Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

devatāsnānapānīya divye taṇḍulabhakṣaṇe |
śuddhaniṣṭhīvanācśuddho niyamyo'śuciranyathā || 1 [453] ||
[Analyze grammar]

avaṣṭambhābhiyuktasya viśuddhasyāpi kośataḥ |
sadaṇḍaṃ abhiyogaṃ ca dāpayedabhiyojakam |
divyena śuddhaṃ puruṣaṃ satkuryāddhārmiko nṛpaḥ || 2 [454] ||
[Analyze grammar]

śoṇitaṃ dṛśyate yatra hanuvālaṃ ca sīdati |
gātraṃ ca kampate yasya taṃ aśuddhaṃ vinirdiśet || 3 [455] ||
[Analyze grammar]

atha daivavisaṃvādāttrisaptāhāttu dāpayet |
abhiyuktaṃ tu yatnena taṃ arthaṃ daṇḍaṃ eva ca || 4 [456] ||
[Analyze grammar]

tasyaikasya na sarvasya janasya yadi tadbhavet |
rogo'gnirjñātimaraṇaṃ ṛṇaṃ dāpyo damaṃ ca saḥ || 5 [457] ||
[Analyze grammar]

kṣayātisāravisphoṭāstālvasthiparipīḍanam |
netraruggalarogaśca tathonmādaḥ prajāyate |
śirorugbhujabhaṅgaśca daivikā vyādhayo nṛṇām || 6 [458] ||
[Analyze grammar]

śatārdhaṃ dāpayecśuddhaṃ aśuddho daṇḍabhāgbhavet || 7 [459] ||
[Analyze grammar]

viṣe toye hutāśe ca tulākośe ca taṇḍule |
taptamāṣakadivye ca kramāddaṇḍaṃ prakalpayet || 8 [460] ||
[Analyze grammar]

sahasraṃ ṣaṭśataṃ caiva tathā pañca śatāni ca |
catustridvyekaṃ evaṃ ca hīnaṃ hīneṣu kalpayet || 9 [461] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 39

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: