Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

aprasiddhaṃ viruddhaṃ yadatyalpaṃ atibhūri ca |
saṃdigdhāsaṃbhavāvyaktaṃ anyārthaṃ cātidoṣavat || 1 [173] ||
[Analyze grammar]

avyāpakaṃ vyastapadaṃ nigūḍhārthaṃ tathākulam |
vyākhyāgamyaṃ asāraṃ ca nottaraṃ śasyate budhaiḥ || 2 [174] ||
[Analyze grammar]

yadvyastapadaṃ avyāpi nigūḍhārthaṃ tathākulam |
vyākhyāgamyaṃ asāraṃ ca nottaraṃ svārthasiddhaye || 3 [175] ||
[Analyze grammar]

cihnākārasahasraṃ tu samayaṃ cāvijānatā |
bhāṣāntareṇa vā proktaṃ aprasiddhaṃ taduttaram || 4 [176] ||
[Analyze grammar]

pratidattaṃ mayā bālye pratidattaṃ mayā na hi |
yadevaṃ āha vijñeyaṃ viruddhaṃ tadihottaram || 5 [177] ||
[Analyze grammar]

jitaḥ purā mayāyaṃ ca tvarthe'sminniti bhāṣitum |
purā mayāyaṃ iti yattadūnaṃ cottaraṃ smṛtam || 6 [178] ||
[Analyze grammar]

gṛhītaṃ iti vācye tu kāryaṃ tena kṛtaṃ mayā |
purā gṛhītaṃ yaddravyaṃ iti yaccātibhūri tat || 7 [179] ||
[Analyze grammar]

deyaṃ mayeti vaktavye mayādeyaṃ itīdṛśam |
saṃdigdhaṃ uttaraṃ jñeyaṃ vyavahāre budhaistadā || 8 [180] ||
[Analyze grammar]

balābalena caitena sāhasaṃ sthāpitaṃ purā |
anuktaṃ etanmanyante tadanyārthaṃ itīritam || 9 [181] ||
[Analyze grammar]

asmai dattaṃ mayā sārdhaṃ sahasraṃ iti bhāṣite |
pratidattaṃ tadardhaṃ yattadihāvyāpakaṃ smṛtam || 10 [182] ||
[Analyze grammar]

pūrvavādī kriyāṃ yāvatsamyaṅnaiva niveśayet |
mayā gṛhītaṃ pūrvaṃ no tadvyastapadaṃ ucyate || 11 [183] ||
[Analyze grammar]

tatkiṃ tāmarasaṃ kaścidagṛhītaṃ pradāsyati |
nigūḍhārthaṃ tu tatproktaṃ uttaraṃ vyavahārataḥ || 12 [184] ||
[Analyze grammar]

kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhavediti |
etadakulaṃ ityuktaṃ uttaraṃ tadvido viduḥ || 13 [185] ||
[Analyze grammar]

kākasya dantā no santi santītyādi yaduttaram |
asāraṃ iti tattvena samyaṅnottaraṃ iṣyate || 14 [186] ||
[Analyze grammar]

prastutādalpaṃ avyaktaṃ nyūnādhikaṃ asaṅgatam |
avyāpyasāraṃ saṃdigdhaṃ pratipakṣaṃ na laṅghayet || 15 [187] ||
[Analyze grammar]

saṃdigdhaṃ anyatprakṛtādatyalpaṃ atibhūri ca |
pakṣaikadeśavyāpyeva tattu naivottaraṃ bhavet || 16 [188] ||
[Analyze grammar]

pakṣaikadeśe yatsatyaṃ ekadeśe ca kāraṇam |
mithyā caivaikadeśe ca saṅkarāttadanuttaram || 17 [189] ||
[Analyze grammar]

na caikasminvivāde tu kriyā syādvādinordvayoḥ |
na cārthasiddhirubhayorna caikatra kriyādvayam || 18 [190] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 21

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: