Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

prapadya kāraṇaṃ pūrvaṃ anyadgurutaraṃ yadi |
prativākyagataṃ brūyātsādhyate taddhi netarat || 1 [191] ||
[Analyze grammar]

yathārthaṃ uttaraṃ dadyādayacchantaṃ ca dāpayet |
sāmabhedādibhirmārgairyāvatso'rthaḥ samutthitaḥ || 2 [192] ||
[Analyze grammar]

mohādvā yadi vā śāṭhyādyannoktaṃ pūrvavādinā |
uttarāntargataṃ cāpi tadgrāhyaṃ ubhayorapi || 3 [193] ||
[Analyze grammar]

upāyaiścodyamānastu na dadyāduttaraṃ tu yaḥ |
atikrānte saptarātre jito'sau dātuṃ arhati || 4 [194] ||
[Analyze grammar]

śrāvayitvā yathākāryaṃ tyajedanyadvadedasau |
anyapakṣāśrayastena kṛto vādī sa hīyate || 5 [195] ||
[Analyze grammar]

na mayābhihitaṃ kāryaṃ abhiyujya paraṃ vadet |
vibruvaṃśca bhavedevaṃ hīnaṃ taṃ api nirdiśet || 6 [196] ||
[Analyze grammar]

lekhayitvā tu yo vākyaṃṃ hīnaṃ vāpyadhikaṃ punaḥ |
vadedvādī sa hīyeta nābhiyogaṃ tu so'rhati || 7 [197] ||
[Analyze grammar]

sabhyāśca sākṣiṇaścaiva kriyā jñeyā manīṣibhiḥ |
tāṃ kriyāṃ dveṣṭi yo mohātkriyādveṣī sa ucyate || 8 [198] ||
[Analyze grammar]

āhvānādanupasthānātsadya eva prahīyate || 9 [199] ||
[Analyze grammar]

brūhītyukto'pi na brūyātsadyo bandhanaṃ arhati |
dvitīye'hani durbuddhervidyāttasya parājayam || 10 [200] ||
[Analyze grammar]

vyājenaiva tu yatrāsau dīrghakālaṃ abhīpsati |
sāpadeśaṃ tu tadvidyādvādahānikaraṃ smṛtam || 11 [201] ||
[Analyze grammar]

anyavādī paṇānpañca kriyādveṣī paṇāndaśa |
nopasthātā daśa dvau ca ṣoḍaśaiva niruttaraḥ |
āhūtaprapalāyī ca paṇāngrāhyastu viṃśatim || 12 [202] ||
[Analyze grammar]

trirāhūtaṃ anāyāntaṃ āhūtaprapalāyinam |
pañcarātraṃ atikrāntaṃ vinayettaṃ mahīpatiḥ || 13 [203] ||
[Analyze grammar]

śrāvitavyavahārāṇāṃ ekaṃ yatra prabhedayet |
vādinaṃ lobhayeccaiva hīnaṃ taṃ iti nirdiśet || 14 [204] ||
[Analyze grammar]

bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam |
etāni vādinorarthasya vyavahāre sa hīyate || 15 [205] ||
[Analyze grammar]

doṣānurūpaṃ saṃgrāhyaḥ punarvādo na vidyate |
ubhayorlikhite vācye prārabdhe kāryaniścaye |
ayuktaṃ tatra yo brūyāttasmādarthātsa hīyate || 16 [206] ||
[Analyze grammar]

sākṣiṇo yastu nirdiśya kāmato na vivādayet |
sa vādī hīyate tasmāttriṃśadrātrātpareṇa tu || 17 [207] ||
[Analyze grammar]

palāyanānuttaratvādanyapakṣāśrayeṇa ca |
hīnasya gṛhyate vādo na svavākyajitasya tu || 18 [208] ||
[Analyze grammar]

yo hīnavākyena jitastasyoddhāraṃ vidurbudhāḥ |
svavākyahīno yastu syāttasyoddhāro na vidyate || 19 [209] ||
[Analyze grammar]

āvedya pragṛhītārthāḥ praśamaṃ yānti ye mithaḥ |
sarve dviguṇadaṇḍyāḥ syuḥ vipralambhānnṛpasya te || 20 [210] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 22

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: