nivartanā || 31 ||
[Analyze grammar]

tasmānmamājñā dharmaḥ syādanājñā tadviparyayaḥ |
kuru śaṃbho tava kṛtaṃ pūjayiṣye yuge yuge || 32 ||
[Analyze grammar]

tena daityāstāmasāśca pūjayiṣyanti tai kṛtam |
yathā'haṃ ca tathā tvaṃ vai nirlopo'si sadā prabhuḥ || 33 ||
[Analyze grammar]

śīghraṃ kuru hitaṃ vighnān nāśayiṣyāmyahaṃ tava |
madanyadevatābhaktirna te śaṃbho bhaviṣyati || 34 ||
[Analyze grammar]

manasaivā'rcaya māṃ vai yāvatkālaṃ prayojanam |
madājñāṃ kuru matprītyā sarvametacchubhaṃ tava || 35 ||
[Analyze grammar]

iti sandiśya māṃ devi visasarja marudgaṇān |
mayāpi cintitaṃ tatra kiyatyākhaṇḍakalpanam || 36 ||
[Analyze grammar]

yena daityā mohitāḥ syurnirbalāścaraṇāttathā |
tato devahitārthāya daityasaṃhārahetave || 37 ||
[Analyze grammar]

kapālacarma bhasmā'sthidhāraṇaṃ vai kṛtaṃ mayā |
tripuṃḍrarekhārudrākṣadhāraṇaṃ vai kṛtaṃ mayā || 38 ||
[Analyze grammar]

bāhyatastāni sarvāṇi vārayāmi na cāntaram |
antaḥpraviśya deveśi tulasīkaṇṭhamālikām || 39 ||
[Analyze grammar]

ūrdhvapuṃḍraṃ tathā mudrā vaiṣṇavāṃkāni sarvathā |
dhārayāmi praguptāni yayā daityā vidurnahi || 40 ||
[Analyze grammar]

nārāyaṇaharerājñā mama dharmaḥ sanātanaḥ |
daityānāṃ ca pratītyarthaṃ pākhaṇḍamiśritāni vai || 41 ||
[Analyze grammar]

tāmasāni śaivapāśupatatantrāṇi nirmame |
tānimānmatkṛtagranthānālambya ca vilokya mām || 42 ||
[Analyze grammar]

bhagavadvimukhāḥ sarve bhavanti daityatāmasāḥ |
bhasmādidhāraṇaṃ kṛtvā māṃsā'srakcandanādibhiḥ || 43 ||
[Analyze grammar]

māmeva pūjayanti sma mahogratamasā''vṛtāḥ |
sarvadharmaparibhraṣṭāḥ kāmakrodhasamanvitāḥ || 44 ||
[Analyze grammar]

matto varapradānāni labdhvā viṣayavartinaḥ |
sattvahīnāśca nirvīryāḥ śanairyāntyadhamāṃ gatim || 45 ||
[Analyze grammar]

bhasmādidhāraṇaṃ ye me mataṃ gṛhṇanti tāmasāḥ |
sarvadhamaistu rahitāḥ paśyanti nirayaṃ hi te || 46 ||
[Analyze grammar]

daityāstu tāmasāḥ sarve tathā cānye'pi tanmatāḥ |
sarvadā devairjitā daityā naśyanti sarvathā || 47 ||
[Analyze grammar]

evaṃ devahitārthāya vṛttirme devi garhitā |
viṣṇorājñāṃ puraskṛtya kṛtaṃ bhasmāsthidhāraṇam || 48 ||
[Analyze grammar]

bāhyacihnamidaṃ devi mohanārthāya vidviṣām |
apyantarhṛdaye nityaṃ dhyāye nārāyaṇaṃ harim || 49 ||
[Analyze grammar]

japanneva ca tannāma sadānandaguṇākaram |
sukhamātyantikaṃ brahma hyaśnāmi ca tvayā saha || 50 ||
[Analyze grammar]

tato bhaktā hyasattvasthā bhasmādyaṃ cāpayanti me |
jānanti tāmasā ye te śaṃbhorbhasmādikaṃ priyam || 51 ||
[Analyze grammar]

māmapi tāmasaṃ devaṃ manyante tai tathāvidhāḥ |
tāmasānyarpayanti me bhaṃgāgaṃjādi tāmasam || 52 ||
[Analyze grammar]

ahaṃ tu vaiṣṇavo devi na gṛhṇāmyaniveditam |
viṣṇuprāsādikaṃ puṇyaṃ gṛhṇāṇi nānyadityataḥ || 53 ||
[Analyze grammar]

mā tvaṃ mohe pata devi tāmasaṃ mā gṛhāṇa ca |
sāttvikaṃ sevaya devi vaiṣṇavī hyasi sarvathā || 54 ||
[Analyze grammar]

mayā nārāyaṇāyaivā'nivedya gṛhyate nahi |
kintu mayā hareragre pratijñātaṃ tu bhaktitaḥ || 55 ||
[Analyze grammar]

svāmibhogyaṃ ca yadvastu dāsabhogyaṃ na tadbhavet |
evaṃ dharma samāśrityā'nivedya nahi bhujyate || 56 ||
[Analyze grammar]

bhujyate svāmyabhogyaṃ yaddhattūrakuṃkumādikam |
tadājñayeti naiva syādātmanivedane kṣatiḥ || 57 ||
[Analyze grammar]

bhasmāsthidhāraṇādyā vai daihikyaśuddhyamaṃgalā |
sāpi śuddhirmaṃgalā tannāmajāpāt tadājñayā || 58 ||
[Analyze grammar]

ityetatte samākhyātaṃ tāmasāṃkādidhāraṇam |
sahetukaṃ mahādevi jñātvā nā'tra vimuhyasi || 59 ||
[Analyze grammar]

aśuddhirhiṃsanaṃ yatra māraṇoccāṭanādikāḥ |
mantrāśca tāmasī pūjā yatra syāttaddhi tāmasam || 60 ||
[Analyze grammar]

tanna grāhyaṃ mahādevi mokṣārthibhiḥ kadācana |
vināśāntaṃ duḥkhadaṃ vai sarvathā tāmasaṃ yataḥ || 61 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne |
vaiṣṇavaśaṃbhorvaiṣṇavīpārvatyā bhasmāsthikapālādidhāraṇasya |
kāraṇapraśne'suravimohanāya viṣṇorājñayā taditivṛttānta |
kathananāmā triṃśadadhikaśatatamo'dhyāyaḥ || 130 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 130

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: